SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir नेकप्रस्थानंचार्वाकाणाम् एवंदेहातिरिक्तदेह परिणामात्मवादेनहिनापस्थानंदिगंबराणाम् ए| | ग. मिलित्वानास्तिकानांषप्रस्थानानितानिकस्मान्नोच्यते सत्यंवेदबात्यत्वात्नुतेषाम्ले छादिनस्था नवलपरंपरयापिपुरुषार्थानुपयोगित्वात् उपेक्षणीयत्वमेव इहलसाक्षादापारंपग्यावापुमों पुयोगिनांवेदोपकरणानामेवप्रस्थानानांभेदोदर्शितोऽनोनन्यूनत्वशंकावकाश: अथसंक्षेपेणेषांमस्थानानांस्वरूपभेदहेतुःप्रयोजनोदउच्यतेबालानांव्युत्पत्तये तत्रधर्मब्रह्मप्रतिपादक मपौरुषेयंप्रमाणवाक्यंवेदः सचमंत्रब्राह्मणात्मकः तत्रमंत्राअनुष्ठानकारकभूतद्रव्यदेवताम काशकाः तेपिविविधाः ऋग्यजुःसामभेदात् तत्रपादबद्धगायत्यादिच्छंदोविशिष्टाऋचः अग्नि मीले प्रोहितमित्याद्याः ताएयगीतिविशिष्टाःसामानि तदुभयविलक्षणानियजुषि अग्निनग्नी नविहरदित्यादिसंबोधनरूपाणिनिगदसंज्ञामंत्राअपियजुरंतताइतिएव नदेवनिरूपिताम त्राः ब्राह्मणमपित्रिविधम् विधिरूपमर्थवादरूपंतदुभयविलक्षणंच नत्रशब्दभावनाविधिरि For Private and Personal use only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy