Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पनंधारणेत्युच्यते प्रत्ययस्यएकतानकविषय प्रवाहः सचद्विविधः विच्छियविच्छियजायमानःसंततश्चेति नावभौकमेणध्यानसमाधीभवतः एतेनाशंगयोगपरिपाकोब्रह्मसाक्षात्कारहेतुनिदिध्यासनरूपत्वेनोत्त वंब्रह्मानंदानुभवस्यकारणमुक्त्वाकार्यमाह प्रदृष्यद्रोमाण प्रकर्षणपुलकितांगाः तथाप्रमदसलिलोसंगितर शःहर्षाश्रुपूर्णनेत्राः एतदुभयंचयमिनामानंदानुभवानुमानेलिंगमुक्तं अत्रपशब्देनोत्संगितशब्देनचलोहित, नरवापेक्षयातिशयविशेषोव्यज्यते यस्यचतत्त्वस्यालोचनमात्रेणापिअन्येपरमाहादेविश्वति तत्स्वयंपरमा हादरूपंभवतीतिकिमुवक्तव्यंइत्यक्तं विज्ञानमानंदंब्रह्मआनंदोहोनिव्यजानावएफएवपरमआनंदोयोवैशा मानत्सुरवं कोयेवान्यादकःपाण्याद्यदेषआकाशआनंदोनस्यादित्याद्या श्रुतयश्चास्मिन्नर्थेप्रमाणनद्रष्टव्याः हरिपक्षेप्येवम् 25 एवमहितीयेब्रह्मणिपरमानंदरूपेसर्वात्मकेविद्वदनुभवस्पंप्रत्यक्षममाणमुक्तंअधुना तस्यैवहिनीयत्वंतर्केणापिसाधयस्तोति हेवरदपरिणताःपरिपक्कबुद्धयस्तयिविषयेएवंपरिच्छिन्नाएवप्रकारे णपरिच्छिन्नत्वेनसांप्रतिपादयंतीगिरंवाचं विश्वतधारयंतनाम केनरूपेणपरिच्छिन्नामित्यतआह त्वमर्कइन्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101