SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पीता नत्रधर्मप्रकरणाधर्मभेदाभेदीर शेषशेषिक्षाककत्वर्थपुरुषार्थभेदेनप्रयुक्तिविशेषः४ श्रुत्य | टी. पाटनादिक्रमभेद:५ अधिकारविशेषः सामान्यातिदेशः विशेषातिदेशःऊहः९बाधा तंत्र प्रसंगति रकमेणहादशानामध्यायानामर्थाः तथासंकर्षणकांडमपिअध्यायचतुष्टयात्मकंजे मनिनापणीनंतञ्चदेवताकांडसंज्ञयाप्रसिद्धमप्युपासनाव्यकर्गप्रतिपादकत्वात्कर्ममीमांसात्तर्ग तमेव नथाचतुरध्यायीशारीरकमीमांसाऽथातोब्रह्मजिज्ञासेत्यादिरनावृत्तिःशब्दादित्यंताजीव प्रोकत्वसाक्षात्कारहेतुश्रवणारव्यविचारप्रतिपादकान्यायानुपदर्शयंतीभगवताबादरायणेन ता तत्रसर्वेषामपिवेदांतवाक्यानांसाक्षात्परंपरयावाप्रत्यगभिन्नाहितीयेब्रह्माणितात्पर्यमितिस मन्वयः प्रथमाध्यायेनप्रदर्शितः तत्रचप्रथमपादेस्पष्टब्रह्मलिंगयुक्तानिवाक्यानिविचारितानि हि तीयपादेवस्पष्टब्रह्मलिंगयुक्तानिउपास्यब्रह्मविषयाणि तृतीयपादेअस्पष्टब्रह्मलिंगानिपायशो|| // 14 ज्ञेयब्रह्मविषयाणि एवंपादत्रयेणवाक्यविचारः समापितः चतुर्थपादेतुप्रधानविषयत्त्वेनसंदित्य || For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy