Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020467/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir অHতকালকাতা Itya ) হতে St obs 18 স বসেখমালনীমাঝামাস এম (Oदीका शिवपरार टीकादिष्णपरा 13 ) L. 9 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 19 इयंमहिम्नारव्यस्तोत्रकाशिवपराविष्णुपरा तिज्ञात्वाशैववैष्णावतुष्टार्थनापंडि तात्सकाशाच्छोधयित्वांकिता के अनया भयोर्हरिहरयोःसर्वज्ञता.. LA सूचिता IAN For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशायनमः विश्वेश्वरंगुरूंनत्वामहिम्नारव्यस्ततेरयम् पूर्वाचार्यकृतव्याख्यासंग्रहः क्रियतेमया, 1 एवंकिलोपारव्यायतेकश्चिकिलगंधर्वराजः कस्यचिद्राज्ञःप्रतिदिनंप्रमदाकेलिवनकुसमानिहा रन्नासीत् तज्ञावाचशिवनिर्माल्यलंघनेनमत्पुष्पचौरस्यांतर्दानादिकासर्वापिशक्तिर्विनक्ष्यतीत्या भिप्रायेणराज्ञाशिवनिर्माल्यंपथिनिक्षिप्ततदप्रतिसंधायचगंधर्वराजस्तत्रप्रविशन्नेवठकुश महिम्नःपारंतेपरमविदुपोयद्यसदृशीस्ततिर्ब्रह्मादीनामपित्तदवसन्नास्त्वयिगिरः तिर्षभूव ततश्चशियनिर्माल्यलंघनेनैवममेतादृशंकव्यमतिप्रणिधानेनविदित्वापरमकारुणि भगवंतंसर्वकामदंतमेवतुष्टाव ननुस्ततिर्नामगुणकथनंतञ्चगुण ज्ञानाधीनंअज्ञातस्यकथा नासंभवात् तथाचभगवतोगुणानामनंतत्वेनज्ञातुमशक्य त्वात्कयंतत्कथनरूपास्ततिरनुरूपाभ वित अननरुपाकरणंचोपहासायैवेतियाशंका तंदपनोदव्या जेनस्वस्थानोद्धत्यदर्शयन्नेवरू For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवंतस्तोतुमारभते हेहरसर्वाणिदुःरवानिहरतीतिहर योग्यंसंबोधनम् सर्वदुःश्वहरलेनैवमसि || होसि नममदुःखहरणपृथग्व्यापारकरिष्यसीत्यभिप्रायः हेसर्वदुःरवहरतेतवमहिम्नःपरंपारंअवधि अविदुयः एतावानेवमहिमेतीयत्तयाऽजानतः कर्तृत्वसंबंधेषष्ठी अज्ञान कर्वकारततिर्यदिअसह शाअननुरुपाअयोग्येतियावर तत्तर्हि ब्रह्मादीनासर्वज्ञानामपिगुणकथनरूपागिरस्त्वयिविषयेअच अथावाच्यःसर्वःस्वमतिपरिणामावधिगृणन्ममाप्येषस्तोत्रेहरनिरपवादःपरिकरः। सन्नाअयोग्याएवेत्यर्थः तैरपीयत्तयाज्ञानातइयत्तायाअसत्वेननदज्ञानेसामव्यायानोपिनसन्मा विषयत्वात्सावास्य अन्यथायोतत्वप्रसंगात् तथाचश्रीभागवते विष्णोर्नुवीर्यगणनाकतमोहताहय पार्थिवान्यपिकविर्वियमेस्जोसीति अथतिपक्षांतरे स्वमतिपरिणामावधि स्वस्यमतिपरिणामोबुद्धि|| विषयतासरवावधिर्यतिक्रियाविशेषणम् स्वबुयायावदिषयीकृतंतावद्गणन्वाइसृष्टिसाफल्या For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यकथयन्सोपिस्तानावाच्यःअनुपालंभनीयः सामाग्ययातस्यगुणान्गणीतजिव्दो सतीदादुरिकेव सूत नचोपगायत्युरुगायगाथाइतिश्रीक्षागवतवचनात् तर्हिनभःपतंत्यात्मसमपतत्रिणइतिन्यायेन ममाप्येष परिकरःआरंभःस्तोत्रविषयनिरपवादःअखंडनीयःस्वबुद्ध्यानुसारेणयोग्यरत्यर्थः प्रथमा निस्ततिनिराकरणव्याजेनसर्वदुरधिगममहिमत्वरूपामहतीस्ततिःकता उत्तरार्द्धनस्ततिसमाधा नव्याजेनसर्वस्तत्यत्तरुपतिमहत्तोशलम् अन्यच्चगंधर्वराजस्यमहाकुशलतादेवेनैवश्लोकेनय थाश्रुतिवकरीत्याचहरिशंकरयोःस्ततिस्तयोरभेदज्ञानायाभिप्रेता तत्रहरपक्षेयथाश्रुतिव्यारव्यातं | हरिपक्षेपितदेवयोजनीयम् संबोधनपदंतुअहरेति हरतीतिहरःसंहर्ता तद्विरुद्धो हर पालयि तेत्यर्थः अथवापिअहोपरम परामालक्ष्मीर्यस्येतितधाहेलक्ष्मीपते लक्ष्मीपतित्वान्ममापलक्ष्मीस्व तएवनाशयिष्यसीतियोग्यंसंबोधनम् यदितमहिम्मत्वनाहिमासंबंधिनीत्वन्महिमविषयास्ततिः गिरोमहिम्न इतियोजनापेक्षयातेस्ततिरित्येवसमीचीनम् नत्तर्हि अवसन्नाअल्पाअसहशीअन For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः टी. नुरूपापिभस्त नत्वन्यदेवतानांअनल्पा अनरूपापि अनहेतुगर्भविशेषणंतवकाशस्य ब्रह्माद नांतावकानांगिरस्ततिरूपायाःपारंविदुषःस्तोतुःश्रमंतनेषुणदोषौचजानतइत्यर्थः सर्वदेवस्ता त्यत्वेननिरतिशयसार्वज्ञेनचतवैवसत्कृिष्टत्वादित्यभिप्राय स्ततिफलंदर्शयन स्वस्यविनयाति शयदर्शयितुमाह अथस्वंत्वांअतिपरिणामावधिअतिक्रांतोबुद्धिपरिपालावधिःसीमायत्रतादृशी यथास्यात्तथास्वशक्तिमतिकम्यापिगृणन्स्तवनसपिजनः आवाच्यःआभिमुख्येनवाच्यःसी भाषणीयस्त्वपेत्यर्थः यस्मादेवंसर्वथैवानुगृह्यतत्वयास्तोताअतएवममापिस्तोत्रस्ततिकर्ने एषःपरिकरीनमस्कारादिपबंधः कीदृशःअनिरपवादः नविद्यतेअतिशयेनापवादोदूषणंयस्मात्स तथा अहरितिवीप्मनीयं अहरहःसर्वदेत्यर्थः यहिषयकस्कृतिकर्तृत्वेनान्योपिसक्षनमस्यानि मुवक्तव्यंससर्वदासर्वेशनमस्यतरोभवतिइतिक्षगवतिरत्यतिशयोव्यज्यते एवंयस्यायोग्यापिस्त तिःसान्निध्यफलातस्ययोग्यास्ततिःफिनफलिष्यतीतिध्वनित हरिपक्षेप्येवंतत्रपरपयेष्ठेतिसंबोधन For Private and Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनरप्यस्तत्यत्वेनैव भगवंतस्तौतिअतीतिपूक्तिं स्वस्य ब्रह्मादिसाम्यमुपपा दयन् पूक्किंसंबोधनमा वर्तनीयम् तवमहिमासगुणोनिपुणश्ववाङ्मनसयोःपंथानंविषयवंअतीतःअतिक्रांतःचशब्दोऽय धारणेअतीतर येत्यर्थः अनंतत्वान्निधर्मकत्वाच्च नथाचश्रुतिः यतोवाचोनिवर्तनेअप्राप्यमनसासहे। तियागविषयत्वेतत्रशनेःप्रामाण्यंनस्यादित्याशंक्याह यश्रुतिरपिअपौरुषेयोपिवेदवाणीचकितभी अतीतःपंथानंतपचमहिमावाङ्मनसयोरतयारत्त्यायंचकितमभिधत्तेतिरपि तंयथास्यात्तथाअभिधनेतात्पर्यणप्रतिपादयति सगुणपक्षेकिंचिदप्यनुक्तंमाभूदिति निर्माणपक्षेतु स्वप्रकाशस्यान्याधीनप्रकाशतामाभूदित्तिभयंकेनप्रकारेणअतयारत्या सगुणपक्षेनतद्यादत्तिरता ह्यादत्तिस्तयाऽभेदेनत्यर्थः सर्वरवल्विदंब्रह्मसूर्वकर्मासर्वकर्मइत्यादिनासर्वाभेदेनेवभगवतप्रतिपा दयनि नवे कैकशोमहिमा वदतीत्यर्थः निर्माणपक्षेतु नतत्अतत्अविद्यांतत्कार्यात्मकमुपाधि For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयंइतिथावर अतयारत्यातत्परित्यागेनजहलक्षणयेत्यर्थ:मायारियोपहितचैतन्य शक्तंतत्सदंतकाय बुद्याधपहितचैतन्यशक्तत्वंपदंउपाधिभागत्यागेनअनुपहितचैतन्यस्वरूपस्वप्रकाशमपितदाकार हत्तिमानजननेनाविद्यातन्कार्यनित्यायोधयतीति वेति नतावहिषयत्वंसरख्यतस्येत्यर्थः अतए वसतादृशःसगुणोनिर्गुणश्चमहिमाकस्यस्तोतव्यः कर्तरिषष्ठी नकेनापिस्तोतुंशय इत्यर्थः मग सकस्यस्तोतव्यःकतिविधगुणःकस्यविषयःपदेत्वर्वाचानेपततिनमनःकस्यनचनार णस्यस्तोतव्यत्वाचावेहेतुमाह कतिविधगुणः कतिविधाअनेकप्रकारागुणापत्रसतथा अनंतत्याद| वनस्तत्यहइत्यर्थः निर्गणस्यस्तोतृव्यत्वाक्षावहेतुमाह कस्यविषयति नकस्यापिविषयःनिर्धर्म कत्वात् अतरवाविषयत्वान्नस्तत्वहइत्यर्थः सगुणोज्ञेयत्वेपिअनंतत्वावनिर्गुणस्त्वेकरूपोपिज्ञेय वाभावान्नस्तत्यश्चत्तर्हिस्वमतिपरिणामावधिगृणन्नितिपूर्वोक्तंविरुद्धोनेत्यताह पदेविति For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्वाचीनेनवीनेभक्तानुग्रहार्थलीलयाग्रहीतेश्वभपिनाक.पार्वत्यादिविशिष्टरूपेकस्थरिदुषोमनोन पततिनआविशतिकस्य वचोनाविशति अपितुसर्वस्यापिमनोवचश्चाविशतीत्यर्थः ताहिरण्यगर्भ | स्यास्मदादश्चसममेयस्कृतिकरीत्वमितिनपूर्वापरविरोधः हरिपक्षेषेवम् अथवार्य अतयार त्याकार्यप्रपंचभेदाचकितंभातुंमन्नित्वेनकार्यप्रपंचंमापश्यत्तितिशंकमा श्रुतिरभिधत्नेहतिपूर्व वित्अर्वाचीनेपदेत कमल कंबुकौमोदकीरथांगकमलालयाकौस्तभाकपलक्षिनेनयजलधरश्याम शमनिश्रीविग्रहेकंठयत्तिनिवेणुवादनादिविविधविहारपरायणगोपकिशोरेवानंदावनपर्ति निकस्यमनोनअपततिकस्यवचश्च अपतति अपगताततिर्विस्तारोयस्मात्तत्अपततिसंकुन चितमित्यर्थः तपश्रीविग्रहानुचिंतनेतहुणानुकथनेचविषयांतरपरित्यागेनविलीयमनावस्थे ||मनोवचश्चैकमानविषयतयासंकचिर्तभवति तवश्रीविग्रहेएवासक्तंभवति इतिभावः 2 न न्वेवस्त त्यत्वेपिहरिहरयोः सर्वज्ञयोरनभिनयास्त त्यानमनोनुरंजनंतहिनान तत्प्रसादस्तवि | For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानफलमितिपुनरपिस्त नेयर्थप्राप्तेसार्थक्यदर्शयन्स्तौति मध्विति हेब्रह्मविभोसरगुरोर्ब्रह्म गोपिवाकवाणीतवकिंविस्मयपदंचमत्कारकारणंकिंकिंशब्दआक्षेपेनेत्यर्थः तत्रहे तुगर्भविशेष णमाह तवकीदृशस्य वाचः दलक्षणाः निर्मितवतः निश्वासवदनायासैनावितीवितव तः कीदृशी:मधुस्फीताःमाधुर्यादिशब्दगुणालंकारविशिष्टत्वेनमधुराः तथापरमममृतंनिरति मधुस्फीतावाचःपरमममृतंनिर्मितवतस्तवब्रह्मकिंवागपिसरगरोविस्मयपदम् शयामृतवदत्यास्वाद्याः एतेनार्थगतमाधुर्यमुक्तम् परमेश्वर वाचांशब्दार्थगतयोर्निरतिशयमाथ र्ययोरफिमिथस्तारतम्यंमध्वमृतशब्दाश्यांधोत्यतै अयंचवाचामुत्कर्षामहान्यत्रशब्दगुणाल कारातिशयविनार्थराणालंकारइति यत्रहिरण्यगर्भस्यवाण्यपिनचमत्कारकारणंतत्रकावार्ताः स्मदादिवाण्याइत्वर्थः तर्हिस्तियेत्यनआह ममत्वित्यादि हेपुरमथनत्रिपुरांतकभवतोगुण For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथनपुण्येनएतांस्वावाणीपुनामिनिर्मलीकरोमीत्यभिप्रायेणएनम्मिन्नर्थेयमबरिर्व्यवसिता न| तुस्ततिकोशलेनवारंजयामीत्यभिषायेगेत्यर्थः वारे-मल्येनमन्नैर्मल्यमांतरीयकमितिश्रुतेः सार्थका मुक्तम् हरिपक्षेप्येवम् मथ्यतेऽस्मिन्दध्यादीतियथनंगोकुलेअथवामथ्यतेयोऽमृतार्थमितिमथ नक्षीरोदःपुरंमंदिरंगोकुलंक्षीरोदोवायस्येनिपुरमथनसंबोधनार्थः सर्वमन्यत्समानम् अथवा ममत्वेतांवाणीगुणकथनपुण्येनभवतःपुनामीत्यर्थेस्मिन्पुरमथनबुहिर्व्यवसिता३ हब्रह्मन्याचःसर्वस्यापिपरमममृतंनिरतिशयमारंनिश्चयेनमितवनःसम्यगनुभूतयतःसुरगरीहिरण्यगर्भादिसर्वदेवतोपाध्यासंस्थतवमथुस्फीतामधुरिम्णा व्याप्ताअंतराकटुकलेशेनापिरहिन नावागपिवाग्देवतासरस्वत्यपिविस्मयपदंनेत्यर्थः तस्यामहाचश्चमहदंतरमतिप्रसिद्धमेवय यप्येवंतथापित्वदिच्छयेवमयपत्तिरित्याह गमत्येतामिति निजगुणकथनपुण्येनममत्वे For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः तोममत्वेवर्नमानां संसारसंसर्गकलुषितांवाचंएतस्यस्ततिकरितिशेषः पुनामिनिकलुषांक रोमीत्येतस्मिन्नर्थेहेपुरमथनभवतोबुद्धिर्व्यवसितायातोऽतोनायनवममप्रवृत्तिरित्यर्थः श्रुतिश्चम पति एपउधेवसाधुकर्मकारयतितंयमेभ्योलोकेश्यउन्निनीषतेरषउपवासाधुकारयतियमधोनी नीपत इति स्मृतिश्च अज्ञोजंतुरनीशोयमात्मनःसुरवदुःरवयोः ईश्वरप्रेरितोगच्छे त्स्वर्गपाश्चा तवैश्वर्ययत्तज्जगदुदयरक्षाप्रलयकृत्रयीवस्त व्यस्तंतिमपुराणभिन्नासतनुषु चमेवचेति तेनपरमकारुणिकस्त्वंशरणागतवाणी पावनपुण्यहेतुस्ततितत्परलोकंक स्वयमे वप्रयतमानोययाकयापिस्तत्याप्रसीदसीत्यर्थः 3 एवंहरिहरयोःस्तत्यत्वंसफलस्ततिकत्वंचनि रुप्ययेकेचित्पापीयांसूस्तस्यभावेपिविवदंतेतान्निराकुर्वन्तीति तवेति हेवरईप्सितप्रदयत्तवसे ॥श्वर्यतहिहंतुंनिराकएके जडधियः केचिन्मंदबुद्धयःव्याक्रोशीविदधते साक्षेपमुच्चैर्भाषणमाको For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्तस्यव्यतिहारोव्याक्रोशीअन्येनकर्त्तमारब्धमन्यःकरोतिअन्येनचान्यइतिकर्मव्यतिहारः व्याङ्तर्वात् कोशेःकर्मव्यनिहारेणचस्त्रियामितिपाणिनिस्मरणार ततःचार्थेअन्णचस्त्रियामजितिसूत्रात् ततस्त्रि यांडी तांव्याकोशीमहमहमिकयाकर्वते यत्सर्वप्रमाणप्रमितंतदपिजियांसंतीतियत्तझांमंदबुद्धि त्वंद्योतिनंअतएवकभिषायेकियाफलेविदधातेरात्मनेपदम नहितयाकोशीविधानात्तवैश्वर्यव्या अभव्यानामस्मिन्दरदरमणीयामरमणीविहंतुंच्याकोशीविदधतइहैकेजडधियः४ धातःकिंतुतेषामे पाधःपातइत्यर्थः कीदृशंतवैश्वर्यजगदुदयरक्षाप्रलयकृत् जगतआकाशादिन पंचजातस्यउदयंसृष्टिरक्षांस्थितिंभलयंसंहारंचकरोतीतितथा अनेनानुमानमानमुक्तंतचाज न्यानोलोकाइत्यत्रव्यक्तं वक्ष्यते लथात्रयीवस्तत्रयागावेदानांतात्पर्यणप्रतिपाद्यवस्तसर्वेवेदा यत्पदमामनंतीतिश्रुतेः अनेनागमःप्रमाण मुक्तम् नथागुणेःसत्वरजस्तमोभिःलीलोपानभिन्ना For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः दी. सपृथक्क्तासनतुवस्तगत्याभेदइत्यर्थः निसृषुतनुषुब्रह्मविष्णमहेश्वरारयासमूर्तिषुन्यस्तविधि च्यन्यस्तपकीरुतमितियावत् उपलक्षणंचैतत्सर्वेषागवताराणां एतेनुमत्याप्रमाणमुक्तं तेनस प्रमाणप्रमितमित्यर्थः कीदृशीव्याकोशी अस्मिन् अभव्यानांअमिानत्रैलोक्येपिनास्तिभव्यंभदं कल्याणयेषांतेअभव्यास्तेषांरमणीयांमनोहरांवस्ततस्कअरमणीअमनोहरांअमनोहरोपिमनो हरबुद्धि तिरभाग्यातिशयात्तेषामित्यर्थः हरिपक्षेप्येवम् अथवाअस्मिनतवैश्चर्येअभव्यानो मध्येजडधियःजडमतेरत्यंतमपकृष्टस्येत्यर्थः तस्यवस्ततोऽरमणीव्याकोशीविहंतएकेमुख्या रमणीयांव्याकोशीविदध तइत्यर्थः जडधियइत्येकवचनेनपूर्वपक्षिणस्तच्छत्वम् एकह] तिबहुवचनेनसिद्धांतिनामतिमहत्त्वंसूचितम् 4 येत्वात्मप्रत्यक्षमपन्हवतेत्रयींचान्यथा वर्णयतियेतेऽनुमानेनैवनिराकार्याः तच्चानुमानंक्षित्यादिकंसकत्र कंकार्यत्वात् घटवदिति | जगदुदयरक्षाप्रलयकदित्यनेनसूचितंतत्र पूर्वश्लोकोक्तव्याक्रोशीबीजप्रतिकूलतर्कमुद्रा For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वयतः पूर्वपक्षिणोनिराकुर्वन्तोति अथवाकीदृशीव्याक्रोशीविदधतइत्याकांक्षायांतावद नस्तोति किमिति हेवरदेतिपूर्वलोकासंबोधनानुषंगः त्वयिविषयेभयंकुतर्कः तर्कामासःको |श्चित हतधियः कानपिदुष्टबुद्धीनजगतोविश्वस्यापिमोहायअन्यथाप्रतिपत्तयेमुखरयतिवाचाला करोतिकीहशेत्वयिअनर्यातकागोचरमेश्वर्ययस्यतस्मिन्सर्वतकोगोचरत्त्वाययःकाश्चत्तकःस्वातन्या किमीहःकिंकाय सरवलुकिमुपायस्त्रिभुवनकिमाधारोधातासृजतिकिमुपादानइतिच गोपन्यस्यतेससर्वोप्यानासइत्यर्थः प्रमाणानांस्वगोचरभून्यत्वात्स्वागोचरेमामाण्याभावोयुक्तएवे तिभावः कुतर्कमेवाह किमीहइत्यादिना सधातापरमेश्वरस्त्रिभुवनसृजतितिसिद्धांतमनूद्यत प्रदूषणमाह खलुकिंतुकिमीहःकाईहाचेष्टायस्येतितथाकःकायःशरीरंकुर्तृरूपयस्येतिकिंकायः कःउपायःसहकारिकारणमस्येतिकिमुपायःक आधारोऽधिकारणमस्येतिकिमाधारः किमुपादा For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंसमवायिकारणक्षवनाकारणनिष्याद्यमस्येतिकिमुपादानः सर्वत्रकिशब्दआक्षेपे इतिशब्दःप्रकारा र्थ: चशब्दशंकांतरसमुच्चयार्थः कुलालोहि घटकुर्वनस्वशरीरेणव्याप्रियमाणेनचक्रमणादिचेष्ट पासलिलसूभाछपायेनचकादावाधारेमृदमुपादानभूतांघटालारांकरोतिएवंजगत्कापिवाच्यात थाचकुलालादिवदनीश्वरएवेत्यभिप्रायः घटादिदृष्टांतेनरखलक्षित्यादेःसकर्तृकंसाधते तथाच|| अतर्येश्वर्येत्वय्यनवसरदुस्थोहतधियःकुतऊर्यकांश्चिन्मुरवरयतिमोहायजगतः५ घटादिकतरिकर्तृत्वोपायिकंयावदृष्टंक्षित्यादिक-पितावदवश्यखीकर्तव्यदृष्टांतस्यतुल्यत्वा द तथाचोभयतः पाशारज्जः तदंगीकारेऽस्मदादितुल्यत्वादनीश्वरत्वंतदनंगीकारेचकर्तृत्वानुप पत्याऽसिदिरेवेत्येवंरूपःकुतर्क इत्यर्थः सिद्धांतंदकुतर्कविशिष्टि अनवसरदस्थ नास्त्यव सरोऽवकाशोऽस्येत्यनवसंरःअतएव दुस्थ दुष्टत्वेनस्थितः विचित्रनानाशक्तिमायावशेनसर्वनिन For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिरिसर्वतर्कागोचरेत्वयिनास्तिकतर्कायसरइत्यर्थः तथाचोक्तम् अचिंत्याःरवलयेभावानतांस्त णियोजयेदिति नचघटादिकरियावदृष्टंतावक्षित्यादिकपिसाधनीयम् व्याप्तिविनासा मानाधिकरण्यमानस्यासाधकत्वात् अन्यथामहानसेधूमबह्मााप्तिग्रहणसमयेव्यंजनादिमत्त्व मपिदृष्टमितिपर्वतादावपितदनुमानस्यात्तस्मात्साधर्म्यसमाजातिरेषास्वव्याघातकत्वादनुत्तरम् अजन्मानोलोकाःकिमवयववंतोपिजगतामधिष्ठातारंकिंभवविधिरनादृत्यभवति परांझोतंचात्रसूरिभिरित्युपरम्यते हरिपक्षेप्येवम् 5 एवंप्रतिकूलतर्कपरिहत्यानुकूलतर्क मुझा वयन्तोति अजति हेअमरवरसर्वदेवश्रेष्ठअवयववंतोपिसावयवाअपिलोकाःक्षित्यादयःकि, अजन्मानः जन्म हीना किंतुजन्याएवेत्यर्थः तेनसावयत्वेनक्षित्यादेर्नजन्यत्वहेतोरसिद्धत्वम् यावहिकारंतुविभागोलोकवदिदिन्यायाद ससमानसत्ताकोदप्रतियोगित्वेनैवजन्यत्वनियमा For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः // टी. व तथाजगताक्षित्यादीनां भवविधिरुत्पत्तिक्रियाधिष्ठातारंकतारमनाहत्यअनपेक्ष्यविभवति अपे ||क्ष्येवभवतीत्यर्थः तेनकार्यवसकर्दकत्वयोरव्यभिचारान्नानैकांतिकलंहेतोः तथाऽनीशोवाईश्वराद न्योवायदिकुर्यात्तर्हि वनजननेक परिकर-कासामग्रीअनीश्वरस्यस्वशरीररचनामप्यजानतोषिविश्व तुर्दशभुवनरचनासंभवादीश्वरएवरचनांकरोतीत्यर्थः परिकरमितिपाठेकोवानीश्वरोक्षवनजननेप अनीशोवाकुर्याद्भुपनजननेक परिकरोयतोमंदास्त्वांपत्यमरवरसंशेरतइमे 6 भिकरमारंभकुर्यात् अपित्तीश्वरवकर्यादित्यर्थः एतेनार्थीतरतापरिहताएवमनुमानदोषानुकृत्यशकि तदोषांतरनिराकुर्वन्नुपसंहरति यतइतियतूएवंसर्वप्रमाणसिहस्त्वंअतस्तेमंदा:मूढानतुविद्वांसःइ मेयेत्वांपतिसंशेरतेसंदेहवतःकिमुतविपर्यययंतइत्यर्थःजन्माद्यस्ययततिन्यायेनेयतोवाइमानिभ|| तानिजायंतेयेनजातानिजीवंतियत्ययंत्यक्षिसंविशंतितद्ब्रह्म आनंदोब्रह्मेतिव्यजानादित्यादिश्रुति For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रेवपरमेश्वरप्रमाणम् अनुमानंत्वनुकूलं तर्कमात्रम् श्रते स्वातंत्र्येणप्रमाणमितिद्रष्टव्यम् हरिपक्षे प्येवम् 6 एवंतावत्भगवहिमुरवान्निरस्यसर्वेषांशास्त्रप्रस्थानानाभगवत्येवतात्पर्यसाक्षात्परंपरया तिवदन्स्तोति त्रयीति हेअमरवर नानासंकीर्णाःपंथानःनानापंथानःऋजवश्वकुटिलाश्चऋजु कुटिलाःऋजुकुटिलाश्वतेनानापथाश्चेतिऋजुकुटिलनानापथाः तान्जुषतेभजनीति तथातेषी त्रयीसारव्यंयोगःपशपतिमतंवैष्णवमितिभिन्नेप्रस्थानेपरमिदमदःपथ्यमितिच नृणाअधिकार्यनधिकारिसाधारणानांतत्तत्साधनानुष्ठानेःसाक्षात्परंपरयात्वमेवएकोगम्यःमा प्यः नवन्यःकश्चिदित्यर्थः अत्रदृष्टांतमाह पयसामर्णवश्व यथाऋजुपथजुषांगंगानर्मदादीनांस क्षादेवसमुदःप्रायः यथावाकुरिलपथजुषांयमुनाशरवादीनांगंगादिप्रवेशद्वारापरंपरया एवंवे | दांतवाक्यश्रवणमननादिनिष्ठानांसाक्षातलंपाप्यःअन्येषांतअंतःकरणशहितारतम्येनपरंपर। % 3D% 3D For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्वमेवप्रायःचेतनत्वेनैवमोक्षयोग्यत्वात्परमात्यानमभ्युपगमादित्यर्थः ननुजमार्गसतितविहा यकुटिलमार्गमजंते ऋजुमार्गस्यैवशीप्रफलदायित्वात् इत्यतआह प्रभिन्न प्रस्थानेइदंपरपथ्यम दम्परंपथमितिचरुचीनविचिच्यात्तस्मिन्शास्त्रप्रस्थानेइदमेवश्रेष्ठमिदमेवममहितमितिइच्छावि शेषाणामनेकपकारत्वात् माग्भावीयत्तत्तत्कर्मचासनावशेनऋजुत्वकुटिलत्वनिश्चयासामर्थ्या रुचीनांचित्र्याजुकुरिलनानापथजुषांनृणामेकोगम्यस्त्वमसिपयसामर्णव इव कुटिलेपिऋजुन्यांत्याप्रवर्ततइत्यर्थः प्रस्थानभेदमेवदर्शयति त्रयीसारख्ययोगः पशपतिमतंवैष्णवमिति सर्वशास्त्रोपलक्षणमेतत् तथाहि त्रयीशब्देनवेदत्रयवाचिनातदुपल क्षिताअष्टादशविद्याभण्याविवक्षिताःतत्रऋग्वेदोयजुर्वेदःसामवेदोथर्ववेदइतिवेदाश्चत्वारः शिन क्षाकल्पोव्याकरणनिरुक्तंछंदोज्योतिषमितिवेदांगानिषद पुराणानिन्यायोमीमांसाधर्मशास्त्रा For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णिचेतिचत्वार्युपांगानि अत्रोपपुराणानामपिपुराणेधंतर्भावः वैशेषिकशास्त्रस्यन्याये वेदांतशा स्त्रस्यमीमांसायां महाभारतरामायणयोःसांरव्य पातंजलयाशपतवैष्णवादीनांचधर्मशास्त्रेषुति मिलित्वाचतुर्दशविद्याः तथाचोक्तम् पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः वेदाःस्थानानिधि द्यानांधर्मस्यचचतुर्दशति एताएवचतुर्भिरुपवेदैःसहिताअष्टादशविद्याभवंति आयुर्वेदोधन र्वेदोगांधर्ववेदोःर्थशास्त्रंचंतिचत्वारउपवेदाः ताएताअशदशविद्यास्वयीसारव्यमित्यनेनोपन्य स्ताः अन्यथान्यूनताप्रसंगात सर्वेषांचास्तिकानामेतावंत्येवशास्त्रप्रस्थानानिअन्येषामप्येकदेने शिनामेवांतर्भावात् ननुनास्तिकानामपिप्रस्थानांतराणिसंतितेषामेतेषनंतर्भावात् पृथग्ग गयितुमुचितानि तथाहि शून्यवाद कंप्रस्थानमाध्यमिकानाम् क्षणिकविज्ञानमात्रंबादेना परंयोगाचाराणाम् ज्ञानाकारानुमेयक्षणिक बाह्यार्थवादेनापरंसोत्रांतिकानाम् प्रत्यक्षस्वल क्षणक्षणिकवाद्यार्थवादेनापरंवैभाषिकानाम् एवंसौगतानांप्रस्थानचतुष्टयं तथादेहात्मवादे For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir नेकप्रस्थानंचार्वाकाणाम् एवंदेहातिरिक्तदेह परिणामात्मवादेनहिनापस्थानंदिगंबराणाम् ए| | ग. मिलित्वानास्तिकानांषप्रस्थानानितानिकस्मान्नोच्यते सत्यंवेदबात्यत्वात्नुतेषाम्ले छादिनस्था नवलपरंपरयापिपुरुषार्थानुपयोगित्वात् उपेक्षणीयत्वमेव इहलसाक्षादापारंपग्यावापुमों पुयोगिनांवेदोपकरणानामेवप्रस्थानानांभेदोदर्शितोऽनोनन्यूनत्वशंकावकाश: अथसंक्षेपेणेषांमस्थानानांस्वरूपभेदहेतुःप्रयोजनोदउच्यतेबालानांव्युत्पत्तये तत्रधर्मब्रह्मप्रतिपादक मपौरुषेयंप्रमाणवाक्यंवेदः सचमंत्रब्राह्मणात्मकः तत्रमंत्राअनुष्ठानकारकभूतद्रव्यदेवताम काशकाः तेपिविविधाः ऋग्यजुःसामभेदात् तत्रपादबद्धगायत्यादिच्छंदोविशिष्टाऋचः अग्नि मीले प्रोहितमित्याद्याः ताएयगीतिविशिष्टाःसामानि तदुभयविलक्षणानियजुषि अग्निनग्नी नविहरदित्यादिसंबोधनरूपाणिनिगदसंज्ञामंत्राअपियजुरंतताइतिएव नदेवनिरूपिताम त्राः ब्राह्मणमपित्रिविधम् विधिरूपमर्थवादरूपंतदुभयविलक्षणंच नत्रशब्दभावनाविधिरि For Private and Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निभाट्टाः नियोगोविधिरितिप्राभाकराः इष्टसाधनताविधिरितितार्किकादयः सर्वोधिधिरपिचतु विधः उत्पत्यधिकारविनियोगपयोगभेदातू तत्रदेवताकर्मस्वरूपमात्रभेदकोविधिरुत्पत्तिविधिः आग्नेयोऽष्टाकपालोभवतीत्यादिः सेतिकर्तव्यताकस्यकरणस्य यागादःफलसंबंधबोधको विधि रधिकारविधिदर्शपूर्णगासाभ्योस्वर्गकामोयजेतेत्यादि अंगसंबंधबोधकोविधिर्विनियोगवि धिः बाहिभिर्यजेतसमिधोयजतीत्यादि सांगपधानकर्मप्रयोगेक्यबोधकः पूर्वविधित्रयूमिल नरुपः प्रयोगविधिः सचश्रोतइत्येकेकल्प्यइत्यपूरे कर्मस्वरूपंचद्विविधम् गुणकर्मअर्थकर्म च तत्रऋतुकारकारकाण्यानित्यविहितंगणकर्म तदपिचतुर्विधम् उत्सत्याप्तिविकृतिसंस्क्व तिभेदात् तंत्रवसंतेब्राह्मणोऽग्नीनआदधीतयूयंत क्षतीत्यादीआधानतक्षणादिनासंस्कारवि शेषविशिष्टाग्नियूपादेरुत्पत्तिः स्वाध्यायोध्येतव्यः गांपयोदोग्धीत्यादावध्ययनदोहनादिना | विद्यमानस्येवस्वाध्यायपयःमभृतेःप्राप्तिःसोममभिषुणोतिनाहीनवहतिआज्यविलापय-|| For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीत्यादीअभिषचाययातविलापनेः सोमादीनांधिकारः बीहान्योक्षतिपल्यवेक्षतइत्यादोपोक्षणा विक्षणादिपि:ब्राह्मयादिव्याणासंस्कारः एतत्ष्टयेचांगब तथाकतुकारकाण्याश्रित्यविहितं अकर्म तहिविधंअगंमधानेच अन्यार्थर गेअनन्यार्थप्रधानम् अंगमपिडिविधंसनिपत्यो। कारकगारादुपकारकंच तत्रप्रधानस्वरूपनिर्वाहकंप्रथमंयथावहमनमोक्षणादिफलोपका द्वितीयं यथाप्रपाजादिएवंसंपूर्णागसंयुक्तोविधिःप्रकृतिः विकलांगसंयुक्तविधिर्विकृतिः तदुभयविलक्षणोविधिर्दी होमः एवमन्यदप्यूह्यं तदेवंनिरूपितोविधिभागः प्राशस्त्यनिंदान्य तरलक्षणयाविधिशेषभूतवाक्यमर्थवादः सेवधिविधः गुणवादोनुवादोभूतार्थवादश्चति तत्रप्रमाणांतरविरुद्यार्थबोधकोगुणवारःआदित्योयूपइत्यादिःप्रामागोतरमाप्ताधबोध कोऽनुवादः अग्निर्हिमस्योषजमित्यादि प्रमाणांतरविरोधतत्प्राप्तिरहितार्थबोधकोभूता र्थवादः इंद्रोत्रायवनमुदयच्छदित्यादि तदुक्तंविरोधेगुणवादःस्यादनुवादोश्वधारिते For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूतार्थवादस्तदानादर्थवादस्त्रिधामतइति तत्रधिविधानामप्यर्थवादानांविधिस्ततिपरत्वेसमाने पिभूतार्थवादानांस्वापिप्रामाण्यम् देवताधिकरणन्यायात अबाधिताज्ञातार्थज्ञापकलंहियामा ग्यम् तच्चबाधितविषयत्वावज्ञापकत्वाचनगुणवादानुवादयोःभूतार्थवादस्यतस्वार्थतात्पर्यरे हितस्याप्योत्सर्गिकंप्रामाण्यनविहन्यते तदेवं निरूपितार्थवादमाग:विध्यर्थवादोभयषिलक्षणे तुवेदांतवाक्यंतच्चाज्ञातज्ञापकत्वेष्यनुष्ठानाप्रतिपादकत्वान्नविधिःस्वतःपुरुषार्थपरमानंदज्ञाना मकब्रह्मणिस्वार्थेउपक्रमोपसंहारादिषड़ियतापर्यलिंगवत्तयास्वतःप्रमाणभूतसर्वानपिषि धीनंतःकरणशविहारास्वशेषतामापादयंदन्यशेषत्वाभावाचनार्थवादः तस्मादुभयविलक्ष णमेववेदांतवाक्यम तच्चकचिदज्ञातज्ञापकत्वमात्रेणविधिरितिव्यपदिश्यते विधिपदहि / तप्रमाणवाक्यत्वेनचकचितार्थवादतिव्यवहियतेइतिनदोषः तदेवनिरूपितंत्रिविधं ब्राह्म णम् एवचकमकाडब्रह्मकांडात्मकोवदाधमार्थकाममोक्षहेतुः सचण्योगत्रणयज्ञानियोहार्यमृग्य। For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महि 12 जुःसामभेदेनभिन्नः तत्रहोत्रप्रयोगऋग्वेदेन आवर्यवप्रयोगोयजुर्वेदेन ओरात्रमयोगःसामवे|| दैन बाह्मयजमानप्रयोगौत्ववांतर्भूती अथर्ववेदस्यज्ञानुपयुक्तः शांतिकंपोष्टिकासिंचारि|| कादिकर्मप्रतिपादके नात्यंतविलक्षणएव एवंप्रवचनभेदात्पतिवेदंतिनामूद्यस्यशारवाः एवंच कर्मकांडेव्यापारक्षेदेपिसर्वासांवेदशारवानामेकरूपत्वमेवब्रह्मकांडइतिचतुर्णावेदानांपयोजन भेदेनभेदउक्तः अथांगानामुच्यते तत्रशिक्षायाउदात्तानुदात्तचरितहखदीर्घप्तादिविशिष्टस्व रव्यंजनात्मक वर्णोच्चारणविशेषज्ञानप्रयोजनंतदक्षावेमंत्राणामनर्थकमल त्वाद नथाचोक्तम् मंत्रोहीनःस्वरतोवर्णतीवामिथ्याप्रयुक्तीनतमर्थमाह सवाग्यज्योयजमानहिनस्तियथेंदशत्रुःस्व रतोपराधादिति तत्रसर्ववेदसाधारणीशिक्षाः अथशिक्षाप्रवक्ष्यामीत्यादिपंचरवंडात्मिकापाणिनि नाप्रकाशिता प्रतिवेदशारखंचभिन्नरूपाःप्रातिशारख्यसंज्ञिताः अन्परेवमनिभिःप्रदर्शिताः एवं दिकपदसाधुत्वज्ञानेनोहादिकंव्याकरणस्यमयोजनंतच्चद्धिरादेजित्याद्यध्यायाष्टकात्मकंगहे। For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वरप्रसादेनभगवतापाणिनिनैवप्रकाशितम् तत्रकात्यायनेनमुनिनापाणिनीयसूत्रेषुवार्तिक विरचितम् तदार्तिकोपरिचभगवतापतंजलिनामहाभाष्यमारचितम् तदेतत्रिमुनिव्याकरणं दांगमाहेश्वरमित्यारव्यायते कोमारादिव्याकरणानितुनवेदांगानिकिंतुलौकिक प्रयोगमात्रज्ञाना नीत्यवगंतव्यम् एवंशिक्षाव्याकरणाभ्यांवोच्चारणेपदसाधुत्वेचज्ञातेवेदिकमंत्रपदानामर्थ ज्ञानाकांक्षायांतदर्थभगवतायास्केनसमाम्नायःसमानातःसव्यारव्यातव्यइत्यादित्रयोदशाध्या यात्मकंनिरुक्तमारचितम तवचनामारव्यातनिपातोपसर्गभेदनचतर्विधंपदजातनिरूप्यवैदिक मंत्रपदानामर्थःप्रदर्शितः मंत्राणांचानुष्ठयार्थप्रकाशनहारेणेवकरणत्वात्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्यमंत्रस्थपदार्थज्ञानायनिरुक्तमवश्यम्पक्षितंअन्यथाऽनुष्ठानासंभवात् मृण्येवजमि रातुर्फरीतूनइत्यादीनामतिदुरूहाणांप्रकारांतरेणार्थज्ञानस्यासंभावनीयत्वाच्च एवंनिघेटवोपिचे |दिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मकानिरुक्तांतताएव तत्रापिनिघंदुसंज्ञक पंचाध्याया For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकोयंथोभगवतायास्केनैवकृतः एवंऋत्राणांपादबहछंदोविशेषविशिष्टत्वात्तदतानेच निदान वणात्छंदोविशेषनिमित्तानुष्ठानविशेषविधानाचछंदोज्ञानाकांक्षायांतत्प्रकाशनायधीभीतीमित्या द्यष्टाध्यायात्मिकाछं दोषि प्रतिभगवतापिंगलेनविरचित्ता तत्राथलोकिकमित्यतेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुपरहतीपंक्तिविष्टुपजगतीतिसप्तछंदांसिसर्वाणिसोतरभेदानिप्रसंगान्निरूपिता नि अथलौकिकमित्यारत्याध्यायपंचकेनपुराणेतिहासादावुपयोगीनिलौकिकानिछंदांसिपसंगा निरुपितानिव्याकरणेलौकिक पदनिरुपणवत् एवंवैदिककर्मागदेशादिकालज्ञानायज्योतिष भगवतादित्येनगर्गादिभिश्वप्रणीतंबहुविधमेव एवंशारवांतरीयगणोपसंहारेणवेदिकानुष्ठानका मविशेष ज्ञानायकल्पसूत्राणि तानिचपयोगरयदाधिविधानितत्रहोत्रप्रयोगप्रतिपादकानिआ श्वलायनसारव्यायनादिप्रणीतानि आध्वर्यवप्रयोगप्रतिपादकानिबोधायनापस्तंबकात्यायना दिप्रणीतानि औद्गात्रप्रयोगप्रतिपादकानितुलात्यायनदात्यायणादिभिःप्रणीतानि एवंनिरूपि For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तःषण्णामंगानांप्रयोजनक्षेतः चतुर्णामुपांगानामधुनोच्यते तत्रसर्गप्रतिसर्गवंशमन्वंतरवंशा नुचरितप्रतिपादकानिभगवताबादरायणेनुकतानिपुराणानितानिचबाापागंवैष्णवथैवंशा गवतनारदीयमार्कंडेयमाग्नेयं भविष्य प्रापैवर्त लैंगवाराहंस्कोदंवामनंकोममात्स्यंगारुडंत्रगांडचेत्यष्टादश एवमुपपुराणान्यानेकप्रकाराणिद्रष्टव्यानि न्यायआन्वीक्षिकी पंचाध्यायी गौतमेनप्रणीता प्रमाणेप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्क निर्णयवादजल्पवितंडग हेवाभासछलजातिनिग्रहस्थानास्यानो षोडशपदार्शनांसद्देशलक्षणपरीक्षाभिस्तत्वज्ञानंत स्यप्रयोजनएवंदशाध्यायवे शेषिकशास्त्रकणादेनप्रणीतम् द्रव्यगुणकर्मसामान्यविशेषस मवापानांषण्णाभावपदार्थानामभावससमानांसाधर्म्यवयाभ्यामुत्पादनंतस्यमयोजनए लपिन्यायपदेनोक्तम् एपंगामांसापिद्विविधाफर्ममामांसाशारीरकमीमांसाच तत्रहादशा माग्रीकर्ममीमांसा अथातोभजिज्ञासेत्यादिन्याहाचदर्शनादियंताभगवत्ताजैमिनिना - - For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पीता नत्रधर्मप्रकरणाधर्मभेदाभेदीर शेषशेषिक्षाककत्वर्थपुरुषार्थभेदेनप्रयुक्तिविशेषः४ श्रुत्य | टी. पाटनादिक्रमभेद:५ अधिकारविशेषः सामान्यातिदेशः विशेषातिदेशःऊहः९बाधा तंत्र प्रसंगति रकमेणहादशानामध्यायानामर्थाः तथासंकर्षणकांडमपिअध्यायचतुष्टयात्मकंजे मनिनापणीनंतञ्चदेवताकांडसंज्ञयाप्रसिद्धमप्युपासनाव्यकर्गप्रतिपादकत्वात्कर्ममीमांसात्तर्ग तमेव नथाचतुरध्यायीशारीरकमीमांसाऽथातोब्रह्मजिज्ञासेत्यादिरनावृत्तिःशब्दादित्यंताजीव प्रोकत्वसाक्षात्कारहेतुश्रवणारव्यविचारप्रतिपादकान्यायानुपदर्शयंतीभगवताबादरायणेन ता तत्रसर्वेषामपिवेदांतवाक्यानांसाक्षात्परंपरयावाप्रत्यगभिन्नाहितीयेब्रह्माणितात्पर्यमितिस मन्वयः प्रथमाध्यायेनप्रदर्शितः तत्रचप्रथमपादेस्पष्टब्रह्मलिंगयुक्तानिवाक्यानिविचारितानि हि तीयपादेवस्पष्टब्रह्मलिंगयुक्तानिउपास्यब्रह्मविषयाणि तृतीयपादेअस्पष्टब्रह्मलिंगानिपायशो|| // 14 ज्ञेयब्रह्मविषयाणि एवंपादत्रयेणवाक्यविचारः समापितः चतुर्थपादेतुप्रधानविषयत्त्वेनसंदित्य || For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानान्यव्यक्ताजादिपदानिचिंतितानि एवंवेदांतानामध्ये प्रमणिसिइसमन्वयेतत्रसंभावितस्मृनित कादिविरोधमाशंक्यतत्परिहारःक्रियतइत्याविरोधोद्वितीयाध्यायेनदर्शितः तत्रायपादेसारव्ययो गकाणादादिस्मृतिभिः सारन्यादिप्रयुक्तैस्त श्चविरोधोवेदानसमन्वयस्यपरिहतः द्वितीयेपादेसो रव्यादिमतानांदुष्टत्वंप्रतिपादितय पक्षस्थापनपरपक्षनिराकरणरुपपक्षद्वयात्मकत्वाविचार स्य हतीयेणदेमहाभूतसृष्ट्यादिश्रुतीनांपरस्परविरोधापूर्वभागेनपरिहतः उत्तरभागेनतुजीवविष याणाम् चतुर्थपादेइंद्रियविषयश्रुतीनांविरोधपरिहारः तृतीयाध्यायेसाधननिरूपणम् तत्रमथा मपादेजोवस्यपरलोकगमननिरूपणेन वैराग्यनिरूपितम् द्वितीयपादेपूर्वभागेनत्वंपदार्थशोधि तः उत्तरभागेनतत्पदार्थः तृतीयपादनिर्गुणेनमणिनानोशारवापठितोपुनरुक्तपदोपसंहारक तः प्रसंगानसगुणविद्यासशारवांतरीयगुणोपसंहारानुपसंहारोनिरूपितो चतुर्थपादेनिर्गुण बह्म विद्यायावहिरंगसाधनानिआश्रमयज्ञादीन्यंतरंगसाधनानिशमदमनिदिध्यासनादीनिच For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यहि 15 निरूपितानि चतुर्थेध्यायेसगुणनिर्यणविद्ययोःफलविशेषनिर्णयःकृतः तत्रप्रथमपादेयषणाया। इत्यानिर्गुणंब्रह्मउपासनात्यासगुणवाब्रह्मसाक्षारत्त्य जीवतःपापपुण्यालेपलक्षणाजीवन्मु क्तिरनिहिता द्वितीयपादेनियमाणस्योकांतिकप्रकारचिंतितः तृतीयुपादेसगुणब्रह्मविदोग तस्योर्तरमाभिहितः चतुर्थपादेपूर्वभागेननिर्गुणब्रह्मविदोविदेहकैवल्यप्राप्तिरुक्तात्तरमा गेनसगुणब्रह्मविदोब्रह्मलोकेस्थितिरुक्तेति इदमेवसर्वशास्त्राणामूईन्यशास्त्रांतरंसर्वमस्यैव शेषभूतंइतीदमेवमुमुक्षभिरादरणीयंश्रीशंकरभगवत्यादोदितप्रकारेणेतिरहस्यम् एवं धर्मशास्त्राणिमनुयाज्ञवल्क्ययमांगिरोवसिष्ठदक्षसंवर्त्तशातातपपराशरगोतमंशंखलिवितहारतापरत बोशनोव्यासकात्यायनरहस्पतिदेवलनारदपैठीनसिप्रश्तयस्तैःक तानिवर्णाश्रमधर्मविशेषाणाविभागेनप्रतिपादकानि पंव्यासकृतंमहाभारतंवाल्मी किकृतंरामायणंचधर्मशास्त्रएवांत तस्वयमितिहासत्वेनप्रसिद्धम् सारच्या दीनांधा For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मशास्त्रांतर्भावेपिद्हस्वशब्देनेवनिर्देशात्पृथगेवसंगतिर्वाच्या अथवेदचतुष्टयस्यायेणचत्ता रउपवेदाः तत्रासुर्वेदस्याष्टोस्थानानिभयंति सूत्रंशारीरमैदियचिकित्सानिदानंविधानंकल्पःसि विश्वेति ब्रह्माजापत्यश्विधन्वंतरींदारहाजाचेयाग्निवेश्यादितिरुपदिष्टश्वरकेणसंक्षिप्तः तत्रैवसुतेनपंचस्थानात्मकंप्रस्थानांतरहतएवंवाग्भट्टादिभिरपिबहधेतिनशास्त्रभेदः का मशास्त्रमायायुर्वेदांतर्गतमेवरुश्रुतेनवाजीकरणारव्यकामशास्वाभिधानात्तत्रवात्स्यायने नपंचाध्यायात्मकंकामशास्र्यप्रणीतं तस्यचविषयवैराग्यमेवप्रयोजनशास्त्रोद्दीपितमार्गेणा पिविषयभोगेडःश्वमावपर्यवसानात चिकित्साशास्त्रस्यरोगतत्साधनरोगनियत्तितत्साधनज्ञा नप्रयोजनम् एपंधनुर्वेदः पादचतुष्टयात्मकोविश्वामित्रप्रणीतः तत्रप्रथमोदीक्षापादः द्वितीय संग्रहपादः तृतीयःसिद्धिपादःचतुर्थ-प्रयोगपादः तत्रप्रथमपादेधनुर्लक्षणअधिकारिनिरूप कचरूत तत्रधनःशब्दश्चापेरुदोपिचतुविधायुधवाचीवर्तते तच्चचतुर्विधमुक्तममुक्तमुक्ता For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तंयंत्रमुक्तंच तवमुक्तंचकादिअमुक्तंपादिमुक्तामुक्तंशल्यावांतरभेदादि यंत्रमुक्तंशरादि सत्रमुक्तमस्त्रमित्यच्यतेअरक्तं शस्त्रमित्यच्यते तपिब्राह्मवैष्णवपाझपतपाजापत्याग्नेयादि भादनेकविधएवंसाधिदेवनेषसमंत्रेषुचतुर्विधायुधेष्येषामधिकारः क्षत्रियकुमाराणांतदन यायिनांचतेसःचतुर्विधाः पदरातिथगंजतरंगारूताः दीक्षाभिषेकशकुनमंगल करणादिकंचस मपिप्रथमपादेनिरूपितम् सर्वेषांशस्त्रविशेषाणामाचार्यस्यचलक्षणपूर्वकंसंग्रहणप्रका रोदर्शितःहितीयेपादे गुरुसंपदासिद्धानांशस्त्रविशेषाणांपुनःपुनरण्यासोमंत्रदेवतासिद्धिक रणमपिनिरुपितंतृतीयपाद एवंदेवतार्चनाभ्यासादिभिःसिद्धानामस्वविशेषाणामयोगश्च तुर्थपारेनिरूपितः क्षुत्रियाणास्वधर्माचरणंयुद्धदुष्टदस्युचौरादिश्यामजापालनंचधनुर्वेदस्य प्रयोजनम् एवंगांधर्ववेदशास्त्रभरतेनपणीतम् तत्रनृत्यगीतवाद्यभेदेनबहुविधोऽर्थ:मपंचि न देवताराधननिर्विकल्पकसमाध्यादिसिडिश्चगांधर्ववेदस्यमयोजनम् एवमर्थशास्त्रंचबहु For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie विधनीतिशास्त्रमश्वशास्त्रंगजशास्त्रशिल्पशास्त्रंम्पकारशास्त्रंचतुःषष्टि कलाशास्चेति ताश्रतः पष्टीकलाशेषागमोक्ताः गीतं वायर नृत्य३ नाट्यं४आलेरव्यं 5 पिशेषक डेयं तंडुलकुसमयलिवि|| काराः पुष्यास्तरणं दशनवसनांगरागाः९ मणिभूमिका कर्मशयनरचनं उदकवाधारसद कवाहा चित्रायोगः१४ कर्णपत्रभंगा- गंधयुक्तिः९भूषणयोजनं २०ऐंद्रजालाः कोकुमार योगा:२२ हस्तलाघव २३चित्रप्रकाशापूपभक्तविकारकियाः२४पानकारसरागासपयोजनं २५सू चीधामकर्म 25 सूत्रक्रीडा२७ वीणाडमरुकवाद्यानि-प्रहोलिकामतिमालाः२९दुर्वेचकयोगाः३० स्तकवाचनशनाट्यकारव्याथिकादर्शनं 32 काव्यसमस्यापूरणे३३पट्टिकावेत्रवाणविकल्पा-३४नक कर्माणि३५तक्षणं३६ वास्तविया ३७रुप्यरत्नपरीक्षा३८धातुपाद:३१मणिरागज्ञानं आकारज्ञानं वृक्षायुर्वेदयोगा:४२ मेषकक्कदलावक युद्धविधिः४३शकसारिकाप्रलापनं 44 उत्सादनं 45 केशमा जनकोशलं ४५रसमुष्टिकाकथनं ४७म्हेंछितफविकल्पाः४८ देशभाषा ज्ञानं ४९पुष्यशकटिकानिमित्त For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानं५०यंतृमावका ५१धरणमातृका ५२असंवाच्यमानसीकाव्यक्रियाविकल्पाः५३अभिधानकोशाः// ५४छंदोज्ञानं ५५कियाधिकल्पाः५६ ललितविकल्पाः५७ वस्त्रगोपनानि ५८तविशेषः५९आकर्ष क्रीडाबालक्रीटकानि नायकाविद्याज्ञानेश्वजयिक विद्याज्ञानं३ वैयासिकी विद्याज्ञानं इतिचतुःषधीकलाः नानामुनिभिःमणीतंतत्सर्वंतस्यसर्वस्यचलौकिकालौकिकतत्तत्प्रयोजनभेदो द्रष्टव्यः एवमशदशविद्यास्त्रयीशब्देनोक्तास्तथासारव्यशास्त्रकपिलेनभगवतामणीतम् अत्रत्रि विधदुश्वात्यत्तनि वृत्तिरित्यंतपुरुषार्थ इत्यादिषऽध्यायं तत्रपथमेध्यायेविषयानिरूपिताःदि तीयेध्यायेप्रधानकायोणि तृतीयध्यायेविषयवैराग्य चतुर्थेध्यायेविरक्तानापिंगलाकुमारादीनामा ख्यायिकाः पंचमेध्यायेयरपक्षनिर्जयः षष्ठेसर्वार्थसंक्षेप प्रकृतिपुरुषविवेकज्ञानंसारव्यशास्त्र॥स्यप्रयोजनम् तथायोगशास्वंशगवतापतंजलिनापणीतम् अथयोगानुशासनमित्यादिपादच उष्टयात्मकं तत्रपथमे पादेचित्तवृत्तिनिरोधात्मकःसमाधिरण्यासवेराग्यरूपंचतत्साधननिरूपित For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie हिनायेपादेविक्षिप्तचित्तस्यापिसमाधिसिद्धार्थयमनियमासनमाणायामप्रत्याहारधारणाध्यानसमा धयोऽष्टावंगानिनिरूपितानि तृतीयपादेयोगविभूतयः चतुर्थपादेकैवल्यमितितस्यचविजानीयम त्ययनिरोधहारेणनिदिध्यासनसिद्धिःप्रयोजनं तथापक्षपतिमतंपाशपतशास्त्रंभगवतापक्षपति नापशपाशविमोक्षणायाथातःपाशपतयोगविधिव्यारव्यास्यामइत्यादिपंचाध्यायविरचितं तत्रा, ध्यायपंचकेनापिकार्यरुपोजीव पशकारणंपशपतिरीश्वरः योगःपक्रपतीचित्तसमाधानं विधि भस्मनात्रिषवणस्नानादिनिरुपितः दुःरयांनसंज्ञकोमोक्षश्वास्यपयोजनं यतएपकार्यकारणयोग विधिदुरवाताइत्यारव्यायंते एवंचवैष्णवनारदादितिःकृतपंचरात्रं तत्रवासदेवसंकर्षणपकाना निरुडाश्चत्वारः पदार्थाःनिरूपिताःभगवान्वासुदेवः परमेश्वरःसर्वःसर्वकारणं तस्मादुत्पद्यतेसंक र्षणारयोजीवस्तस्मान्मनःप्रयम्मस्तस्मादनिरुद्दोऽहंकारः सर्चेचैतेभगवतोबासदेवस्येवांशभूता। स्तदभिन्नाएवेति तस्यवासुदेवस्यमनोवाक्कायत्तिभिराराधनंहत्वाकृतलत्योभवतीत्यादिचनि For Private and Personal use only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रूपितं तदेवंदर्शिनःप्रस्थानभेदः सर्वेषांसंक्षेपेणत्रिविधरवपस्थानभेदः तमाशावादः एकः परि णामवादोद्वितीयःविवर्त्तपादस्तृतीयः पार्थिवाष्यतेजसवायचीयाश्चतुर्विधाः परमाणवोधणुफादि ऋमेणब्रह्मांडपर्यंतंजगदारमंते असदेवकार्यकारणव्यापारादुत्त्पद्यतइतिप्रथमः तार्किकाणामी मांसकानांचसत्वरजस्तमोगुणात्मकप्रधानमेवमहदहंकारादिक्रमेणजगाकारेणपरिणमते / मपिसूक्षारूपेणसदेवकार्यकारणव्यापारेणाभिव्यज्यतइतिहितीयःपक्षः सांरव्ययोगपाशपताना ब्रह्मण-परिणामोजगदितिवैष्णवाः स्वप्रकाशपरमानंदाहितीयंब्रह्मस्वमायावशानिमयैवजगदा कारेणकल्प्यततितृतीयःपक्ष ब्रह्मवादिनाम् सर्वेषांचमस्थानकर्तृणोमुनीनांविवर्त्तवादपर्यवसा नेनाहितीयेपरमेश्वरेएववेदांतमतिपायेतात्पर्यम् नहिनेसुनयोलांता सर्वज्ञत्वात्तेपॉकिंवबहिर्वि षयप्रवणानामापाततः परमपुरुषार्थप्रवेशोनभवनातिनास्तिक्यनिवारणायते प्रकारदा मंद र्शिताः तत्रतेषांतात्सर्यमबुध्वाचेदविरुद्देप्यर्थतेषांतात्पर्यमुत्लेक्षमाणास्तत्तन्मतमेवोपादेयत्वेन For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहनोजनाजुकुटिलनानापथजुषोभयंतीतिनसर्वेपामृजुमार्गएचप्रवेशोनवापर्यवसानेपि परमेश्वगमाप्तिरंतःकरणशद्धिवशेनपश्चाजमार्गाश्रयणादेवेत्यर्थः हरिपक्षेप्येवम् / एवं सर्वशंको धारणहरिहरस्वरूपनिरूप्यतदेवार्चाचीनपदस्थस्तोति हेवरदतवपरिपूर्णपरमेश्व रस्यापिएतत्तत्रोपकरणंतंत्रस्यकुटुंबधारणस्यउपकरणंसाधनम् तदेवाह महोक्षःमहालक्षा महोक्षःखदागंपरशरजिनंभस्मफणिनःकपालंचेतीयत्तववरदतंत्रोपकरणम् सूपमारवट्वांगरवदायाअवयवविशेष कापालिकानांप्रसिद्धः परशःटंक कारोवा अजिनचर्म भस्मपाशः फणिनःसर्पाःकपालंमनुष्यशिरोस्थिचेतिसप्तकम् नन्वेवंदरिद्रस्तष्टोपिकिंदास्यतीत्य तआह सराइत्यादि सरास्तभवत्सेवयाभवप्रणिहितांभवतोश्वविक्षेपुमात्रणसमर्पितांता ताअसाधारणीमृद्धिसंपतिंदधतिधारयति त्वमतिदरिदस्तवत्यास्तसर्वेसरास्त्वत्प्रसादास For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाइतिव्यतिरेकंतुशब्द आह योत्यन्यान्धनवतः करोतिस तदपेक्षयाधिकधनवान्भवतीतिप्रसिद्धम् ननुतहींशोपिकर्थस्वयंम होक्षादिमात्रपरिवारइत्यतआह नहीत्यादि हियस्मात्स्वआत्मनिस्वरुप चिदानंदघनेआरमत्याक्रीडतइतितथानिस्त्रमयतिनमोहयतिविषयमृगतृष्णा विषयाईदिया Cःशब्दस्पर्शरूपरसगंधास्तएवमृगतृष्णाजलबुद्ध्यागृत्यमाणामरीचिका यथागृगतृष्णारविरश्चि मरास्तातामृद्धिदधनिनुभवपणिहितांनहिस्वात्मारामंविषयमृगतृष्णाश्रमयतिक रूपाजलविरुद्धस्वभावापिञ्चांत्याजलमयीवाभासते तथाविषयाअपिदुःरवरूपानात्यासरवरूपा आभासंततिरुपकार्थः यत्रजीयोपिस्वात्मारामांमाप्तोनविषयासक्तोभवतितत्रक्रिमवक्तव्यनि त्यमुक्तः परमेश्वरांविषयेनाभिभूयतइत्यभिप्रायः तेनपभारुदारवड्वांगपरशफणिकपालाल नचतुर्भजाचर्मवसनाभस्मांगरागाफणिकपालविविधभूषणामाहेश्वरीमूर्तिर्गुरुपदेशेन ज्ञाता For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सत्यादिभिरामध्ये सार्थः वस्ततस्तपुरुषप्रधानमहदहंकारतन्मात्रंद्रियभूतानिमहोक्षादिरूपेणगु सानिशगनयो चरमुपासनइत्यागप्रसिद्धम् तस्यजगत्कुटुंबस्यतत्त्वान्येवोपकरणमितिनिगः| - हरिष सेतु मोक्षःअक्षश्चकं अक्षोरथावयकेचविशीतकरयादक्षाणिपंडितजनाविदुरिद्रियाणि इतिधरशि सहस्से जोरुपं भस्मफणिनः भस्मवच्छुत्रस्यकोमलांगस्यचफणिनःशेषस्यअजिनंशरी| रत्वक्रवाशरया तथाकपालंकंशिरःपाल्यतेऽनेनैतिकपालंशिरउपधानंतस्यै वभसाफणिनोंगेक श्चिदुनिनामावविशेषः अथवाकेनजलेनपाल्यनइंतिकपालंपग्रंशरवोवा तसिमन्पक्षेभस्मफणि नोंगअजिनचरयागंपर्यकस्थानीयअजिनंचनदुपरिआस्ततपस्वस्थानीयमितिबोडव्यम् नथापन झारितिपरशरामावताराभिप्रायेणहे वरदएतावत्तवतंत्रोपकरणमित्यादिपूर्ववत् अथवाविषयम गतणावावियानःकरणोपरक्तंप्रतिबिंबकल्पच्यामोहयंत्यपिरामअनंतसत्यज्ञानानंदात्मकत्वेन ! योगिनारनियंन्याधिवकल्यं नमोहयतिनवावरणांशेनावितवनि उपाधोप्रतिबिंबपक्षपातित्यार For Private and Personal use only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी. ह कादृशीसा खात्मा स्वःसच्चिदानंदात्मकस्त्वमेधात्मस्वरूपंयस्याःसातथा त्वय्यध्यस्तासास्वसत्तास्फू निप्रदत्वाकर्थव्यामोहयेदित्यर्थः अत्रापिचकादीनांभगवद्विभूतित्वं विष्णुपुराणादीप्रसिद्धम् 8 एवं स्तत्ययोर्हरिहरयोर्निर्गुणंसगुणचस्वरुपंनिरुपितंसंप्रतिस्ततःप्रकारंनिरुपयन्स्तोति हेपुरमथन तेःस्ततिप्रकारेस्त्वांस्तवन्नजिहेमिनाहंलज्जेविस्मितइवजातचमत्कारइव यथाकश्चिद्भुतंदृष्ट्या प्रवकश्चित्सर्वसकलमपरस्त्वदुवमिदंपरोधीव्याधीव्येजगतिगदतिव्यस्तविषये विस्मितस्तत्परपशवालोकोपहासमगणयित्वाविचेष्टनेतथाहमपिस्तोतुमयनजानातीतिजनोमांड पहसिष्यतीतिलज्जामगणयन्तस्ततोपत्तोस्मीत्यर्थः तै:कै प्रकारेरित्याह प्रयमित्यादि कश्चित्को पिसारव्यपातंजलमतानुसारीसर्वसमग्रंजगत्ज न्मनिधनरहितम् सदेवगदतिव्यक्तं वदतीत्यर्थः नासतःउत्पत्तिःसंभवतिनवासतोविनाशइत्याविर्भावतिरोभावमात्रमुत्पत्तिविनाशशब्दाभ्यामति For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्ष्यतेतेनपरमेश्वरोपितावन्मात्रस्पष्टेनत्वसतउत्पत्तिःसनोवाविनाशश्चेत्यभिपायः इतिसत्कार्यवा। दएकःपक्षः तथा परोन्यःसगनमतानुवासकलमिदमध्रुवक्षणिकमितिगदति नहिसतःस्थिरत्वं संभवति अर्थकियाकारित्वमेवसत्वम् तच्चसदर्थस्ये क्षणयोगेननविलंबेनापपद्यते इत्येकस्मिन क्षणेसर्वार्थकियासमाप्तेरुत्तरक्षणेऽसत्वमेव तथाचपरमेश्वरस्यापिक्षणिकविज्ञानसंतानरूपवाद समस्तेप्येतस्मिन्पुरमथनर्विस्थितइ वस्तवनिमित्त्वांनरवलुननुधृष्टामुरवरतार सावसतउत्पत्तरिष्टेननतुसतःस्थिरत्वायेतिहितीयःपक्षःसर्वक्षणिकतावादलक्षणः तभयपक्षास हिष्णुश्वपरस्तार्किकः समस्तेप्येतस्मिन्जगतिध्रौव्याथ्रीव्यनित्यत्वानित्यत्वेव्यस्तविषयभिन्नधर्मवर्ति नीगदति आकाशादिचतुकपृथिव्यादिचतुझपरमाणपश्चनित्याः आकाशकालदिगात्ममनःपृथि व्यादिपरमाणवश्चनित्याइतिवा कार्यदव्याणिचानित्यानितथाचानित्यानामुत्सत्तिविनाशयोरिष्टे For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः परमेश्वरोनतुनित्यानामपीत्यर्थः इत्येवरतीय पक्षः तथाचत्रिवष्येतेषतांगीकारादहिनीयसन्मात्र रूपस्यपरमेश्वरस्यस्पर्शपिनास्तीतिसोपाधिकसंकुचितैश्चर्यरुपेणस्ततिः सर्वथालज्जाकरीत्यर्थः तर्हिकिमितिनलज्जसइत्यतआह ननुअहोरवलुनिश्चितंमुरवरतावाचालताधृष्टानिर्लज्जा तथा मुखरतैवलज्जामपहरतीत्यर्थः एवंसर्वप्रकारपवादवादकवादादीनामाक्षासत्वंउक्तंअद्वितीयवाद तवैश्वर्ययत्नाद्यदुपरिविरंचोहरिरधःपरिच्छेत्तुंयातायनलमनलस्कंधवपुषः स्पेवलज्जानास्पदत्वेनसत्यत्वमितिद्रष्टव्यम् एतच्चत्वमर्कस्त्वंसोमइत्यादोस्पष्टीकरिष्यते हरिपक्ष) प्येवम् तत्रपुरमथनशब्दःप्राग्व्यारव्यातः९ एवंश्लोकनवकेनस्ततिसामग्रीनिरूप्यस्ततीपस्तता यांसमस्तप्रभाववत्तामग्रेसरयोहरिविरंच्योरपित्वत्यसादादेव त्वत्साक्षात्कारइत्येवंनिरतिशयंमाहा || त्यंप्रकटयन्तीति हेगिरिशतवानुवृत्तिःसेवानिफलतिअपितुसर्वमेवफलति त्वत्साक्षात्कारप For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येतंफलंददातीत्यर्थः तत्रान्वयव्यतिरेकाभ्यांकारणतादयितुंभगवदनुवृत्तिव्यतिरेकेफलव्यतिरे कमाह यद्यस्मादनलस्कंधवपुषस्तेजःपुंजमूर्तेस्तवैश्वर्यस्थूलरूपंपरिच्छेत्तुंइयत्तयावधारयितुम् परिचिरचिर्ब्रह्मा धोऽस्ताद्धरिः विष्णुःयत्नात्सर्वप्रयत्नेनयाबद्तुंशक्तीतावद्यातीगतीअनलंनअलं नपरिछत्तुं समर्थावित्यर्थः यत्रस्थूलरूपमप्यपरिच्छेद्यतत्र दूरसूक्ष्मरूपपरिच्छेदसंभावना तेनत्व ततोभक्तिश्रद्धाभरगुरुगृणयांगिरिशयत्स्वयंतस्थेतान्यांतवकिमनतिर्नफलति१० दनुवृत्तिविनाहरिविरच्योःप्रसिद्दमहाप्रभावयोरपित्वनविज्ञेयस्तत्रकावार्ताऽन्येषामितिव्यतिरेकमुक्ता ऽन्वयमाह तत्तस्तस्मात्कारणात्स्वयत्नवैफल्यादनंतरंताभ्यांहरिविरिचिश्या श्लाघन्डू-स्थाशपांजी प्यमानइतिचतुतियो॥नायेत्यर्थः कीदृशाश्यांसक्तिश्रद्धाभरगुरुगृणझ्याम् भक्तिरत्रकायिकी सेवाग्राऽस्तिक्यबुद्धिस्तयोर्भरोतिशयस्तेनगुरुश्रेष्ठंनिरतिशयंयथातथागृणझ्यास्तवझायाचिकी For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie महिः 22 ||सेवांकुर्वयां यहिगुरुतरंभवतिशीलोच्चयादितत्पवनपर्जन्यादिभिर्नविकियामुपेनिलघुद्रव्यवत्त थास्ततिरपिअतिगौरववतीशिलोच्चयादिस्थानीयापवनपर्जन्यस्थानीयेविनैश्चालयितुंनशक्येति गुरुशब्देनध्वनितं एवंरूपेणतवैश्वर्येस्तवयांताभ्याकिमित्याह स्वयंतस्थे स्वयमेवनतुतयोःपयले नतस्थेस्वमात्मानंप्रकाशयतिस्य अत्रतवैश्वर्यमितिकर्दपदंदष्टव्यं प्रकाशनार्थेचात्मनेपद यहा गृणामितिकतरितृतीया तस्यस्थितंनिवृत्तमितिभावप्रत्ययः ततस्तयोहितावपिकिंतवान वृत्तिर्नफलत्यपितुफलत्येवेत्यर्थः तस्मादेवंहरिविरंचिश्यामपित्वदनुत्यैवत्वंसाक्षात्कृतःकाया न्येषामित्यन्चयउक्तः एवंवदनुत्तिरेवसफलतीत्यन्वयव्यतिरेकाच्याहटीकतम् हरिपक्षे तु गिरोगोवईनारव्येशेतेगोपारमयन्नितिगिरिश:श्रीविष्णुः अथवागिरिमंदरंपतितनूकरोतिक्षी रोदंमलनितिगिरिशः योजनिकापूर्ववत् हरिःसर्पःशेषःविरचिशेषाभ्यामपित्वरुपयेच त्वंपाप्तइनि पूर्ववत्सर्व अवानिलइति कचित्पाठःसनसांप्रदायिकः तथाचान्यत्रोक्तं नोर्ध्वगम्यःसरसिजा For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बोनाप्यधः शाईपाणेरासीदंतस्तवहनवहरूधरास्थितश्चेति / अथपलिरावणयोरसरयोरपिभा गवदनुग्रहंदर्शयन्स्तोति हरिपुरहरस्थिरायानिश्चलायास्त्वभक्तेस्तयसेवाया:विस्फूर्जितमिदंपना वोयं किंविशिष्टायास्त्वद्भक्तेः शिरःपद्मश्रेणीरचितचरणांभोरुहबलेः शिरांस्येवानिअर्थादावण स्यतेषांश्रेणीपंक्तिस्तयारचितः कल्पितःचरणांभोरुहयोः पादपायोर्बलिरुपहारोयस्यांसातथारा| अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरंदशास्योयबाहूनतरणकंडूपरवशान वणेनहिनभिःशिरोभिःस्वकृतहस्तछत्तैःशंभोरुपहार कृतइतिपुराणप्रसिद्धकितद्विस्फूर्जितमित्य तआह यददशास्योरावणोयाहून्विंशतिभुजान कीदृशान् रणाययुद्धायक: श्वरतिस्पृहतियावत् नयापरवशान्तदधीनानभृतधृतवान रणकंडूर्हिरणेनेवनिवर्तते रणासपत्त्याचसर्वदातत्वंडरेव तद्गुधितिभावः तर्हिरणंसंपाद्यकिमितिनतकें इंनिवर्तयतीतिचेनप्रतिमल्लाभायादित्याह त्रि For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुवनं त्रैलोक्यंअरिव्यतिकरं न विद्यतेवरस्यविरोधस्यव्यतिकरःकारणंदुर्यादियत्रतत्तथापाद्यसं पाद्यत्रैलोक्यवर्तिनोवीरानिंदादीन्खदास्यनीत्वाइत्यर्थः तदप्ययत्नादयलेनैव स्वयमेवरावणपराक मंत्वासर्वेचीरादादित्यक्तवंतइत्यर्थः तथाचानायासेनैवनिर्जितविजगतोरावणस्यभुजानांकंडू नैवशंतेत्येषशोर्यातिशयोभगवद्भक्तरेवप्रभावइत्यर्थः आसाद्येतिकचित्पाठः तस्यप्राप्येत्यर्थः हारे शिरःपनश्रेणीरचितचरणांभोरुहबलेस्थिरायास्त्वद्भक्तेस्त्रिपुरहरविस्फूर्जितमिदंश। पक्षेतु बीणीजायस्वमसलारव्यानिपुराणिभक्तानाजीवानांस्वसाक्षात्कारेणहरतीतित्रिपुरहरोषि ष्णुः हेत्रिपुरहरमोक्षदायकविष्णो दशास्योयत्ताहशोजान्बाहूनअमृततत्त्वद्भक्तरेवपूर्वकताया इदानींफलरूपेणपरिणममानायाअतएवस्थिराया अनेककल्पव्यवधानेपियावफलपर्यंतस्था पिन्यास्तवसेवायाविस्फूर्जितमिदंनान्यस्यप्रभावोयमित्यर्थः त्वदीयवैकुंठपुरद्वारपालस्यपार्षद For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवरस्यत्वदिछयेवासुरीयोनिमनुभवतोपिरावणस्यत्वद्भक्तिप्रभावादे वनिरतिशयपोरुपमित्यर्थः तथा चवले वैरोचनः त्वद्भक्तेर्विस्फूर्जितमिदं यागशालायाखदागमत्वत्पाणितीयदानत्वचरणांबुजस्पर्श नादिएतत्सर्वसूचयन्संबोधयति हेशिर घनश्रेणीरचितचरणांभोरुह अत्रापिबलरितिसंबध्यते बले शिरएवपद्मश्रेणीपद्ममयीनिःश्रेणिकापादविक्षेपभूमिस्तस्यांरचितमर्पितंचरणोभोरुहयेन सातथा योगपद्मपीठेहिभगवच्चरणारविंदंतिष्ठतीतिशास्त्रप्रसिद्धः भगवच्चरणारविंदाधारत्वे नबलेःशिरोपिपद्मपीठ त्वेननिरूपितम् शिरःशब्दस्यनित्यसापेक्षत्वाचअत्रासापेक्षसमासोनदो पायदेवदत्तस्यगुरुकुलमितिपत् बलिनारवलुभगवहामनावतारमार्थनयापदनयमिताभूमि येतिप्रतिज्ञातंतत्रपदहयेनैवसर्वस्मिन्जगतिभगवताक्रांतेस्वसत्यपालनायवतीयपदस्थान स्वशिरएवबलिनादत्तंतचभगवतास्वपादांबुजेनावष्टब्धंइतिपुराणमसिद्धम् नत्यतादृशःप सादोब्रह्मादिभिरपिलब्धोस्तितस्माइलिफनायास्त्वगरे वप्रभाचोयमित्यर्थः 11 5 For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महि एचंयलिगवणयोर्भक्तिवशा दनुग्रहंप्रदीतयोरेवदर्पवशान्निग्रहंप्रदर्शयस्तोति हरिपुरहर | अमुष्यपूर्वश्लोकोक्तस्यरावणस्यप्रतिष्टास्थितिः त्वयिअलसचलितांगुष्ठशिरसिसतिपातालेयल श्याआसीत् अलसंमंदंयथास्यात्तथाचलितंकंपितंअंगुष्ठशिरःअंगुष्ठाग्रंयेनसतथातस्मिन्चलित मितिहस्वत्वंचकंपतेर्चलतेर्मित्वानुशासनात् तथाचतवांगुष्ठकंपनमात्रेणेवतस्यवीराभिमानिन अमुष्यत्वत्सेवासमधिगतसारंचजवनंबलात्केलासेपित्त्वदधिवसतौविक्रमयतः / नोऽधःप्रवेशोशक्यप्रतीकारासीदित्यर्थः अमुष्यकिकुर्वतःत्वदधिवसतावपिके लासेतवमंदिरे पिस्फटिकगिरोभुजवनंभुजदंविंशतिसंरव्याकंबलादिक्रमयतः अतिशोर्येणव्यापारयतः / ममुत्पाद्यलंकायानेष्यामीत्यभिप्रायेण जचेष्टोकुर्वतइत्यर्थः कीदृशंभुजवनंत्वत्सेवासमधिग || 24 तसारं त्वत्सेवयासमधिगतःप्राप्तःसारोबलंयेनतत्तथा त्वत्प्रसादेनबलमासाद्यत्वगृहमुत्पादय For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तात्यहोहतघ्नतामोट्यंचेत्यभिप्रायः एवंहिपुराणपसिई भगवत्प्रसादासादितबलेनरावणेन स्वबलपरीक्षार्थभगवन्निवासस्यापिकैलासस्योत्पाटनमारब्धम् ततश्चपार्वत्याभीतयापार्थिनोभ गवान्लासस्याधोगमनार्थअंगुष्ठमात्रंशनैर्व्यापारयामास तावन्मात्रेणेवक्षीणबलोरावणापा तालंप्रविवेशपुनश्चभगवताकरुणयासमुद्दतइति ननुभगवत्प्रसादाल्लब्धवरोरायणःकयं भग अलण्यापातालेप्यलसचलितांगुष्ठशिरसिप्रतिष्ठात्वय्यासी यमुपचितोमुत्यतिरव ल. 12 तंतदानींविस्मृतवानित्यतआह प्रवंनिश्चितंउपचितःसनवलःकतनामुत्यतिकत|| विस्मरनि स्वोपचयहेतुमपिनगणयतीत्यर्थः हरिपक्षेतुहि केलासे केलि क्रीडासेवायोजनम स्येतिकैलः कैलोऽसि वडोयस्यसकैलासिः इच्छामात्रेणनिर्जितशबोरपिनवकीडार्थमेवनंदकधा रणमित्यर्थःअमुष्यबलेः वदधिवसतीत्वन्निवासेतवस्वत्वास्पदीभूतेपित्रैलोक्येबलान्मदीयमि For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir महि दिबैलोक्यमितिस्वत्वाभिमानाडुजवनंहतोदकंविक्रमयतः ममस्वत्वात्यागपूर्वकमेवतस्यप्रति यहीतुः स्वत्वमुत्पादयामीत्यभिप्रायेणभगवतः पाणावुदकंयच्छतः कीदृशंभुजवनंत्वत्सेवयासमधि गतःसारःसोप्पाग्यविशेषोयेनतत्तथा तवपाणिपद्मसंबंधेनातितरांशोभमानमुदकमित्यर्थः तथा चस्वत्वास्पदीभूतंतस्वकीयमितिमत्वातुभ्यं ददतो बलेर्महानवापराधः त्वयातुपरमकारुणिके नप्रतिज्ञातविकमत्रयमितभूमिदानेपितस्यासामर्थ्यमासाद्यतस्यमत्ततानिहत्तयेयोग्यएवदंड: कतइत्याह त्वयिअलसचलितांगुष्ठशिरसिसतितस्यप्रतिष्ठास्थितिः पातालेष्यलत्यासीत् कावा स्वर्गमर्त्ययोः अथवापाताले विद्यमानस्यापिषलेरिंद्रादिभिरपिअलायाप्रतिष्ठाकीर्तिरासीत् त सर्वाभगवतःसन्निहितत्वादितिभावः अलसंसलीलंचलितःकंपितःअंगुष्ठःशिरसिअर्थाद्वले येनतथातस्मिन् तृतीयविक्रमभूम्यर्थबलिनाशिरसिप्रसारितेतत्रचत्वदीयपादांगुष्ठसंबंधमात्रे गवतस्यपातालप्रवेशोजातइत्यर्थः ध्रुवमुपचितइत्याद्यर्थीतरन्यासःपूर्ववत् अथवारवलो For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमसरोवलिरुपचितः मुह्यतिअतोमोहनिहत्तयेअपचितःकर्त्तव्यइतिभगवतोभिपायवर्णनं यस्याहमनुगृह्वामितस्यवित्तंहराम्यहमितिभगवचनात् 12 पूर्ववभगवद्विषयेसमुन्नतयो बलिरावणयोरत्यंतमवनतिर्दर्शिता अधुनातत्रावनतयोरिदबाणयोरत्यंतमुन्नतिदर्शयन्हरि हरोस्तोति यदिति सुत्राम्ण इंदस्यऋडिसपत्तिं परमोच्चैःसतीमपिअधश्चकेन्यकृतवान्बाणोष यडिसत्राम्पोवरदपरमोच्चैरपिसतीमधश्चकेवाणःपरिजनविधेयत्रिभवनः लिसतः कीदृशः परिजन विधेयभिभुवनः परिजनोदासस्तविधयंवश्यंत्रिभुवनंयस्यपरिजनाना मपिविधेयंपश्यंत्रिभुवनंयस्येतिवा सतथाउच्चैःसतीयदधश्चकेतदन्यत्रचित्रमपितमिान्बाणेनचि आश्चर्य कीदृशे त्वच्चरणयोर्वरिवसितरिनमस्कतरि इंद्रसंपत्तेरप्यधःकरणत्वन्नमस्कारस्यनप प्फिलंकिंत्वेकदेशमात्रमित्याहनकस्यारति त्वयिविषयेशिरसोयाऽवनतिर्नमस्क्रियासाकस्येउ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatrth.org महिः नित्येनभवत्यपितुसर्वासामेवोन्नतिगोक्षपर्यंताजनयितुंसमर्थाभवत्येवेत्यर्थः अवनतिरप्युन्नतिहेवी . तरित्यतिशयोक्तिसंकीर्णायमर्थातरंन्यासः सर्वोत्कृष्टत्वमचिंत्यमहिमवंचभगवतःसूचयतिइति| भावः हरिपक्षेतु परमवरद सत्राम्गाइंदस्यबाणःशरएकोपिऋद्धिसंपत्तिउच्चैरधोपिसतींविधवनव्यापिनींचक्रेकृतवान् यत्तत्तस्मिन्सुत्राम्णिनतचित्रमित्यादिपूर्ववत् त्वत्प्रसादादेवसनिस नतचितमिमन्वरिवसितरित्वञ्चरणयोर्नकस्याउन्नत्यै भवतिशिरसस्त्वय्यवनतिः१३ रानेकेनापिबाणेनजित्वात्रिभुवनराज्यपासवानित्यर्थः अत्रवाणइतिशस्त्रमात्रोपलक्षणं कीदृशो बाणः परिजनवद्विषयमायत्तंत्रिभुवनयस्मात्सतथा शेषपूर्ववत् 13 अधुनाकालकूटप्रलय जलयोःसंहारंदर्शयन्शंकरनारायणोस्तोति हेपिनयनविषंसमुद्रमथनोद्भूतंकालदारव्यंगर लंसंत्दृतवतःपीतवतस्तवकंठेयःकल्माषः कालिमासीत्सकालिमातवकंठश्रियंशोभानकुरुते 25 For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतिनअपितुकुरुतएवेत्यर्थः ननुभगवानतिशयितविशेषदामहानर्थहेतुविषकिमितिपीतया नित्यतआह अकांडइति अकांडे असमयेब्रह्मांडक्षयोमहाप्रलयोविषोमिवेगात्संभावितास्तस्पाच|| कितादेवासराइंद्रबलिप्रभृतयस्तेषुलपादयातयाविधेयस्यवम्यस्य अन्यस्येतत्यानेसामर्थ्य नास्ती तिविश्वत्राणायविषंस्वयमेवपीतवानित्यर्थः ननुविषषिकारात्कल्पाषःकथंकंठेशोभांतनोती __ अकांडब्रह्मांडक्षयचकितदेवासर कृपाविधेयस्यासीद्यस्त्रिनयनविसंहतवतः त्यतआह अहोइत्यादि अहोआश्चर्यभुवनयभंगव्यसनिनःपरमेश्वरस्यविकारोपिलाध्यःप्रशंस ॥नीयः भवनस्यलोकस्यायंत्रासस्तस्यभंगोनिरन्वयनाशःसएपसर्वमन्यहिहायक्रियमाणत्वात व्यसनम स्यास्तीतितथातस्य तेनजगडुपलतिकृतंदूषणमपिभूषणमे वेत्यर्थः हरिपक्षेतु है। विनयनत्रयाणां लोकानांनयनवत्सविधासक तद्दिष्णोःपरमंपदंसदापश्यंतिसूरयः दिवीवच For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षराततमितिश्रुतः अकांडेअकाले ब्रह्मांड क्षयोमहाप्रलयः दैनदिनप्रलयजलपूरवेगात्संभावित टी. स्तस्मान्चकितायेदेवासराःस्वायंभुवमनुप्रभृतयस्तहिषयकृपावशीकृतस्यसहिषंजलं विषक्ष्वेड। विषंजलमित्यादिकोशात् तन्नप्रलयकालीनंयज्ञवराहरूपेणाचगाह्यपंकीकत्यशोषितवतः पंक व्यामिश्रणेनयःकल्पषोमलिनिमासीत्कल्माषःस्तोवृभिर्वर्ण्यमानः अर्थात्स्तोतृणां कंठश्रियंशोभा सकल्माषःकंठेतवनकुरुतेनश्रियमहोविकारोपिश्लाघ्योभुवनभयभंगव्यसनिनः नकुरुनातिनअपितुरुतएवेत्यर्थः अर्थातरन्यासःपूर्ववर 14 अथकामस्यजनिनिधनेदर्शया स्तौति असिद्धार्थाइति हेईश यस्यस्मरस्यविशिरवाःषाणाःसदेवासरनरेजगतिदेवासरनरादिस हितेत्रैलोक्येजयिनःउत्सृष्टाः कचिदपिअसिद्धार्थाअकृतकार्याननिवर्त्तते अपितुसिद्धार्थाएवनित्यं / 27 जयिनएयभवंति जयिनइतिस्मरस्यवाविशेषणं नित्यंजयशीलस्येत्यर्थःसएतादृशपोरुषवानापन For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मरः यथाअन्येदेवाममजप्यास्तथाऽयमयीतिइतरदेवतुल्यंत्वां पश्यन्स्मर्त्तव्यात्माऽभूत् स्मर्त्त | व्यःस्मरणीयः आत्माशरीरंयस्यसतथानष्टइत्यर्थः पश्यन्नितिहेतौशतप्रत्ययः लक्षणहतीचा शतुःस्मरणार नईतत्पश्यन्नृषिमिदेवःप्रतिपदेइतिवर तेनेतरदेवसाधारणत्वेनत्वदर्शना मेवाव्यवधानेनविनाशहेतुःकावार्तापरिभवादेरितिभावः तत्रकैमुतिकन्यायमाह नहिइत्यादि असिद्धार्थानवकचिदपिसदेवासरननिवर्त्ततेनित्यंजगतिजयिनीयस्यविशिरखाः हियस्माइशिषुजिद्रियेषुअन्यधपिपरिक्षवस्तिरस्कारः पृथ्योहिनीनभवतिस्वनाशायैवसंपद्य तइतियावत् किंपुनःपरमवशिनांपरेपरमेश्वरेत्वयीत्यर्थः हरिपक्षेतु हेइतरसरसर्वधिलक्षा णदेवपूर्वस्मर्त्तव्यात्मागृतोपिम्परःकामस्त्वांपश्यन्नभूज्जातः त्वत्सकाशाज्जातइत्यर्थः पिता खलुपुत्रजातमात्रमवलोकयत्यतः पुत्रोपितमेवावलोकयति इतिपश्यन्नभूदित्यनेनजन्य For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गहिः जनकभावोलभ्यते कथंजातः साधारणतवतुल्यरूपंयथास्यात्तथा आत्मापुत्रनामासीदिति श्रुतेः तलिंसर्वांशेनभगवत्तुल्यस्तथाचनतस्यप्रतिमाअस्ति यस्यनाममहद्यशः तत्तत्समश्चा श्यधिकश्वविद्यतइत्यादिश्रुतिविरोधदत्याशंक्यलक्षण्यमाह नहीत्यादि वशिषुजितेंद्रियेषु हियस्मात्स्मरोनपथ्यः नहिंतः तत्रहतुःपरिभवःपरिभवत्यनर्थेयोजयतीतिपरिभवःकामः | सपश्यन्नीशत्वामितरसरसाधारणमभूत्स्मरःस्मर्त्तव्यात्मानहिवशिषुपथ्य परिक्षया खसर्वेषांसंसारबंधहेतुः परमेश्वरस्कसर्वेषांसंसारबंधस्यात्यंतीछेद्हेतुरितिमहलक्षण्यमित्यर्थः असिद्धार्थाइत्यादिपूर्ववत् 15 अथजगदक्षणार्थनर्तनावतरणेदर्शयन्सोति हेईशजगद्र क्षायैत्वनटसिनृत्यसिसंध्यायांजगतिजिघांसंतंवरलब्धतत्कालबलंमहाराक्षसंनिजतांडवेनगोहय सीत्यर्थः त्वंतुजगतांरक्षायेनटसिजगंतितुत्वत्तांडवनसंशयितानिभवतीत्याह महीत्यादि नवचरणा For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir घातेनसहसासंशयपदंगहीबजति तथाविष्णोःपदंअंतरिक्षधाम्यद्धजपरिधरुग्णग्रहगणं भुजाएका परिघा अतिसरतपीवरहददीर्घत्वात यदि जरूपपरिघेरुग्णाःपीडिताःग्रहगणानक्षत्रस मूहायत्रतत्तथा संशयपदंबजतीत्यर्थः तथाद्यौःस्वाकःअनिभृताअसंहतायाजदास्ताविस्ताडि तंतप्रोतदेशोयस्याःसातथा मुहुदोस्थ्यंदुःस्थत्वंयाति एवंचक्रमेणत्रयाणोलोकानामपिसंशयोदार्श महीपादाघाताद्रजतिसहसासंशयपदंपदंविष्णो म्यद्धजपरिधरुग्णग्रहगणम् तः नन्दसौसर्वज्ञोप्यपायमपर्यालोचयन्नेवकिमित्येवंविधतांडवे महत्तइत्यतआह नन्विति नन्व होविभुतापरममहत्ताप्रभुतेतियावत् यामैवप्रतिकूलेच अनुकूलमाचरत्यपिकिंचित्प्रतिकूलमाच रंतीत्येवशब्दार्थः दृश्यतेहिस्वल्पकेपिराजनिस्वदेशरक्षणायसेनयांसहसंचरतिवदेशोपदयाकि मुततादृशेगहेश्वरइत्यर्थः हरिपक्षेत हे ईशत्वंजगदक्षायैनसिनवदाचरसि नदशब्दादा For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir यहि चारकिपिप्रत्ययलोपेनटसीतिरूपं मत्स्यादिभूमिकांमजसीत्यर्थः कस्यामवस्थायांजगदक्षणार्थ मवतरणमित्युच्यते महीपादित्यादि महीपातीतिमहीपोराजातस्मादाघानात्सामहीसहसमकाल मेवसंशयपदंब्रजति आसमंताद्वातोनाशोस्पादित्याघातोहिंस्रः तयाचयदेवहिस्त्रस्यराज्यंतदेवसंक टंजतीत्यर्थः नथाविष्णोःपदमधिष्ठानंयत्रभगवान्विष्णुःस्वविभूतिभिःसहपूज्यतेतद्विष्णोःपदंदेव मुहृद्योर्दोस्थ्यंयात्यनिशतजदाताडिततदाजगदक्षायेत्वंनदसिननुयावविभुना१६ यजनारव्ययज्ञशालादि तत्कीदृशंलाम्यद्धिर्भुजस्थपरिधे जरूपपरिघरिवारुग्णोयहगणः सवित्रा दिरूपःसोमपात्रसमूहोयत्रतत्तथा यागादिशभकर्माणियदाधस्यनेतदेत्यर्थः तथाद्योस्थ्यिया ति अनिभृतजाः पाषंडग्रतचिन्हभूतास्ताक्षिराताडितंअभावमिवगमितंतदंतुंगंपदंसत्यलोकं || 29 यस्याःसातथा पारपंडिलिहिचेकंठलोकोनांगीक्रियतकिं पुनरिंदादिलोकइत्यर्थः यदाचैवनदात्वं For Private and Personal use only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नटवदाचरसीत्यर्थः तथाच भगवचनगीतास यदायदाहिधर्मस्यग्लानिर्भवतिभारत अभ्युत्था | नमधर्मस्यतदात्मानंसृजाम्यहमिति श्रीभागवतेच यालयधपिसतानकथाहरेःस्युःपारपंडिनोटि जजनाषलादेवाः स्वाहास्वधाचपडितिस्पगिरोनयत्रशास्ताभविष्यतिकलेभगवानयुगांतेरत्या दि नन्विच्छामावणेवजगतिरक्षितुंक्षमोपिकिंमत्यादिरूपैः किश्यतीत्यतआह नन्वित्यादि ननु वियद्यापीतारागणगुणितफेनोगमरुचिःप्रवाहोवारांयःपृषतलघुहएःशिरसिते निश्चितविक्षुताविभववत्तासंपन्नतेतियावत् वामेववव सत्यय जोप्रकारेवकेणेयपकारेणस्वस पत्तिसफलयितुंसंपन्नः कार्यकरोतीत्यर्थः नेनाविधमैश्वर्यमान्ययिकंदर्शयन्मत्तानांअभिध्याना यतानिनानश्रवणमनोहराणिचरितानि तेनतेनायनारेणधत्तेभगवानितिभावः 15 अथगंगाया उद्धरणधारणेदर्शयन्हरिहरोस्तीति हेशअनेनेवलिंगेननवदिव्यंदिविभवंदिव्यंसर्वदेवनियंत For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिन वपुःशरीरंधृतमहिमसर्वेषयोमहत्तरंउन्नेयंऊ हनीयं तववपुषःसर्यमहत्तरत्वमेतायतापिनियतुंश) यकिंप्रमाणातरमात्रापेक्षितव्यमितिएवकारार्थः इतिशब्दःप्रकारार्थपंप्रकारेणलिंगेनन्यर्थः त मेवभकारंदर्शयति वियदित्यादि वियदाकाशव्या नात्याच्छादयतीतितथा तारागणेननक्षत्ररंदे नस्वांतःपतिनागुणिताशश्वत्वादिगुणसजातीयत्वाइईि ताफेनोद्गयरुचिर्यस्यसतथा एतादृशीया जगट्टीपाकारंजलधिवलयंतेनकतमित्यनेनेवोन्नेयंधृतमहिमदिव्यंतववपुः१७ राप्रवाहःमतपशिरसिपृषनलघुदृष्टःपृषताहिंदोरपिलघुरल्पतरःपृषतलघुःसएयदृष्टःआलोकि तः तेनतुवारांप्रवाहणजलधिवलयंजगद्दीपाकारंकृतं जलधीनारदेजगलोकोडीपाकारंजंबु हीपादिसप्तकरूपयस्मिंस्तत्तथाविहितं अगस्त्येनहिसप्तसुसमुद्रषुपीतेषुपुनर्भगीरथानीतग| गाप्रचाहेणैवनेषांपूरणंजातमितिपुराणप्रसिद्धम् तथाचयोजलराशिस्तवशिरसिबिंदोरयल्पो For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्टःसएवात्रकियान्मंदाकिनीनाम्नावियद्याप्यार किया-भागीरथीतिगंगेतिचपसि-दोभूलोकेसप्तसमु। दानापूर्यास्ते किया स्तभोगवतीतिसंज्ञयापातालमभिव्याप्यास्तइत्यनेनतवदिव्यवयुषोमहत्त्वम नमीयतइत्यर्थः हरिपक्षतु तारागणेर्गुणिताःफेनाःयस्याःसातारागणगुणितफेनागंगातस्याउ इमेउद्भवसचिःशोभायस्यसनथा शिरसि सर्वलोकानांशिरःस्थानीयब्रह्मलोकेपलिछलनोक्षिः रथःक्षोणीयंताशतधृतिरगेंद्रोधनुरथोरथांगेचंद्राशरथचरणपाणिःशरइति मचरणांगुष्टनिर्मितब्रह्मांडविचरादागतोगंगोत्पत्ति हेतुर्षियध्यापकोयोवाराप्रवाहःसतेत्क्यापृषत लघुदृष्टःविंदोरपिलघुदृष्टःबिदारपिलघुयथास्यात्तथोपलब्धइत्यर्थः अनेनेवलिंगेनचलचदि व्यंवपुःबलिचलनार्थदिव्याकाशेआविर्भावितंत्रविक्रमरूपंधृतमहिमोन्लेयर शेषपूर्ववत् 17 | अथलंकात्रिपुरदाहोदर्शयन्हरिहरीस्तौति हेर्दशत्रिपुरतणदिधक्षोस्तवकोयमाडंबरविधिः-|| For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याणांपुराणांसमाहारस्त्रिपुरंतदेवतर्णअनायासनाश्यत्वात् तदधुमिच्छोस्तवकोयंमहत्प्रयोजनमु द्दिश्येवसंत्रमरचना नहिलोकिकाअपिनखच्छेद्ये कुठारंपरिरहूत्यतस्तवात्यल्पे प्रयोजनेनमहान्ययासउचितइत्यर्थः आडंबरविधिमेवदर्शयति स्थइत्यादि क्षोणीपृथ्वीरथरुपणपरिणता शंतध ||तिर्ब्रह्मायंतासारथिःअगेंद्रःपर्वतश्रेष्ठोमेरुःधनु कोदंडं सोमसूर्योटेचके रथचरणंचक्रनयुक्तपा दिधक्षोस्कोयंत्रिपुरतणमाडंबरविधिधेिय क्रीडत्योनरवलुपरतंत्रा प्रवधियःनिर्विष्णुःशरोवाणः चतुर्थवाक्येश्वतोयथोशब्दःसर्वत्रवाक्यभेदाययोजनीयः इतिशब्दःप्रकारार्थः त्रिभुवनमपीच्छामात्रेणसंहरतस्तवैवंप्रकारेणसामग्रीसंपादनमाडंवरमात्रमित्यर्थः एवंमाक्षिण परिहारमाह विधेयेरित्यादि खलुनिश्चितंप्रभोरीश्वरस्यबुद्धयःसंकल्पविशेषाःपरतंत्राःपराधी नानभवंतिअपितुस्वनंबाएवताः कीदृश्यःविधेयैः स्वाधीनः पदार्थैः क्रीडत्यःरवेलंत्यः नहिकीडा For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यांप्रयोजनाद्यपेक्षास्ति तस्मादिचित्राणिवसूनिस्वाधीनतयाक्रीडासाधनीकृत्यकीडनस्तवसर्वाणि कार्याणिवेधामात्रेणकक्षमस्यलोकिकवैदिकनियमाधीनपुडेनकिंचिदप्यनुचितमित्यर्थः हरिप |क्षेतु त्रीणिनिकटगिरिशिखराणिपुराण्याश्रयायस्येतित्रिपुरंलंकापुरंतदेवतणंतम्भुमिछोस्तव कोयंश्रीरामरूपेणसमावसरव्यसमुद्रबंधनादिराउंबरविधिः रथःक्षोणीत्यादिरूपकं क्षोणीचरथ हरिस्तेसाहस्रकमलबलिगाधायपदयोर्य दे कोनेतस्मिन्निजमुदहरन्नेत्रकमलम् शतवृतिरिवयंता अगेंदइवधनुः चंदाळविवरथचके रथचरणपाणिरिव शरः स्वतुत्यवीर्योवाण इत्यर्थः क्षोण्यादिसदृशरथाकपादानमेतादृशात्यल्पप्रयोजनायापेक्षितुमुचितंनभवतीत्यर्थः शेष पूर्ववत् / अथेद्रोपेंद्रयोक्तिं तत्फलंचदर्शन्हरिहरीस्तीति हेत्रिपुरहर हरिर्विष्णुः नवपादयोः साहसंसहस्रसंरव्याकपरिमाणंकमलानांबलिंगपहारंसहस्रंकमलात्मकबलिमित्यर्थः जा For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धायसमर्थतामा-कमलसहस्रबलावेकोनेसतिए केनकमलेनभक्तिपरीक्षार्थत्व्यागोपिनेनहीनेसति नियमभंगोमाभूदितितत्पूरणार्थनदाकमलांतरमलभमानोनिजमात्मीयनेत्रकमलमेवोदहरन् उत्त्पाटितवान् यंदेवखनेत्रोत्पाटनरूपंभजनमसोभत्त्युदेकःभक्तेःसेवायाअत्यंत प्रकर्षः चक्रवपुषा सदर्शनरूपेणपरिणतिंगतः त्रयाणांजगतारक्षायैजागर्तिपरिपालनार्थसावधानएयपर्त्ततेइत्यर्थः गतोभत्त्युदेक परिणनिमसौचक्रवपुषात्रयाणोरक्षायैत्रिपुर हरजागर्तिजगताम् 19 एचमारव्यायिकाचपुराणप्रसिद्धा तथाचैवमचिंत्यमाहात्म्यस्त्वमसीतिभावः हरिपक्षेतु बिपुरहरेति पाग्यारव्यातंहरिरिंदस्तवपादयोःसाहसंकमलबलिमाधाय कीदृशं नेत्रकमलनेत्राण्येवकमलानि यस्मिन्सनथा नेत्रसहस्त्रात्मक कमलसहस्रबलिमित्यर्थः युगपन्नेत्रसहस्रव्यापारेणत्वचरणयोर्द शनरूपमाधानंकलाइत्यर्थः आधानप्रयोजनमाह निजमात्मानमेकःसहायांतरभून्यः अनेत For Private and Personal use only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः जायदसिप्रबुद्धएववर्त्तसे वर्तमानेविहितेन शवाजागरणस्यसर्वदास्तित्त्वमुच्यते तेनसर्यदेवाहिती|| सीत्यर्थः ननुलिअदिपदवाच्यक्रियायाःस्वर्गादिसाधनत्वान्यथानुपपत्याकल्यमपूर्वमेवफलयोगाय जागर्तिकिमीश्वरेणेत्यतआह के त्यादि ध्वसंधिनष्टं कर्मपुरुषस्यचेतनस्यफलदातुराराधनविनाकाल निनकापीत्यर्थः नहिलोके कुत्रापिविनष्टस्यकर्मणोऽपूर्वहाराफलजनकत्वंदृष्टम् लोकानुसारिणीचवे|| अतस्त्वांसंप्रेक्ष्यकतुषुफलदानपतिभुवंश्रुतौ श्रद्धांबधादृढपरिकर कर्मसुजनः२० दपिकल्पना लोक येदाधिकरणन्यायात् चेतनस्यतुराजादेराराधितस्यविनेयापूर्वसेवादिफलजनकलं दृश्यते तत्रलोकदृष्टप्रकारेणेववैदिककर्मणामपिफलजनकत्वंसंभवनलोकविरुद्धापूर्वफल दातृ त्वकल्पनावकाशः अपूर्वहिलोकसिद्ध कारणांतरनिरपेक्षवास्वर्गादिफलंजनयेत्तत्मापेक्षंवा आये तत्फलोपभोगयोग्य देहेंद्रियादिकमपिनापेक्षेन नचैतदिष्सर्वस्यापिमरखदुःरवादेःशरीरसंयुक्ता For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie स्मपनोयोगादिष्ट कारणजन्यत्वाभ्युपगमात् हितीयेतुलोकसिद्धदेहेंद्रियाद्यपेक्षावदीश्वरापेक्षापि नियवालोके तथादर्शनात् तस्माच्छुतिन्यायसिद्धेश्वरपदार्थधर्मियाधकल्पनादरमपूर्वपदार्थनेरफे क्ष्यधर्ममात्रबाधकल्पनम् फलमतँउपपत्तरितिन्यायात् इदंचापूर्वमन्युपेत्यतत्सापेक्षत्वमीश्वरस्यो तम् यस्ततस्तनापूर्वकिंचित्रमाणमस्ति लिङादीनामिष्टात्युपायतावाचकत्वात् तदन्यथानुपपत्ते श्वश्रुतिन्यायसहस्रसिद्धपरमेश्वरेणेवोपक्षयात्नापूर्वसिद्धिः अपूर्वंतत्फल दातृत्त्वंचयं भवतिःक ल्य्यम अस्पाभिस्तकेवलमीश्वरः कल्प्यःतस्यफलदातृत्वादिकंतुचेतनत्वादाजादिवल्लोकसिड़मेय सर्वज्ञत्वेनचतत्तत्कर्मानुरूपफलदातृत्वान्नवैषम्यनैर्घण्यादिदोषप्रसंगः यतएवंत्वमेवसर्वकर्मफल दाताऽतस्त्वांकतुषुप्रीतस्मातकर्मसकालांतरफलसाधनेषुफलदानप्रतिफलदानायलग्नकमि वसंप्रेक्ष्यसम्यक श्रुतिस्मृतिन्यायःप्रकर्षणनिश्चित्यकर्मफलदातुसवसद्भावप्रतिपादिकायांहिश्तोए तस्याक्षरस्यप्रशासनगार्गिद्यावापृथिव्योविधृततिष्ठतःएतस्यवाअक्षरप्रशासनेगार्गिदतोमनुष्याप For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit शंसनियजमानंदेवादीपितरोन्वायताः कुर्याध्यक्षःसर्वभूताधिवासःएपउह्येवसाधुकर्मकारयतितंयमुन्नि नीषते एपउएववासाध्धित्यादिकायांश्रुतोश्रद्धांबवा अर्थवादत्वप्रयुक्तस्वार्थाप्रामाण्यशंकानिरासेनलो कसिइदतरन्यायानगृहीनतयादेवताधिकरणन्यायेनस्वार्थेप्रामाण्यंनिश्चित्यजनःश्रुतिस्मृतिविहि तकर्माधिकारीकर्मसुश्रौतस्मातेषुरुतपरिकर कतःपरिकरउद्यमोयेनसतथाकृतारंभीभवतीत्यर्थः | प्रतिभूसादृश्यंचएनावन्यात्रेणेवविवक्षितम् यथाकश्चिदुत्तमर्णःप्रमाणनिश्चितंदीर्घकालावस्थानख ||धनार्पणसमर्थकंचिहातिवनिरूप्यअधमर्णेपलायितेगृतेवाएतस्मादेवकुशलिनःप्रतिभुवनक स्वधनप्रास्यामीत्यभिप्रायेणयस्यैकस्मेचिधमर्णायऋणप्रयङतितहदधमर्णस्थानीयकर्मणिपली निपिपरमेश्वरादेवप्रतिभूस्थानीयादेतत्फलंप्रापयामीत्यभिप्रायेणोत्तमर्णस्थानीयोयजमानोनिःशं कमेवकर्मानुतिष्ठतिइतिभावः हरिपक्षेप्येवंसःपूर्ववत यहासजनःसाधुजनः कर्मश्रुतिस्मृतिविहि|| अकृतरुनवान् कीरश-मुजनसरिकर परिसर्वतः कसुरवरातिददातीनितथासर्वेषांसरखकरोऽहिंसकइत्यर्थः हृदपरिकररतिकचिसाट: तस्यहृदारंभश्त्यर्थःअयंचनसांप्रदायिकः 20 For Private and Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंभगवत्प्रसादेनकतुफलप्राप्तिमुक्काविहितानाशभफलजनकत्वानुपपत्त्याधर्मारव्यमपूर्वहारत्वेन कल्पनीयमितिपक्षीनिराकृतःसंप्रतिविहिताकरणनिषिद्धकरणयोरशभफलस्यभगवत्प्रसादासा ध्यत्वात्तदर्थमवश्यमधर्मारव्यंअपूर्वकल्पनीयंइतिशंकायाराजाज्ञालंघनादेरिवभगवदाज्ञोल्लंघनाद स्विलानर्थफलत्वंटष्ट द्वारेणेवभविष्यतीत्यभिषायेणभगवतोऽप्रसादेनकतुफलापाप्तिमनर्थप्राप्तिंचदर्शयन् कियादक्षोदक्षःकतुपतिरधीशस्तनुभृतासषीणामाज्यिंशरणदसदस्याःसुरगणाः स्तोनि क्रियति हेशरणद दक्षोदक्षनामाप्रजापतिःस्वयंक्रियासुअनुष्ठेयासदक्षःप्रयीणः यज्ञविद्याकु शलइत्यर्थः एतेन विद्वत्त्वमधिकारिविशेषणंउक्तं तथातनुभृताशरीरिणांअधीशःस्वामीमजापतित्वात एनेनसामर्थ्य अधिकारिविशेषणमुक्तम् एतादृशम्ऋतुपतिः यजमानः तथाऋषीणांत्रिकालदर्शिनांश गुपतीनामार्विज्यं ऋतिक अध्वर्यादिरूपता तथासरगणाःब्रह्मादयोदेवगणाःसदस्या सभ्या-उपद्र For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः धारः एतादृशसर्वसामग्रीसंपत्तावपित्वत्तः परमेश्वरादपसन्नात्तोर्यज्ञस्य चेषवंशोजातः कीदृशा त् ऋतुफल विधानव्यसनिनः कतोर्यजस्यफलस्वर्गादितस्यविधानं निष्पादनंतेनव्यसनीतदेकनिष्ठस्त स्मात् ऋतुफलदातस्वभावोपित्तमवज्ञायक्रतुवंशहेतुतांनीतइत्यर्थः एतदेवदृदयन्नाह ध्रुवमिति निश्चितंतुफलदातरिपरमेश्वरेविषयेथद्धाविधुरंभक्तिरहितंयथास्यात्तथाअनुष्ठितामरवायज्ञाःकर्तु कतुषस्त्वत्तःकतुफलविधानव्यसनिनोभुवंकर्तुःश्रद्धाविधुरमभिचारायहिमरवाः 21 जमानस्याभिचारायनाशायैव भवतीत्यर्थः हरिपक्षेतु ननुक्षतामधीशःऋतुपतिः तनुंस्वशरीरमेवपित्र निपुणंतिइतितनुभृतोदैत्याः देववात्यास्तहिसुरनरपियोनप्रयच्छंतिसहिंसयास्वशरीरमेवपुष्ण तितेषामधीशोराजावलिःऋतुपतिर्यजमानः अथवातनू-क्षीणान्विावनिपुणतितेतनुतोवदान्यास्ते पामधीशोदानवाग्रण्योबलिः कीरशः क्रियादक्षोदक्षःउत्कृष्टान्यक्षाणीट्रियाणियस्यसउदक्षःकिया 35 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दक्षश्वासावुदक्षश्चेतिसतथा सुरेषुदेवेषुगण्यतेइतिसरगणाः देवतुल्याः पुरुषाःसदस्या श्रद्धाविधुरत्वंच भगवदनुगृहीतेंदादिगणेःसहविरोधास्वामक्तद्रोहोहिभगवतःस्वदोहादप्यधिकःशेपंपूर्ववत् 21 अथवा समारीचयोगरूपयोर्वधदर्शयन्हरिहरोस्तोति हेनाथनियामक तवपरमेश्वरस्यथमः पाणेःधृतपिनाक स्पमृगव्याधरभसःमृगान्निध्यतीतिमृगव्याधीलब्धकःसस्येवरभसउत्साहातिरेकोमृगयाधरंभसःशर प्रजानार्थनाथ प्रसभमभिस्वादुहितरंगतरोहितारिरमयिषमृष्यस्यवपुषा एयतथाआरोपितःसचानक्षत्ररूपेणपरिणतइतिपुराणप्रसिद्धः असंमजानाथं ब्रह्माणंदिवंस्वर्गयातमा नक्षत्रमध्येमृगशिरोरूपेणपरिणतमपितथासपत्रीकृतसहपत्रेणशरंशरीरेप्रवेश्यातिव्यथांनातःसपा वीकृतस्तादृशमिवात्मानंमन्यमानरूपकमेतत् शरस्यानिक्षत्ररूपेणसन्निधानमानतुप्ताउनमितिद्र ष्टव्यम् अथवाशरेणताडितएवब्रह्मारुदस्यक्रोधोत्साहविशेषएवा नक्षत्ररूपेणपरिणतइतिपुराणां For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit तरप्रसिद्ध्याद्रष्टव्यम् अतरवत्रसंतविभ्यतंअद्यापिनत्यजति इदानीमपिधनुष्पाणियेवलासर्वदादर्शयतीय ॥र्थः तस्यैतादृशदंडाईनामाह स्वात्यायांडुहितरपुत्रीरोहितालज्जयामृगीभूतांऋष्यस्यमृगस्यवपुषाशरी || रेणरिरमयिधुरमयितुमिछु इयंचेल्लज्जयामृगीभूतातर्थहमपिमृगरूपेणेनांभजिष्यामीतियुद्यामृगशरी रेणप्रसभहटेनानिच्छंतीमपितांगतरत्यर्थमाप्तं तस्यपरमवशिनोपिस्खमर्यादातिकमेकारणवदन्विशिन धनुःपाणेर्या दिवमपिसपत्रीकतमसुत्रसंतंतेद्यापित्यजतिनमृगव्याधरमसः२२. टि अभिकंकामुकंकामेनाभिभूतत्वात्स्वमर्यादोल्लंधिनमित्यर्थः एवंहिपुराणेषुप्रसिद्धम् ब्रह्मास्वहित संध्यामतिरूपिणीयालोक्यकामवशोभूत्वातामपगंतमयतःसाचायंपित्ताभूत्वायामपगच्छत्तीतिलज्ज यामृगरूपाबभूव ततस्तांतथालाब्रह्मापिगृगरुपदधारतम्बवात्रिजगन्नियंत्रा श्रीमहादेवेनायम जानायोधर्मपवर्तकोभूत्त्वाप्येतादृशंजुगुप्सितमाचरतीतिमहत्यपराधेदंडनीयोमयेतिपिनाकमारुष्य For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरम्पक्षिप-तनःसब्रह्माबीडितःश्वसन्मृगशिरोनक्षत्ररूपोबभूव ततःश्रीरुइस्यशरोपिआनिक्षत्रापो भूत्वातस्यपथाागेस्थितः तथाचा मृगशिरसोःसर्वशसन्निहितवादद्यापिनत्यजतीयुक्तम् हरिप क्षेत्र हेनाथरोहिडूनांगतंप्रजानाथदिवंयातमपिधनुष्याणेस्तवमृगव्याधरासोद्यापिनत्यजति रो हितोरोहिण्या:सकोशावतीतिरोहिहरिणशावकः तस्यभावोरोहितातांगतंहरिणशावकंप्राप्तमि त्यर्थः प्रजाःपाणिनोनाथयनिउपतापयतीतिमजानाथोराक्षसःसचमकतेमारीचारव्यस्तं किमर्थतस्य मृगरूपधारणमित्यतआह प्रसभमभिफरिरमयिषु प्रकृष्टाशोर्यादियुक्तासभायस्यसप्रसंभस्ततोदद। शम् अक्षितःकानिशिरांसियस्मसोऽभिकोदशग्रीवस्तम् सीतापहरणोपायेनकाडयितुमिच्छम् तथा स्वादुहितरंअयोनिजांकन्यांसीतांऋष्यस्यवपुषाविचित्रमृगशरीरेणरिरमयिधुप्रसादयितुमिछुम् | विचित्रमृगरूपमादृष्वासीतास्त्रीस्वभावादतिमुग्धामञ्चमग्रहणार्थश्रीरामंप्रेरयिष्यतित्ततोगमबह दूरंमया पसारितेलक्ष्मणेचसदुद्देशार्थगतेएकाकिनीसीतारावणःसुरखेनहरिष्यतीत्यभिप्रायेणधृत For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः विचित्रमृगशरीरंइत्यर्थः अतएवबाणेनसपत्रीरुतत्वाहिवंपरलोकयातमृतमित्यर्थः अमृतमपित्रसं|| तमद्यापितवमृगव्याधरभसोनत्यजतीत्युत्प्रेक्षारूपोध्वनिः शेषपूर्ववत् 22 परमवशिनावरावपिथी राममहादेवोलशीपार्वत्यनुकंपयास्त्रैणमिवात्मानंदर्शयतइतिपतिपादयस्तोति हेपरमथनयम निरतयमनियमासनाद्यशंगयोगपरायण एतेनजितेंदियत्वमुक्तम् पुष्पायुधंकामंतयातृणवदहा स्वलावण्याशंसाधृतधनुषमन्हायतणवत्पुरःप्लुष्टंदृष्यापुरमथनपुयायुधमपि यणमिवशीघ्रपुर-साक्षादेवअव्यवधानेनदृष्ट्वाचाक्षपज्ञानेनविषयाहत्यप्लष्टंदग्धम् कीदृशंपुष्पा युध स्वलावण्याशंसाधृतधनुषं स्वस्याःपार्वत्याःयल्लावण्यसौंदर्या:तिशयस्तादिषया शैसा परमयों गिनमपिश्रीरुमस्या सौंदर्यातिशयेनवशीकरिष्यामीतियाप्रत्याशातयानिमित्तभूतयाधृतधनुर्येने तितधातम् एतेनस्वलावण्यातिशयस्यापिरुद्रविषयेअकिंचित्करत्वमुक्तम् तथाचैवस्वलावण्यवैया For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्थपुष्पायुधंचतृणवद्दाहंचस्वयंसाक्षात्प्रत्यक्षापिदेवीपार्वताइयंचिरकालंमामुद्दिश्यतपः कृतपती विरह-रवंमामाशोवितिकरुणामात्रेणदेहार्थघटनात् त्वयाशरीराईवस्थापनाइनोर्षमबीजात् यदि त्वांसर्वेयोगिनांवरंस्पेणंयदयंपधानोनभवेत्कथंमांस्वशरीराईस्थापयेदितित्रोत्सावासक्तमतिवि शेषादर्शनाकल्पयनितहिनदनायुक्तमेवतस्याः अयुक्तस्यापियुक्तलेहेतुमाह बनेत्यादि हेवरद अनि यदिणंदेवीयमनिरतदेहार्धघटनादवैतित्त्वामहावतवरदमुग्धायुवतयः२३ || दुर्लभंअपिस्तदेहाईदत्तमिनिवरदेतियोग्यंसंबोधनम् पनाहोयुवतयस्तरुण्यःमुग्धाअतत्वज्ञाःस्वभा| वितएवनिशेषः तथाचसहजानायुवतिविभूषणानांमधानंमौग्ध्यंअनुर्वत्याःस्वरूपतश्चितिरुपाया अपिदेव्यामिथ्याज्ञानंयुक्तमित्यर्थः हरिपक्षेतु हेअईघटनादव घटनायाअईमित्यईघटनाभईपि प्पलीवत् तस्यादवोवाङ्गःदाहकातियावत् सीतारुपायालक्षयारामरूपेणोचितासंयोगात्स्वेच्छया For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः ईसंभोगंदत्वाजाईविप्रलं दत्तवानसीत्यर्थः सापूर्व लोकोक्तादेवीसीतारूपालक्ष्मी काहशीयमनिर तदेहाअत्यंतंपतियता नथापुरमथनपुष्या पुरस्यशरीरस्यमथनानिपीडकानिपुष्पाणियस्याःसातथा याणामपिस्पर्शात्तीडोत्सत्तेरतिसुकुमारांगीत्यर्थः त्यांश्रीरामरूपयदिस्त्रेणमेत्या वगच्छतित त्या दिपूर्ववत् त्वांकीदृशंस्वलावण्याशं स्वकीयंलावण्यमत्रशोर्यादिगुणकृतंसौंदर्यतस्मिन्नाशायस्य |सस्वलावण्याशस्तं सीतायाअनुरणात्स्वस्यशोर्यादिप्रसिद्धिर्गच्छदितिस्वकीर्तिरक्षार्थिनमित्या र्थः अतएवधृतधनुषसज्जीकृतकोदंडं इदमेकंनमबीजमुक्तं नमबीजांतरमाह अन्हायतृण वित्पुरःप्लष्टता शीघ्रमेवतृणस्येवपुरोले कायाः पुरंदाहंभावक्तः तथायुधंयुइमपिरला त थाचस्वकीर्तिरक्षार्थमत्यंत पतिव्रतायाश्चदेव्याः कारुण्येनक्लेशविमोचनार्थसज्जीकृतकोदंड त्वामईघटनादयमपि अयंयदिमदधीनोनभवत्तदाकथमेतादृशडकरकर्माणिमामुद्दि श्यकुर्यादितिश्चमेणस्त्रीसक्तमिवकल्पयतीत्यर्थः शेषपूर्ववत् 23 5 5 For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथस्वयममंगलशीलतयाक्रीडनपिभक्तानां मंगलमेव ददासिस्वयममंगलशीलानामपिभक्तानी त्वमेवमंगलमसीतिचवदन्शंकरनारायणोस्तीति हेस्मरहरहे वरद नवअविलमपिशीलंसर्वमपि चरितएवंप्रकारेणामंगल्यंमंगल्यविपरीतंभवतुनामनिस्ते ननिरुपितेनेत्यर्थः तथाचस्वयममंगल्यशीलोपिस्मर्तृणातवस्मरणकर्तृणांत्वंपरममंगलमेवासिनिरतिशयंकल्याणमेवभवसि स्मशानेधाकीडास्परहरपिशाचाःसहचराश्चिताभस्मालेपःखगपिनकरोटापरिकरः तेनअमंगलशीलोयंरुद्रोनमंगल कामे सेवनीयइतिश्चमपरिहत्त्यमनोवाकायप्रणिधानःसर्वदास सेवनीयोसीत्यर्थः एवंपदसूचितममंगल्यंशालमेवदर्शयति स्मशानेधादित्यादि स्मशानेषुशवश यनेषुआसमंताके लिःपिशिताशनाःप्रेताःसहायाःचिताशवदाहस्थंभस्मांगरागसाधनं नृकरोटीमनु ष्यशिरोस्थिसमूहोमाला अपिशब्दादन्यदयाई चर्मादि हरिपक्षेत हेवरदतवरमणाममंगल्य For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शालंभवतुनामतथापितेषांत्वमेवपरममंगलमसात्यर्थः तथाचगीतासु अपिचेरूदुराचारोभजते|| मामनन्यभाव साधुरेवसमंतव्यःसम्यग्व्यवसितोहिसइति अथवा तवनामस्मर्तृणामितियोज्यं ना| ममात्रस्परतापरममंगलमसित्वांस्यरतांतुकिमुवाच्यमित्यर्थः कीदृशंनामअरिवलंनरिवलंफलर अमंगल्यंशालंनवभवतुनावमखिलंतथापिस्मर्तृणांवरदपरममंगलमसि 24 हिअरिवलंसर्वदासर्वत्रसफलमित्यर्थः अत्यंतपापित्वेन प्रसिद्धानामजामिलादानामपित्त्वनाम मावस्यपुत्रनामत्वेनमरणव्यथयाशिथिलकरणत्वेनचमंदसुच्चारणेपिसर्वपापक्षयहारापरमम् // |रुषार्थप्राप्तिश्रवणात् अमंगल्यंशालमेवदर्शयति स्मशानेधित्यादिरूपकेणअत्यंततिरस्कृत वायो || 39 ध्वनिरयंलक्षणामूलः शवशय नतल्ये सर्व दारोदनप्रधानेषगृहवाईपत्नीडाअल्पकालवैषयि For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कतुच्छसुरवप्राप्तिरित्यर्थः तथाचस्मरहरपिशाचाःसहचराः स्मरणंस्मरःशास्त्रायोविवेकसंह रंतीतिस्परहराः पिशाचतुल्याः पुत्रमार्यादयःपिशाचाः स्परहराश्चतपिशाचाश्चस्मरहरपिशाचा यथापिशाचाःस्वावेशेनज्ञानलोपंकृत्वापुरुषमनर्थेयोजयंतितथापुत्रमार्यादयोपितादृशाश्च वस्तगत्यावरिणोपिसहैवचरतिनक्षणमपित्यजतीतिसहचराः तथाचिताभस्मतुल्यआले यः देहस्यविण्मूत्रपूयादिपूर्णत्वेनातिजुगुप्सितत्त्वात्तदालेपस्याप्यतिजुगुप्सितत्वम् तथाम नुष्यशिरोस्थिसमूहतुल्यामाला पिशाचतुल्यंभार्यादिविनोदहेतुत्वात् अपिशब्दादन्यदपि सर्वचरितंविषयसंगिनाममंगलमेव एतादृशाअपिचेत्त्वांत्वन्नामवास्मरति तदात्वमेवतेषा मंगलरूपेणाविर्भवसीयहोतिभक्तवात्सल्यमित्यर्थः हरपक्षेप्येवंयोजनीयम् 24 अती तःपंथानमित्यत्राहिपदार्थत्रयमपन्यस्तंकनिविधगुण इत्यनेनसराणमैश्वर्य कस्यविषयइत्या नेनाहितीयंब्रह्मस्वरूपं पदे त्वर्वाचीन इत्यनेनलीलाविग्रहविहारादि तत्राजन्यानोलोकाइत्य For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्यतः परमेश्वरसद्भावंदीकृत्यतवैश्वर्ययत्नाद्यडुपरीत्यादिनासगुणमेश्वर्यलालाविय || हविहारादिकंचवर्णितम् संपत्यहितीयंब्रह्मस्वरूपंवक्तव्यमवशिष्यते तदनभिधानेपूर्वोक्तस्य सर्वस्यापितुपकंडनवत्त्वप्रसंगानिर्गुणब्रह्मस्वरूपस्येवसर्वश्रुतिस्मृतितात्पर्यविषयत्वेनसत्य त्वात् सर्वस्यापिप्रपंचस्यस्वभवन्मिथ्यात्वात् तस्मान्निर्माणब्रह्मनिरुपणायउत्तरग्रंथारंभः तत्र पूर्वश्लोकेत्त्वं परममंगलमसीत्यक्तं तत्रैवमाशंकनीयंमंगलंहिसरवनचेश्वरस्य सुरवस्वरूपत्वं संभवतिसुरवस्यजन्यत्वाकुणत्वाच्च ईश्वरस्यनित्यत्त्वाइव्यत्त्वाच्च नित्यज्ञानेछाप्रयत्नवानीश्वरी नसुरवरूपोनापिसुखाश्रयइतितार्किकाः केशकर्मविपाकाशयेरपरामृष्टःपुरुषविशेषईश्वर||नितिरूपोनसरवरूपइतिपातंजलाः तदेवनाद्वितीयईश्वरोनापिसुरवस्वरूपइत्याशंक्यतस्या द्वित्तीयपरमानंदरूपत्वेविहदनुभवरूपंप्रत्यक्षंप्रमाण वदस्तीति हेवरदयत्तिकमपितत्त्वंइ दंतयावक्तुमशक्यसत्यज्ञानानंतानंदात्मकंवस्त्वालोक्य वेदांतवाक्यजन्ययावंडाकारहत्या For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie परोक्षीतत्ययमिनः शमादिसाधनसंपन्नाःपरमहंसाःअंतराल्हादंबात्यसरबविलक्षणंनिरति शयसुरवंदधाति पूर्वविद्यमानमेवधारयतिनतुउत्पादयंतिनित्यत्त्वात् तत्तत्त्वकिलभवानिति किलतिप्रसिद्धो सत्यज्ञानानंतानंदात्मकत्वेनैवश्रुतिषुप्रसिद्धोभवान्नतार्किका फक्तपकारः अतस्त्वंकथंपरमंमंगलंनभवसीति वाक्यशेषः तत्राहादस्यनिरतिशयत्वं दर्शयितुंदृष्टोतमा मनःप्रत्यक्चित्तेसविथमवधायात्तमरुतःप्रहष्यद्रोमाणःप्रमदसलिलोत्संगितहशः ह अमृतमयेहदोनिमज्येव यस्यरवलुलेशमात्रमपिस्पृश्वासकलसंतापोपशमनसुखिनोभवं सिकिमुतवक्तव्यंतस्यनिमज्जनरूपसर्वांगसंयोगेनेतिकारणातिशयाकार्यस्याप्यतिशयः चितः यद्यपिब्रह्मानंदस्यसतिशयिनोनकोपिदृष्टांतोस्तितथापीषत्साम्येनापिलोकानांषु [हिदायायेदमुक्तं एतादृशब्रह्मानंदानुभवस्यासाधारणकारणमाह मनइत्यादिना चित्तेत For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मदिर दयाघुजे मनःसंकल्पविकल्पात्मकंअवधायनिरुयत्तिशून्यंकृत्ये त्यर्थः कीदृशंगनःप्रत्यक चक्ष|| रादीट्रियाराबहिर्विषयप्रवृतिप्रतिकूलतयाअंतर्मुरवतयैवांचतीतिप्रत्यक् कीदृशायमिनः सवि समकारंयथास्यात्तथाआत्तमरुतःशास्त्रोपदिष्टमार्गेणेवकृतप्राणायामाइत्यर्थः अत्रसविधमि त्यनेनयमनियमादिसाधनानिसूच्यते आनमरुतइत्यनेनचतुर्थःकुंभकः विषयेश्यउंद्रियाणां __ यदालोक्याल्हादंहदइवनिमज्यामृतमयेदधत्यंतस्तत्त्वकिमपियमिनस्तकिलभवान निवर्तनरूपःप्रत्याहारःप्रत्यकपदेन सूचितः चित्तइत्यनेनदृदयांबुजारव्यदेशसंबंधात्समूहावलं बनारव्याधारणोक्ता अवधायेत्यनेनध्यानसमाधी तदुक्तंभगवतापतंजलिनादेशसंबंधश्चित्त स्यधारणा तत्रमत्ययकतानताध्यानं तदेवार्थमात्रनिर्भासस्वरुपशून्यमिवसमाधिरिति चित्तस्य वशीकरणार्थमूलाधारस्वाधिष्ठानमणिपूरकानाह तविशुद्ध्याज्ञारव्यचक्राणामन्यतमदेशेवस्था For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पनंधारणेत्युच्यते प्रत्ययस्यएकतानकविषय प्रवाहः सचद्विविधः विच्छियविच्छियजायमानःसंततश्चेति नावभौकमेणध्यानसमाधीभवतः एतेनाशंगयोगपरिपाकोब्रह्मसाक्षात्कारहेतुनिदिध्यासनरूपत्वेनोत्त वंब्रह्मानंदानुभवस्यकारणमुक्त्वाकार्यमाह प्रदृष्यद्रोमाण प्रकर्षणपुलकितांगाः तथाप्रमदसलिलोसंगितर शःहर्षाश्रुपूर्णनेत्राः एतदुभयंचयमिनामानंदानुभवानुमानेलिंगमुक्तं अत्रपशब्देनोत्संगितशब्देनचलोहित, नरवापेक्षयातिशयविशेषोव्यज्यते यस्यचतत्त्वस्यालोचनमात्रेणापिअन्येपरमाहादेविश्वति तत्स्वयंपरमा हादरूपंभवतीतिकिमुवक्तव्यंइत्यक्तं विज्ञानमानंदंब्रह्मआनंदोहोनिव्यजानावएफएवपरमआनंदोयोवैशा मानत्सुरवं कोयेवान्यादकःपाण्याद्यदेषआकाशआनंदोनस्यादित्याद्या श्रुतयश्चास्मिन्नर्थेप्रमाणनद्रष्टव्याः हरिपक्षेप्येवम् 25 एवमहितीयेब्रह्मणिपरमानंदरूपेसर्वात्मकेविद्वदनुभवस्पंप्रत्यक्षममाणमुक्तंअधुना तस्यैवहिनीयत्वंतर्केणापिसाधयस्तोति हेवरदपरिणताःपरिपक्कबुद्धयस्तयिविषयेएवंपरिच्छिन्नाएवप्रकारे णपरिच्छिन्नत्वेनसांप्रतिपादयंतीगिरंवाचं विश्वतधारयंतनाम केनरूपेणपरिच्छिन्नामित्यतआह त्वमर्कइन्या For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः दिना अबसर्वत्रत्वंशब्दोवाक्यालंकारार्थः उशब्दोग्यधारणेत्वमित्यनेनसंबध्यते चशब्द-समुच्चये इनिशब्द-स माप्ती अर्कादयःसिद्धाः आत्याक्षेत्रज्ञोयजमानरूपः एतेचाष्टोनीसदमूर्वित्त्वेनागमसिद्धावक्ष्यमाणमवादि नामाष्टकसहिताश्चतुर्थतानमाताअष्टौमंत्राभवंतितेगुरुपदेशेनज्ञातव्याः एतदष्टमूर्तित्वंचान्यत्रायुक्तं क्षि निहुनबहक्षेत्रज्ञांभप्रभंजनचंदमस्तपनवियदित्यष्टोमूर्तर्निमोभगवतबियतेइति तेनसर्यात्मकमपित्वामी त्वमर्कस्त्वंसोमस्त्वमसिपपनस्त्वहुत वह स्त्वमापस्त्वेन्योयत्वसुधरणिरात्मात्वमितिच पष्टमात्रमूर्तिलांवदंनीत्यर्थः अत्रापरिणताइस्यस्मिन्नर्थपरिणताइनिमोपहासं विश्वत्तितिलोदाननुमतायप्यनुमतिप्रकाशनात् तेनसर्वथानुनितमेवैतदित्यर्थः तहिकि मुचितंज्ञात्वावयेदमनुचितमुच्यतइत्यतआह नेत्यादिना हियस्मातइहजगतितत्तत्त्वंवस्तवयनजानामोयबस्तत्वनभवसिवभिन्नमितियावर अत्रसस्य प्रमाणकोशलेनोकरच्यापयितुं विनइतिबहुवचनं वयंवदभिलत्वेनैवयुक्तासर्वजानीमइत्यर्थः एवंच For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवसर्वात्मकत्वादादिविशेषरूपाभिधानं व्यर्थमेवनथाचश्रुतिः इंमित्रंघरुणमग्निमाहुरयोदिव्याससुपर्ण || गरुत्मान् एवंसहिषाबहुधावदंत्यनियममातरिश्चानमाहुः एपउद्येवसर्वेदेवाइतिचसर्वदेवभेदंवारयति माह सदनिरिक्तंकिंचिडुपलभ्यतेसदूपत्रात्मालमेवेतितकेणापिसिद्धगहेतं नचसर्वस्यब्रह्मरूपतेघटादिज्ञानस्या पिब्रह्मज्ञानरूपत्वांततापिमोक्षमसंगइतिवाच्यं अन्यानुपरक्तचैतन्यभानस्यैवमोक्षहेतुत्ताद घटायाका परिचिन्नामेवंत्वयिपरिणताविनतुगिरंनविद्मस्तत्तत्त्वंययमिहत्यत्त्वंनभवसि 26 रज्ञानस्यचाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् अन्योपरक्तचैतन्यस्यचसदूपेणचक्षरादिविष यत्वेप्यन्यानुपरक्तस्यतस्यनवेदांतवाक्यमाविषयत्वव्यायातः ननुसर्वस्यसन्मात्रलेपिनादेतसिद्धिः भिन्ना नामपिसत्ताजातियोगेनसदाकारबुद्धिविषयत्वसंभवात् अन्यथाद्रव्यगुणकर्मादिभेदव्यवहारोनस्यादि तिचेन्न दव्यंसद्गुणःसन्नित्यादिप्रतीतेव्यत्वादिधर्मविशिष्टै कसन्याविषयत्वमेवनतुव्यादिधर्मिष For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महि मिन्नेषुसत्तारव्यधर्मविषयत्वधर्मिकल्पनातीधर्मकल्पनायालयुत्तात् एकस्मिन्सनिसर्गभिन्नेमायिकना नाप्रतीत्युपपत्तेः होचंावित्यत्रचनपारमार्थिकभेदकल्पनावकाशः तथाचायंप्रयोगः अयंदव्यगुणादिभेद व्यवहारः सर्वभेदानुगतजात्यात्म कैक वस्तमात्रावलंबनःशेदव्यवहारताडिचंदभेदव्यवहारवदिति तस्मान्नचेतनमचेतनवाकिंचिदपिपरमात्मनोभिन्नमुपपद्यते सएषइहप्रविष्टः अनेनजीवेनात्मनान पविश्यनामरूपेव्याफर वाणीत्यादिश्रुत्याप्रवेष्टुरविकृतस्येवजीवरूपेणप्रवेशप्रतिपादनात् तथाइदंसबै| यदयमात्मेत्यादिश्रुत्याब्रह्मैकोइयत्त्वब्रह्मसामान्यब्रह्मकमलयत्वादिहेतुभिरुर्णनाभ्यादिदृष्टांतेनाका शादिप्रपंचस्यब्रह्मात्मकत्वप्रतिपादनात् सदेवसोम्येदमग्नआसीत् एकमेवाद्वितीयमितिचकंठतएवाहितीयत्वोक्तेः एवंचसदाकारप्रत्यक्षभेदव्यवहारवलिंगसार्वान्यश्रुत्यन्यथानुपपत्तिश्चेतिममा णत्रयमुक्तं विस्तरेणचात्रयुक्तयोवेदांतकल्पलतिकायामनुसंधेयाः तस्यान्नविनइत्यादिनासाध्वेवोत्त महितीयत्वम हरिपक्षेत अर्कादिशब्देनतत्तदवच्छिन्नादेवतात्मानउच्यते यएचासायादित्येपुरुषएत For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मैवाहं ब्रह्मोपासइत्यादिना जातशत्रवेदप्तवालाकिनोपदिष्टाः वृहदारण्यकेकोपीतकीग्राह्मणेचपसिहाः परिचिन्नत्वादिदोषेणाब्रह्मत्वंरेषांतत्रैवाजातशत्रुणाप्रतिपादितं सहोवाचाजातशत्रुरेता वत्तइत्येताव हिदितं भवतीत्यादिना अन्यत्सर्वसमानम् 26 एयंप्रत्यक्षानुमानापत्तिभिरद्वितीयत्वं परमेश्वर स्यसर्वात्मकत्वेनप्रसाद्यतदेवागमेनापिसाधयन्तीति हेशरणदा भयप्रद ओमितिपदंत्वांसा अयोतिनोवत्तीस्त्रिभुवनमथोत्रीनपिस रानकाराद्यैर्वर्णेत्रिभिरभिदधत्तीर्णविकृति स्मानमहिनीयंगणाति अवयवशत्यासमुदायशत्त्याचप्रतिपादयति अतएवोंकारस्यावयवशत्याचाका खेपिसमुदायशत्तयापंकजादेरिवपदत्वमपपन्नं योगरूदिस्वीकाराव तदस्वीकारोपिसप्तिडंपदमि निवैयाकरणपरिभाषयापदत्वं कृत्तद्धितसमासाश्चेतिअनेनसमासस्यापिप्रातिपादिकसंज्ञाविधा नारसबंतत्त्वमुपपन्नमेव