Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवसर्वात्मकत्वादादिविशेषरूपाभिधानं व्यर्थमेवनथाचश्रुतिः इंमित्रंघरुणमग्निमाहुरयोदिव्याससुपर्ण || गरुत्मान् एवंसहिषाबहुधावदंत्यनियममातरिश्चानमाहुः एपउद्येवसर्वेदेवाइतिचसर्वदेवभेदंवारयति माह सदनिरिक्तंकिंचिडुपलभ्यतेसदूपत्रात्मालमेवेतितकेणापिसिद्धगहेतं नचसर्वस्यब्रह्मरूपतेघटादिज्ञानस्या पिब्रह्मज्ञानरूपत्वांततापिमोक्षमसंगइतिवाच्यं अन्यानुपरक्तचैतन्यभानस्यैवमोक्षहेतुत्ताद घटायाका परिचिन्नामेवंत्वयिपरिणताविनतुगिरंनविद्मस्तत्तत्त्वंययमिहत्यत्त्वंनभवसि 26 रज्ञानस्यचाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् अन्योपरक्तचैतन्यस्यचसदूपेणचक्षरादिविष यत्वेप्यन्यानुपरक्तस्यतस्यनवेदांतवाक्यमाविषयत्वव्यायातः ननुसर्वस्यसन्मात्रलेपिनादेतसिद्धिः भिन्ना नामपिसत्ताजातियोगेनसदाकारबुद्धिविषयत्वसंभवात् अन्यथाद्रव्यगुणकर्मादिभेदव्यवहारोनस्यादि तिचेन्न दव्यंसद्गुणःसन्नित्यादिप्रतीतेव्यत्वादिधर्मविशिष्टै कसन्याविषयत्वमेवनतुव्यादिधर्मिष For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101