Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit तरप्रसिद्ध्याद्रष्टव्यम् अतरवत्रसंतविभ्यतंअद्यापिनत्यजति इदानीमपिधनुष्पाणियेवलासर्वदादर्शयतीय ॥र्थः तस्यैतादृशदंडाईनामाह स्वात्यायांडुहितरपुत्रीरोहितालज्जयामृगीभूतांऋष्यस्यमृगस्यवपुषाशरी || रेणरिरमयिधुरमयितुमिछु इयंचेल्लज्जयामृगीभूतातर्थहमपिमृगरूपेणेनांभजिष्यामीतियुद्यामृगशरी रेणप्रसभहटेनानिच्छंतीमपितांगतरत्यर्थमाप्तं तस्यपरमवशिनोपिस्खमर्यादातिकमेकारणवदन्विशिन धनुःपाणेर्या दिवमपिसपत्रीकतमसुत्रसंतंतेद्यापित्यजतिनमृगव्याधरमसः२२. टि अभिकंकामुकंकामेनाभिभूतत्वात्स्वमर्यादोल्लंधिनमित्यर्थः एवंहिपुराणेषुप्रसिद्धम् ब्रह्मास्वहित संध्यामतिरूपिणीयालोक्यकामवशोभूत्वातामपगंतमयतःसाचायंपित्ताभूत्वायामपगच्छत्तीतिलज्ज यामृगरूपाबभूव ततस्तांतथालाब्रह्मापिगृगरुपदधारतम्बवात्रिजगन्नियंत्रा श्रीमहादेवेनायम जानायोधर्मपवर्तकोभूत्त्वाप्येतादृशंजुगुप्सितमाचरतीतिमहत्यपराधेदंडनीयोमयेतिपिनाकमारुष्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101