कीदृशमोमितिपदं समस्तं अकारोकारमकाराव्यपत्रयकर्मधारयस For Private and Personal use only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः मासनिष्यन्नं एतेनसमुदायशक्तिरुक्ता तथा व्यवभिन्नअकारउकारमकाराव्यस्वतंत्रपदयात्मकमित्या टी. र्थः एतेनावयवशक्तिरुता इदंचपदद्वयमभिधेयेपि योज्यं त्वांकीदृशंसमस्तंसर्यात्मकं तथाव्यसंआध्या त्माधिदेवादिभेदेनभिन्नतयामतीयमानं तथाचव्यस्तयोमितिपदंव्यस्तत्वांगृणाति समस्तमोमितिपदन ममस्तं त्वांगणातीत्युक्तंभपति एतदेवदर्शयति त्रयीमित्यादिना वयोवेदत्रयं तिस्रोरत्तयोजागृत्स्वमसुषुप्त्या तुरीयंतधामप्यनिक्षिर वरुंधानमणुभिःसमस्तव्यस्तत्वांशरणदगृणात्योमितिपदम्२७ ख्याअंतःकरणस्यावस्था एतच्चविश्वतैजसमाज्ञानामप्युपलक्षणं त्रिवपनंभूर्भुवःस्वःएतदपिपिराहिरण्य गर्भाव्याकृतानामुपलक्षणं त्रयःसुरा ब्रह्मविष्णुमहेश्वराः एतच्चसृष्टिस्थितिपलयानामप्युपलक्षणं एतचस वेमकाराद्यैषिभिर्वगैरभिदधदभिधारत्त्यापतिपादयास्तमित्यर्थः एवमत्रपकारःकरग्वेदोजागृवस्था लोकोब्रह्माचेतिचतुष्टयमकारार्थः नथायजुर्वेदःस्वभावस्थाचवर्लोकोविष्णुश्चतिचतुष्टयमुकारार्थ तथा 44 For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामवेद-सत्यवस्थास्वोकोमहेश्वरश्चतिचतुष्टयंमकारार्थः मांडूक्यनृसिंहतापनीयाथर्वशिरवादावन्यदप्यु तंगुरूपदेशाज्ज्ञातव्यं अतिरहस्यत्वान्नेहसविशेषमुच्यते नस्यादध्यात्माधिदेवाधिसूनाधियेदाधियज्ञादियाव दन्यत्रोक्तमस्तितत्सर्वमत्रोपसंहर्त्तव्यंन्यूनतापरिहाराय तथाचसर्वप्रपंचाकारेणव्यसंस्त्वांअकारोकारमका रेपस्तमोमितिपदमविदधत्त्वांगणातातिसंबंधः तथातीर्णविकृतिसर्वविकारातीतंतुरीयंअवस्थापयाभि मानिधिलक्षणंतवधामस्वरूपंअरवंउचैतन्यात्मकं तनिराहोःशिरइनिवदेदोपचारेणषष्ठी अणुभिर्वनि भिरवलंधानखतउच्चारयितुमशयेरईमात्राया तोच्चारणयशेननिष्याद्यमाने सूक्ष्मशब्दैरवबोधकर्वमा पयत्समुदायशत्तयाबोधयदितियावत् अईमात्रायाएकत्त्वेपिथनिभिरितिबहुवचनंप्लुतोच्चारणेचिर कालमनुसृत्तायास्तस्याअनेकध्वनिरूपत्वान्नविरुई ध्वनिनांचाणत्वाणुतरवाणुतमत्वाँदिकंगुरुपदेश दधिगंतव्यं तथाचाईमात्रारूपेणसमस्लमोमितिपदंसमुदायशत्त्यासर्वविकारातीतंतुरीयस्वरूपमभि दधत्समस्तत्त्वांगृणातीतिसंबंधः एवंचपदार्थाभिधानमुखेनारचंडवाक्यार्थसिद्धिरादुत्ता तथाहि For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थूलपपंचोपहितचैतन्यमकारार्थः तत्रस्थूलप्रपंचांशत्यागेनकेवलचेतन्यमकारेणलक्ष्यने तमासूक्षाप्रपं चोपहितचैतन्यमुकारार्थस्तत्रसूक्ष्मपंचाशत्यागेनोकारोपलक्ष्यते तथास्थूलसूक्ष्मप्रपंचदय कारणीभू तमायोपहितचैतन्यंमकारार्थ तादृशमायांशपरित्यागेनमकारेणचैतन्य मात्रलक्ष्यते एवंतुरीयत्त्वसर्वानु गतत्वोपहितंचैतन्यमईमात्रार्थस्तदुपाधिपरित्यागेनाईमात्रायाचैतन्यमालश्यते एवंचतुर्णासामानाधि करण्यादभेदबोधेपरिपूर्णमद्वितीयचैतन्यमात्रमेवसर्वतोपमर्दैनसिइभवति लक्षणयापरित्यक्तानां चोपाधीनांमायातकार्यत्त्वेनमिथ्यात्वात स्वरूपबोधेनचस्वरूपाज्ञानात्मकमार्यातकायानिवृत्ते पृथ गवस्थानप्रसंगः नहिअधिष्ठानसाक्षात्कारानंतरमपितदध्यस्तमुपलभ्यते त्रय्यादीनावास्यार्थबोधानुप योगेप्युपासनायामुपयोगात्सृथगभिधानंद्रष्टव्यं तस्मात्सर्वद्वितीयशून्यं प्रत्यगभिन्नब्रह्ममणववाक्या थइनिसिद्धं एतचसर्वेषांतत्त्वमस्यादिमहावाक्यानामुपलक्षणं तेषामपिप्रत्यगमिन्नपरिपूर्णाहितीयन ह्मपतिपादकत्वात् यथाचशब्दादपरोक्षनिर्विकल्पकबोधोसत्तिस्तथामपंचितमस्माभिर्वेदातकल्पलति 'कामित्युपरम्यते हरिपक्षेप्येवं 27 // For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंनावदहितीयब्रह्मवाचक त्वेनपणवउपन्यस्तः एतस्साचार्यानुसंधानंजपश्चसमाधिसाधनत्वेनपतंजलि नासूत्रितः समाधिसिद्धिरीश्वरप्रणिधानातिसूत्रांतरंतस्यवाचकःप्रणवश्चतज्जपस्तदर्थभावनमि | तिसूत्रात्यांप्रणवजपस्यप्रणिधानशब्दार्थवेनव्यारव्यानात् श्रुतीचएतदालंबनंश्रेष्ठमेतदालंबनपर ए तदालंबनंज्ञात्वायोयदिच्छतितस्यतइत्यादिनातस्यसर्वपुमर्थहेतुत्व मुक्तं एतस्यचातिदुरुहार्थत्वेन स्त्रीशूद्मग्रनहलेनचासाधारणत्वात्सर्वसाधारणानिपसिद्धानिभगवाचकानिपदानिजपार्थत्वेनवदन भवाशर्वोरुद्रःपशपतिरथोग्रामहमहांस्तथानीमेशानाधितियदभिधानाष्टकमिदम् / स्तोति हेशरणदहेदेवइयदभिधानाष्टकं नामाष्टकं अमुभिन्नभिधानाष्टकेविषयेप्रत्येकमेके कथा | पतिनामेतियावर श्रुतिर्वेदम्पविचरति प्रकर्षणयोधकतयाचरतिवर्त्ततइत्यर्थः अपिशब्दात्स्मृतिपुरा णागमादिकमपि अथवाप्रणवइवामधिन्नपिश्चतिःविचरतीतियोज्यम् यद्ययष्टाध्यायार्थकांडेचन्हिा For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir महिः नामत्वेनेतानिसमाम्नातानितथापियन्हेर्भगवतिभूतित्वात्तन्नामत्त्वेपिनभगवन्नामत्त्वव्यापातः य|| दाअमुधिन्नामाष्टके देवानांब्रह्मादीनामपिश्रुतिःश्रवणेंदियंप्रविचरतिसावधानतयावर्त्तते देवास पित्वन्नामश्रवणोत्सकाःकिंपुनरन्यइत्यर्थः किंतन्नामाष्टकंइत्यतआहभवइत्यादि महतामहच्छन्दै नसहवर्तनइनिसहमहान्महादेवः तथैवागमसिडः इतिशब्दःसमाप्त्यर्थः यस्पचनाममात्रमपिस अमुभिन्प्रत्येकंपविचरतिदेवऋतिरपिप्रियाया मेधाम्नेपणिहिननमस्योस्मिासयते२८ पुरुषार्थप्रदंसपुनःस्वयंकीहशतिभत्तयुदेकेणप्रणमति प्रियायेत्यादिना अस्पैस्वप्रकाशचैतन्यरू, पत्त्वेनसर्वदापरोक्षायभगवतेमहेश्वराय कीदृशायधाम्नेसर्वेषांशरणभूतायचिद्रूपायेतिवा योग्य उपचारंकिमपिक मशचन्नहंकैवलंपविहितनमस्योस्मि प्रकर्षणवाड्मनःकायच्यापारतिश येनविहितानमस्यानमस्कियायेनसतथाकेवलंतुभ्यंकतनमस्कारोवामीत्यर्थः प्रणिहितेतिपा] For Private and Personal use only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ठेप्ययमेवार्थः हरिपक्षेप्येवम् भवादीनांचहरिनामत्वंयोगवृत्त्यासंभवत्येवसहस्रनामस्ततिपष्ठि तत्वाचेतिदष्टव्यम् अथवायदिदमभिधानाष्टकंअमुभिन्प्रत्येकंदेवसुतिरपिदेवशब्दोपिपपिचरति संबोभवति तथाचावदेवइत्यादिकंतवरहस्यनामाष्टकमित्यर्थः तथाचावस्यरुदस्यापिदेवआरा ध्यइत्यर्थः एषमन्येवपिनामसुदष्टव्यम् 28 एवंजातभत्त्युदेकोनमस्कारमेवानुवर्तयन्दुरूहमहिम नमोदिष्टायप्रियदवदविष्ठायचनमोनमःक्षोदिष्ठायस्परहरमहिष्ठायचनमः वनभगवंतस्तौति हेमियदवअभीष्टनिर्जन वनविहार तेतुभ्यं नेदिष्ठायअत्यंतनिकटवर्तिनेदविष्टा यात्यंतदूरवर्त्तिनेचनमोनमः हेस्मरहर कामांतक क्षोदिष्टायक्षतरायमहिष्ठायमहत्तगयचतुभ्यंनमोनमः तथात्रिनयनषिनेत्रवर्षिष्ठायअतिवृद्धायहड़तरायेतिवायविष्ठाययुवतमायचं सत्यनमोनमः एवमत्यंतविरुदखतावस्याल्पबुद्धिभिःस्वरूपनिर्णयासंभवात् सर्वदानमस्कारा For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit माहित एपकरणीयइतिप्रदर्शनायनमस्कारशब्दापत्तिः तथाचश्रुतिः इराकरेतदिहांतिकेच अणोरणीया महतोमहीयान् त्वंस्वीत्त्वंपुमानसित्त्वंकमारउतवाहमारी वंजीर्णोदंडेनवंचसित्तंजातोभवसिधि श्वतोसुरखइत्यादि तथाकिंवहनासर्वस्पेसर्वरुपायतुभ्यनमः इदसायदयमात्मेतिश्रुतेः ननुत हिसर्वधिकाराभिनत्त्वाहिनाशित्त्वप्रसंगइत्याशंक्यसर्वस्याध्यस्तत्त्वेनयामावभेदाभवात्सर्व बाधाधि|| नमोवर्षिष्ठायत्रिनयनयविष्ठायचनमोनमःसर्वस्मैनेतदिदमितिसर्यायचनमः२९ हानत्वेननचश्रुतिषसामानाधिकरण्येनव्यपदेशाहितीयस्पब्रह्मणोषि कारगंधोपिसंभाव्यतत्य अपायेणनमस्कुर्वन्नाह तदिमितिसर्वायचनमइति तत्परोक्षंइदमपरोक्षमित्यनेनप्रकारेणअनिर्वा यसयत्रसतदिदमितिसर्वस्तस्मे बहुब्राहावन्यपदार्थप्रधानत्वान्नसर्वनामतातेनसर्वाधिष्ठान भूतायतुभ्यनमइत्यर्थः हरिपक्षेप्येवम् केवलंसंबोधनत्रयमन्यथाव्याख्येयम् प्रियाणिवैषपिकसा For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खानिवैराग्योदोनदुनोतिनाशयतीनिमियदयः तथाचस्परोवासनातंहरतातिस्वभत्त्युदेकेणेनिस्म रहरः तथात्रयाणांलोकानांनयनपत्सर्वार्थावभासकस्त्रिनयनइतिमागापव्यारव्यातम् २९अधुनापू चक्तिसर्वार्थसंक्षेपेणनमकुर्वन्ततिमुपसंहरति विश्वोत्पत्तीविश्वोसत्तिनिमित्तंबहुलतमःसत्त्वाच्या मधिकंरजोयस्यतस्मेउदिक्तरजसे भवस्यस्माज्जगदितिभवोब्रह्ममूर्तिस्तस्तुभ्यनमोनमः तथात पहलरजसेविश्वसत्तौभवायनमोनमःप्रबलतमसेतत्संहारे हरायनमोनमः संहारेतस्यविश्वस्यसंहारनिमित्तंपवलंसत्वरजोत्याअनभिभूतमुदिक्तं तमोयस्यतस्मैहरतातिहरोस दमूर्तिस्तस्मै नमोनमः तथाजनानांसुरवततेसुरवनिमित्तं कृतशब्दोव्ययोनिमित्तवाची सत्वस्योदिक्ता बुदेकैरजस्तमोभ्यामाधिक्येस्थितायेत्याल्लभ्यते सत्त्वोदेके इतिवापाठः अथवासत्वोदिनोसन्यांज नानांसुरवंकरोतीतिजनसवकृतम्मे यहामुरवस्यकत्तस्मे यद्दासुरवस्यकृतंकरणंभावक्तः तस्मिन्त For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महि निमित्तम् एव्यारव्याने प्रक्रमभंगदोषोनभवति पूर्वपुर्यायहयेउत्तरपर्यायेचसमभ्यं तनिमित्तनिर्देशादी . व मृडयतिसरवयतीतिमृडोविष्णुस्तम्मे पालनस्पोद्देश्यत्वात्कमभंगेनपश्वान्निर्देशः एवंगुणत्रयो | याधीन्नत्त्वानिर्गुणप्रणमति प्रमहसिपदेनिस्वैगुण्येशिवायनमोनमःनिर्गतंत्रैगुण्यंयस्मात्तन्निस्वैग ण्यंतस्मिन् पदेपदनीयेतत्सदप्राप्तिनिमित्तम् कीदृशे प्रमहसि प्रकृष्टंमाययानभिभूतंगहोज्योनिस्ि जनसरवकृतेसत्त्वोद्रितौमृडायनमोनमःप्रमहसिपदेनिगुण्येशिवायनमोनमः३० स्तत्तथा सर्वोत्तमप्रकाशरूपत्रिगुणभून्यमोक्षनिमित्तमित्यर्थः शिवायनिरुगण्यमंगल स्वरूपाय शिव महेनंचतुर्थमन्यतइनिश्रुतेः प्रमहसिपदेस्थितायेनिया हरिपक्षेप्येवर 30 एवमस्तत्यरूपेणेयभग वंतस्तत्त्वास्थस्योडत्यपरिहारंममत्त्वेतांबाणीमित्यत्रोयक्रांतमुपसंहरन्नाह हेवरदसर्षातीष्टदेत्य|| || 40 पसंहारेयोग्यसंबोधनम् तवपादयोर्मशक्यपुष्पोपहारंभक्ति राधात् त्वहिषयारतिरर्णितयती For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथापुष्पाणिमधुकरेभ्यः स्वमकरंदप्रयच्छं त्यन्येषामपिरात्गंधमात्रेणप्रमोदमादधतिनथेनानिस्ततिरूपाणिवाक्यानिभक्तिरसिकेन्योभगवन्याहात्म्यवर्णनामृतरसंप्रयच्छति अन्येषामपिश्रवण मात्रेणापियस्तस्वाभाव्यात्सरपविशेषमादधतीतिध्वनयितुं ज्ञापयितुंवापुष्पत्वेननिरूपितस् तथा चयाक्यान्येवपुष्पाणितैरुपहारःपूजार्थमंजलिस्तमित्यर्थः किंरुवाआधार इत्यनेनहेतुनाचकि रुशपरिणतिचेतः केशवश्यकचेदं वचतवगुणसीमोलंधिनीशश्वदृद्धिः संभातस्ततेनिवर्तमानमाममंदीकृत्य नमंदंअमंदंकृत्वाबलास्त तोमवर्येत्यर्थः तथाचान्यमत्या प्रहत्तस्यमरमस्वलि तेपिरुंतव्यमित्यभिप्रायः इतिशब्देनसूचितंभयकारणमाहरुशेत्यादिना क शाअल्पापरिणतिःपरिपाकोयस्यतत्तथा अल्पविषयमित्यर्थः तादर्शममचेनश्चित्तज्ञानंवा तथाले | शानामविद्यास्मितारागद्देषाभिनिवेशानांवश्यमायत्तं सर्वदारागद्देषादिदोषसहरूकलुषितमित्य, For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्लेशनातिपयत्नेनकस्यमितिया तेनत्वगुणवर्णनेत्यंतायोग्यमित्यर्थः गुणानांसीमासंरव्यापरिमाण // योरियत्तातामुल्लंघयितुंशीलंयस्याःसाराणसीमोल्लंबिनीशश्वदृद्धिः नित्याविभूतिः तेनैतादृशदुर्वास नासहस्रकलुषितमित्यल्पविषयमममनः कअनंतानित्यातवपरमाविभूतिर्वाक इत्यंतासंसायना इतिचकितममंदकित्यमांभक्तिराधाहरदचरणयोस्तेवाक्यपष्योपहारम 31 समदशननामासर्पगंधर्वराजःशिशशशधरमोलेवदेवस्यदासः सखलुनिज महिम्नोलष्टएवास्यरोषास्तवनमिदमका(दिव्यदिव्यमहिम्नः 32 ममभयहेतरित्यर्थः एतदवधारणेचतवभक्तिरेवकारणमितिभक्तेरत्यंतासंभावितफलदानेपिसाम Wदर्शयति यस्मादेवंतस्मात्सर्वापराधानविगणय्यपरमकारुणिकेनत्वयात्वदिषयाभक्तिरेवममां| |गीकरणायेतिवाक्यतासर्यार्थः 31 अयंश्लोकःस्तोत्रानंतर्गतःसगमश्चेतिसर्वभदम् 32 For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इममपिश्लोकं पठति हरिशंकरयोरभेद बोधोभवतक्ष दधियामपीतियलात् उभयार्थतयाम येदमुक्तंसधियःसाधुतयैव शोधयंतु 1 यत्नतोवळयारीत्याकशक्यंविधातरम् यद्यपीहतथा प्येषजुरधाप्रदर्शितः 2 श्लोकानुपातमिहनप्रसंगाकिंचिदीरितम् श्लोकोपात्तमपिस्तोके रक्षरै प्रतिपादितम् 3 महिम्नारव्यस्त तेक्रव्यापतिवाक्यंमनोहरा इयंश्रीमगुरोःपादपग्रयोरपितामया सरगुरुमुनिपूज्यंसर्वमोक्षेकहेतुंपठतियदिमनष्य प्रांजलिर्नान्यचेताः ब्रजनिशियस मीपकिनरैःस्तूयमानःस्तवनमिदममोघंपुष्पदंतमणीतम् 33 / भूरिभूषितदेहायदिज राजेनराजने एकात्मनेनमोनित्यंहरयेचहरायच 5 इतिश्रीमरिश्वेश्वरसरस्पतीचरणारविंदमधुप श्रीमधुसूदनसरस्वतीकृतामहिम्नस्ततिव्यारव्यासंपूर्णा गोत्राष्टसमभूशाके १७०७माधवेमासिप क्षके शुक्केब्राह्मतिथीजीयबारेकोधनवत्सरे१ महिनारव्यस्तोत्रटीकाहिधारा ज्ञानसागरे श्रीगुंवांशिलायंत्रेश्री धरणांकितंकृतम् // For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥इतिमहिम्नस्तोत्रीकासमाप्ता.॥ - - For Private and Personal Use Only