Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णिचेतिचत्वार्युपांगानि अत्रोपपुराणानामपिपुराणेधंतर्भावः वैशेषिकशास्त्रस्यन्याये वेदांतशा स्त्रस्यमीमांसायां महाभारतरामायणयोःसांरव्य पातंजलयाशपतवैष्णवादीनांचधर्मशास्त्रेषुति मिलित्वाचतुर्दशविद्याः तथाचोक्तम् पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः वेदाःस्थानानिधि द्यानांधर्मस्यचचतुर्दशति एताएवचतुर्भिरुपवेदैःसहिताअष्टादशविद्याभवंति आयुर्वेदोधन र्वेदोगांधर्ववेदोःर्थशास्त्रंचंतिचत्वारउपवेदाः ताएताअशदशविद्यास्वयीसारव्यमित्यनेनोपन्य स्ताः अन्यथान्यूनताप्रसंगात सर्वेषांचास्तिकानामेतावंत्येवशास्त्रप्रस्थानानिअन्येषामप्येकदेने शिनामेवांतर्भावात् ननुनास्तिकानामपिप्रस्थानांतराणिसंतितेषामेतेषनंतर्भावात् पृथग्ग गयितुमुचितानि तथाहि शून्यवाद कंप्रस्थानमाध्यमिकानाम् क्षणिकविज्ञानमात्रंबादेना परंयोगाचाराणाम् ज्ञानाकारानुमेयक्षणिक बाह्यार्थवादेनापरंसोत्रांतिकानाम् प्रत्यक्षस्वल क्षणक्षणिकवाद्यार्थवादेनापरंवैभाषिकानाम् एवंसौगतानांप्रस्थानचतुष्टयं तथादेहात्मवादे For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101