SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानं५०यंतृमावका ५१धरणमातृका ५२असंवाच्यमानसीकाव्यक्रियाविकल्पाः५३अभिधानकोशाः// ५४छंदोज्ञानं ५५कियाधिकल्पाः५६ ललितविकल्पाः५७ वस्त्रगोपनानि ५८तविशेषः५९आकर्ष क्रीडाबालक्रीटकानि नायकाविद्याज्ञानेश्वजयिक विद्याज्ञानं३ वैयासिकी विद्याज्ञानं इतिचतुःषधीकलाः नानामुनिभिःमणीतंतत्सर्वंतस्यसर्वस्यचलौकिकालौकिकतत्तत्प्रयोजनभेदो द्रष्टव्यः एवमशदशविद्यास्त्रयीशब्देनोक्तास्तथासारव्यशास्त्रकपिलेनभगवतामणीतम् अत्रत्रि विधदुश्वात्यत्तनि वृत्तिरित्यंतपुरुषार्थ इत्यादिषऽध्यायं तत्रपथमेध्यायेविषयानिरूपिताःदि तीयेध्यायेप्रधानकायोणि तृतीयध्यायेविषयवैराग्य चतुर्थेध्यायेविरक्तानापिंगलाकुमारादीनामा ख्यायिकाः पंचमेध्यायेयरपक्षनिर्जयः षष्ठेसर्वार्थसंक्षेप प्रकृतिपुरुषविवेकज्ञानंसारव्यशास्त्र॥स्यप्रयोजनम् तथायोगशास्वंशगवतापतंजलिनापणीतम् अथयोगानुशासनमित्यादिपादच उष्टयात्मकं तत्रपथमे पादेचित्तवृत्तिनिरोधात्मकःसमाधिरण्यासवेराग्यरूपंचतत्साधननिरूपित For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy