SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir महिः नामत्वेनेतानिसमाम्नातानितथापियन्हेर्भगवतिभूतित्वात्तन्नामत्त्वेपिनभगवन्नामत्त्वव्यापातः य|| दाअमुधिन्नामाष्टके देवानांब्रह्मादीनामपिश्रुतिःश्रवणेंदियंप्रविचरतिसावधानतयावर्त्तते देवास पित्वन्नामश्रवणोत्सकाःकिंपुनरन्यइत्यर्थः किंतन्नामाष्टकंइत्यतआहभवइत्यादि महतामहच्छन्दै नसहवर्तनइनिसहमहान्महादेवः तथैवागमसिडः इतिशब्दःसमाप्त्यर्थः यस्पचनाममात्रमपिस अमुभिन्प्रत्येकंपविचरतिदेवऋतिरपिप्रियाया मेधाम्नेपणिहिननमस्योस्मिासयते२८ पुरुषार्थप्रदंसपुनःस्वयंकीहशतिभत्तयुदेकेणप्रणमति प्रियायेत्यादिना अस्पैस्वप्रकाशचैतन्यरू, पत्त्वेनसर्वदापरोक्षायभगवतेमहेश्वराय कीदृशायधाम्नेसर्वेषांशरणभूतायचिद्रूपायेतिवा योग्य उपचारंकिमपिक मशचन्नहंकैवलंपविहितनमस्योस्मि प्रकर्षणवाड्मनःकायच्यापारतिश येनविहितानमस्यानमस्कियायेनसतथाकेवलंतुभ्यंकतनमस्कारोवामीत्यर्थः प्रणिहितेतिपा] For Private and Personal use only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy