Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः दिना अबसर्वत्रत्वंशब्दोवाक्यालंकारार्थः उशब्दोग्यधारणेत्वमित्यनेनसंबध्यते चशब्द-समुच्चये इनिशब्द-स माप्ती अर्कादयःसिद्धाः आत्याक्षेत्रज्ञोयजमानरूपः एतेचाष्टोनीसदमूर्वित्त्वेनागमसिद्धावक्ष्यमाणमवादि नामाष्टकसहिताश्चतुर्थतानमाताअष्टौमंत्राभवंतितेगुरुपदेशेनज्ञातव्याः एतदष्टमूर्तित्वंचान्यत्रायुक्तं क्षि निहुनबहक्षेत्रज्ञांभप्रभंजनचंदमस्तपनवियदित्यष्टोमूर्तर्निमोभगवतबियतेइति तेनसर्यात्मकमपित्वामी त्वमर्कस्त्वंसोमस्त्वमसिपपनस्त्वहुत वह स्त्वमापस्त्वेन्योयत्वसुधरणिरात्मात्वमितिच पष्टमात्रमूर्तिलांवदंनीत्यर्थः अत्रापरिणताइस्यस्मिन्नर्थपरिणताइनिमोपहासं विश्वत्तितिलोदाननुमतायप्यनुमतिप्रकाशनात् तेनसर्वथानुनितमेवैतदित्यर्थः तहिकि मुचितंज्ञात्वावयेदमनुचितमुच्यतइत्यतआह नेत्यादिना हियस्मातइहजगतितत्तत्त्वंवस्तवयनजानामोयबस्तत्वनभवसिवभिन्नमितियावर अत्रसस्य प्रमाणकोशलेनोकरच्यापयितुं विनइतिबहुवचनं वयंवदभिलत्वेनैवयुक्तासर्वजानीमइत्यर्थः एवंच For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101