SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वरप्रसादेनभगवतापाणिनिनैवप्रकाशितम् तत्रकात्यायनेनमुनिनापाणिनीयसूत्रेषुवार्तिक विरचितम् तदार्तिकोपरिचभगवतापतंजलिनामहाभाष्यमारचितम् तदेतत्रिमुनिव्याकरणं दांगमाहेश्वरमित्यारव्यायते कोमारादिव्याकरणानितुनवेदांगानिकिंतुलौकिक प्रयोगमात्रज्ञाना नीत्यवगंतव्यम् एवंशिक्षाव्याकरणाभ्यांवोच्चारणेपदसाधुत्वेचज्ञातेवेदिकमंत्रपदानामर्थ ज्ञानाकांक्षायांतदर्थभगवतायास्केनसमाम्नायःसमानातःसव्यारव्यातव्यइत्यादित्रयोदशाध्या यात्मकंनिरुक्तमारचितम तवचनामारव्यातनिपातोपसर्गभेदनचतर्विधंपदजातनिरूप्यवैदिक मंत्रपदानामर्थःप्रदर्शितः मंत्राणांचानुष्ठयार्थप्रकाशनहारेणेवकरणत्वात्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्यमंत्रस्थपदार्थज्ञानायनिरुक्तमवश्यम्पक्षितंअन्यथाऽनुष्ठानासंभवात् मृण्येवजमि रातुर्फरीतूनइत्यादीनामतिदुरूहाणांप्रकारांतरेणार्थज्ञानस्यासंभावनीयत्वाच्च एवंनिघेटवोपिचे |दिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मकानिरुक्तांतताएव तत्रापिनिघंदुसंज्ञक पंचाध्याया For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy