SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रूपितं तदेवंदर्शिनःप्रस्थानभेदः सर्वेषांसंक्षेपेणत्रिविधरवपस्थानभेदः तमाशावादः एकः परि णामवादोद्वितीयःविवर्त्तपादस्तृतीयः पार्थिवाष्यतेजसवायचीयाश्चतुर्विधाः परमाणवोधणुफादि ऋमेणब्रह्मांडपर्यंतंजगदारमंते असदेवकार्यकारणव्यापारादुत्त्पद्यतइतिप्रथमः तार्किकाणामी मांसकानांचसत्वरजस्तमोगुणात्मकप्रधानमेवमहदहंकारादिक्रमेणजगाकारेणपरिणमते / मपिसूक्षारूपेणसदेवकार्यकारणव्यापारेणाभिव्यज्यतइतिहितीयःपक्षः सांरव्ययोगपाशपताना ब्रह्मण-परिणामोजगदितिवैष्णवाः स्वप्रकाशपरमानंदाहितीयंब्रह्मस्वमायावशानिमयैवजगदा कारेणकल्प्यततितृतीयःपक्ष ब्रह्मवादिनाम् सर्वेषांचमस्थानकर्तृणोमुनीनांविवर्त्तवादपर्यवसा नेनाहितीयेपरमेश्वरेएववेदांतमतिपायेतात्पर्यम् नहिनेसुनयोलांता सर्वज्ञत्वात्तेपॉकिंवबहिर्वि षयप्रवणानामापाततः परमपुरुषार्थप्रवेशोनभवनातिनास्तिक्यनिवारणायते प्रकारदा मंद र्शिताः तत्रतेषांतात्सर्यमबुध्वाचेदविरुद्देप्यर्थतेषांतात्पर्यमुत्लेक्षमाणास्तत्तन्मतमेवोपादेयत्वेन For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy