SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मशास्त्रांतर्भावेपिद्हस्वशब्देनेवनिर्देशात्पृथगेवसंगतिर्वाच्या अथवेदचतुष्टयस्यायेणचत्ता रउपवेदाः तत्रासुर्वेदस्याष्टोस्थानानिभयंति सूत्रंशारीरमैदियचिकित्सानिदानंविधानंकल्पःसि विश्वेति ब्रह्माजापत्यश्विधन्वंतरींदारहाजाचेयाग्निवेश्यादितिरुपदिष्टश्वरकेणसंक्षिप्तः तत्रैवसुतेनपंचस्थानात्मकंप्रस्थानांतरहतएवंवाग्भट्टादिभिरपिबहधेतिनशास्त्रभेदः का मशास्त्रमायायुर्वेदांतर्गतमेवरुश्रुतेनवाजीकरणारव्यकामशास्वाभिधानात्तत्रवात्स्यायने नपंचाध्यायात्मकंकामशास्र्यप्रणीतं तस्यचविषयवैराग्यमेवप्रयोजनशास्त्रोद्दीपितमार्गेणा पिविषयभोगेडःश्वमावपर्यवसानात चिकित्साशास्त्रस्यरोगतत्साधनरोगनियत्तितत्साधनज्ञा नप्रयोजनम् एपंधनुर्वेदः पादचतुष्टयात्मकोविश्वामित्रप्रणीतः तत्रप्रथमोदीक्षापादः द्वितीय संग्रहपादः तृतीयःसिद्धिपादःचतुर्थ-प्रयोगपादः तत्रप्रथमपादेधनुर्लक्षणअधिकारिनिरूप कचरूत तत्रधनःशब्दश्चापेरुदोपिचतुविधायुधवाचीवर्तते तच्चचतुर्विधमुक्तममुक्तमुक्ता For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy