SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षराततमितिश्रुतः अकांडेअकाले ब्रह्मांड क्षयोमहाप्रलयः दैनदिनप्रलयजलपूरवेगात्संभावित टी. स्तस्मान्चकितायेदेवासराःस्वायंभुवमनुप्रभृतयस्तहिषयकृपावशीकृतस्यसहिषंजलं विषक्ष्वेड। विषंजलमित्यादिकोशात् तन्नप्रलयकालीनंयज्ञवराहरूपेणाचगाह्यपंकीकत्यशोषितवतः पंक व्यामिश्रणेनयःकल्पषोमलिनिमासीत्कल्माषःस्तोवृभिर्वर्ण्यमानः अर्थात्स्तोतृणां कंठश्रियंशोभा सकल्माषःकंठेतवनकुरुतेनश्रियमहोविकारोपिश्लाघ्योभुवनभयभंगव्यसनिनः नकुरुनातिनअपितुरुतएवेत्यर्थः अर्थातरन्यासःपूर्ववर 14 अथकामस्यजनिनिधनेदर्शया स्तौति असिद्धार्थाइति हेईश यस्यस्मरस्यविशिरवाःषाणाःसदेवासरनरेजगतिदेवासरनरादिस हितेत्रैलोक्येजयिनःउत्सृष्टाः कचिदपिअसिद्धार्थाअकृतकार्याननिवर्त्तते अपितुसिद्धार्थाएवनित्यं / 27 जयिनएयभवंति जयिनइतिस्मरस्यवाविशेषणं नित्यंजयशीलस्येत्यर्थःसएतादृशपोरुषवानापन For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy