Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महि मिन्नेषुसत्तारव्यधर्मविषयत्वधर्मिकल्पनातीधर्मकल्पनायालयुत्तात् एकस्मिन्सनिसर्गभिन्नेमायिकना नाप्रतीत्युपपत्तेः होचंावित्यत्रचनपारमार्थिकभेदकल्पनावकाशः तथाचायंप्रयोगः अयंदव्यगुणादिभेद व्यवहारः सर्वभेदानुगतजात्यात्म कैक वस्तमात्रावलंबनःशेदव्यवहारताडिचंदभेदव्यवहारवदिति तस्मान्नचेतनमचेतनवाकिंचिदपिपरमात्मनोभिन्नमुपपद्यते सएषइहप्रविष्टः अनेनजीवेनात्मनान पविश्यनामरूपेव्याफर वाणीत्यादिश्रुत्याप्रवेष्टुरविकृतस्येवजीवरूपेणप्रवेशप्रतिपादनात् तथाइदंसबै| यदयमात्मेत्यादिश्रुत्याब्रह्मैकोइयत्त्वब्रह्मसामान्यब्रह्मकमलयत्वादिहेतुभिरुर्णनाभ्यादिदृष्टांतेनाका शादिप्रपंचस्यब्रह्मात्मकत्वप्रतिपादनात् सदेवसोम्येदमग्नआसीत् एकमेवाद्वितीयमितिचकंठतएवाहितीयत्वोक्तेः एवंचसदाकारप्रत्यक्षभेदव्यवहारवलिंगसार्वान्यश्रुत्यन्यथानुपपत्तिश्चेतिममा णत्रयमुक्तं विस्तरेणचात्रयुक्तयोवेदांतकल्पलतिकायामनुसंधेयाः तस्यान्नविनइत्यादिनासाध्वेवोत्त महितीयत्वम हरिपक्षेत अर्कादिशब्देनतत्तदवच्छिन्नादेवतात्मानउच्यते यएचासायादित्येपुरुषएत For Private and Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101