Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षराततमितिश्रुतः अकांडेअकाले ब्रह्मांड क्षयोमहाप्रलयः दैनदिनप्रलयजलपूरवेगात्संभावित टी. स्तस्मान्चकितायेदेवासराःस्वायंभुवमनुप्रभृतयस्तहिषयकृपावशीकृतस्यसहिषंजलं विषक्ष्वेड। विषंजलमित्यादिकोशात् तन्नप्रलयकालीनंयज्ञवराहरूपेणाचगाह्यपंकीकत्यशोषितवतः पंक व्यामिश्रणेनयःकल्पषोमलिनिमासीत्कल्माषःस्तोवृभिर्वर्ण्यमानः अर्थात्स्तोतृणां कंठश्रियंशोभा सकल्माषःकंठेतवनकुरुतेनश्रियमहोविकारोपिश्लाघ्योभुवनभयभंगव्यसनिनः नकुरुनातिनअपितुरुतएवेत्यर्थः अर्थातरन्यासःपूर्ववर 14 अथकामस्यजनिनिधनेदर्शया स्तौति असिद्धार्थाइति हेईश यस्यस्मरस्यविशिरवाःषाणाःसदेवासरनरेजगतिदेवासरनरादिस हितेत्रैलोक्येजयिनःउत्सृष्टाः कचिदपिअसिद्धार्थाअकृतकार्याननिवर्त्तते अपितुसिद्धार्थाएवनित्यं / 27 जयिनएयभवंति जयिनइतिस्मरस्यवाविशेषणं नित्यंजयशीलस्येत्यर्थःसएतादृशपोरुषवानापन For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101