Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कतुच्छसुरवप्राप्तिरित्यर्थः तथाचस्मरहरपिशाचाःसहचराः स्मरणंस्मरःशास्त्रायोविवेकसंह रंतीतिस्परहराः पिशाचतुल्याः पुत्रमार्यादयःपिशाचाः स्परहराश्चतपिशाचाश्चस्मरहरपिशाचा यथापिशाचाःस्वावेशेनज्ञानलोपंकृत्वापुरुषमनर्थेयोजयंतितथापुत्रमार्यादयोपितादृशाश्च वस्तगत्यावरिणोपिसहैवचरतिनक्षणमपित्यजतीतिसहचराः तथाचिताभस्मतुल्यआले यः देहस्यविण्मूत्रपूयादिपूर्णत्वेनातिजुगुप्सितत्त्वात्तदालेपस्याप्यतिजुगुप्सितत्वम् तथाम नुष्यशिरोस्थिसमूहतुल्यामाला पिशाचतुल्यंभार्यादिविनोदहेतुत्वात् अपिशब्दादन्यदपि सर्वचरितंविषयसंगिनाममंगलमेव एतादृशाअपिचेत्त्वांत्वन्नामवास्मरति तदात्वमेवतेषा मंगलरूपेणाविर्भवसीयहोतिभक्तवात्सल्यमित्यर्थः हरपक्षेप्येवंयोजनीयम् 24 अती तःपंथानमित्यत्राहिपदार्थत्रयमपन्यस्तंकनिविधगुण इत्यनेनसराणमैश्वर्य कस्यविषयइत्या नेनाहितीयंब्रह्मस्वरूपं पदे त्वर्वाचीन इत्यनेनलीलाविग्रहविहारादि तत्राजन्यानोलोकाइत्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101