SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः मासनिष्यन्नं एतेनसमुदायशक्तिरुक्ता तथा व्यवभिन्नअकारउकारमकाराव्यस्वतंत्रपदयात्मकमित्या टी. र्थः एतेनावयवशक्तिरुता इदंचपदद्वयमभिधेयेपि योज्यं त्वांकीदृशंसमस्तंसर्यात्मकं तथाव्यसंआध्या त्माधिदेवादिभेदेनभिन्नतयामतीयमानं तथाचव्यस्तयोमितिपदंव्यस्तत्वांगृणाति समस्तमोमितिपदन ममस्तं त्वांगणातीत्युक्तंभपति एतदेवदर्शयति त्रयीमित्यादिना वयोवेदत्रयं तिस्रोरत्तयोजागृत्स्वमसुषुप्त्या तुरीयंतधामप्यनिक्षिर वरुंधानमणुभिःसमस्तव्यस्तत्वांशरणदगृणात्योमितिपदम्२७ ख्याअंतःकरणस्यावस्था एतच्चविश्वतैजसमाज्ञानामप्युपलक्षणं त्रिवपनंभूर्भुवःस्वःएतदपिपिराहिरण्य गर्भाव्याकृतानामुपलक्षणं त्रयःसुरा ब्रह्मविष्णुमहेश्वराः एतच्चसृष्टिस्थितिपलयानामप्युपलक्षणं एतचस वेमकाराद्यैषिभिर्वगैरभिदधदभिधारत्त्यापतिपादयास्तमित्यर्थः एवमत्रपकारःकरग्वेदोजागृवस्था लोकोब्रह्माचेतिचतुष्टयमकारार्थः नथायजुर्वेदःस्वभावस्थाचवर्लोकोविष्णुश्चतिचतुष्टयमुकारार्थ तथा 44 For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy