Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याणांपुराणांसमाहारस्त्रिपुरंतदेवतर्णअनायासनाश्यत्वात् तदधुमिच्छोस्तवकोयंमहत्प्रयोजनमु द्दिश्येवसंत्रमरचना नहिलोकिकाअपिनखच्छेद्ये कुठारंपरिरहूत्यतस्तवात्यल्पे प्रयोजनेनमहान्ययासउचितइत्यर्थः आडंबरविधिमेवदर्शयति स्थइत्यादि क्षोणीपृथ्वीरथरुपणपरिणता शंतध ||तिर्ब्रह्मायंतासारथिःअगेंद्रःपर्वतश्रेष्ठोमेरुःधनु कोदंडं सोमसूर्योटेचके रथचरणंचक्रनयुक्तपा दिधक्षोस्कोयंत्रिपुरतणमाडंबरविधिधेिय क्रीडत्योनरवलुपरतंत्रा प्रवधियःनिर्विष्णुःशरोवाणः चतुर्थवाक्येश्वतोयथोशब्दःसर्वत्रवाक्यभेदाययोजनीयः इतिशब्दःप्रकारार्थः त्रिभुवनमपीच्छामात्रेणसंहरतस्तवैवंप्रकारेणसामग्रीसंपादनमाडंवरमात्रमित्यर्थः एवंमाक्षिण परिहारमाह विधेयेरित्यादि खलुनिश्चितंप्रभोरीश्वरस्यबुद्धयःसंकल्पविशेषाःपरतंत्राःपराधी नानभवंतिअपितुस्वनंबाएवताः कीदृश्यःविधेयैः स्वाधीनः पदार्थैः क्रीडत्यःरवेलंत्यः नहिकीडा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101