Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इममपिश्लोकं पठति हरिशंकरयोरभेद बोधोभवतक्ष दधियामपीतियलात् उभयार्थतयाम येदमुक्तंसधियःसाधुतयैव शोधयंतु 1 यत्नतोवळयारीत्याकशक्यंविधातरम् यद्यपीहतथा प्येषजुरधाप्रदर्शितः 2 श्लोकानुपातमिहनप्रसंगाकिंचिदीरितम् श्लोकोपात्तमपिस्तोके रक्षरै प्रतिपादितम् 3 महिम्नारव्यस्त तेक्रव्यापतिवाक्यंमनोहरा इयंश्रीमगुरोःपादपग्रयोरपितामया सरगुरुमुनिपूज्यंसर्वमोक्षेकहेतुंपठतियदिमनष्य प्रांजलिर्नान्यचेताः ब्रजनिशियस मीपकिनरैःस्तूयमानःस्तवनमिदममोघंपुष्पदंतमणीतम् 33 / भूरिभूषितदेहायदिज राजेनराजने एकात्मनेनमोनित्यंहरयेचहरायच 5 इतिश्रीमरिश्वेश्वरसरस्पतीचरणारविंदमधुप श्रीमधुसूदनसरस्वतीकृतामहिम्नस्ततिव्यारव्यासंपूर्णा गोत्राष्टसमभूशाके १७०७माधवेमासिप क्षके शुक्केब्राह्मतिथीजीयबारेकोधनवत्सरे१ महिनारव्यस्तोत्रटीकाहिधारा ज्ञानसागरे श्रीगुंवांशिलायंत्रेश्री धरणांकितंकृतम् // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101