Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie स्मपनोयोगादिष्ट कारणजन्यत्वाभ्युपगमात् हितीयेतुलोकसिद्धदेहेंद्रियाद्यपेक्षावदीश्वरापेक्षापि नियवालोके तथादर्शनात् तस्माच्छुतिन्यायसिद्धेश्वरपदार्थधर्मियाधकल्पनादरमपूर्वपदार्थनेरफे क्ष्यधर्ममात्रबाधकल्पनम् फलमतँउपपत्तरितिन्यायात् इदंचापूर्वमन्युपेत्यतत्सापेक्षत्वमीश्वरस्यो तम् यस्ततस्तनापूर्वकिंचित्रमाणमस्ति लिङादीनामिष्टात्युपायतावाचकत्वात् तदन्यथानुपपत्ते श्वश्रुतिन्यायसहस्रसिद्धपरमेश्वरेणेवोपक्षयात्नापूर्वसिद्धिः अपूर्वंतत्फल दातृत्त्वंचयं भवतिःक ल्य्यम अस्पाभिस्तकेवलमीश्वरः कल्प्यःतस्यफलदातृत्वादिकंतुचेतनत्वादाजादिवल्लोकसिड़मेय सर्वज्ञत्वेनचतत्तत्कर्मानुरूपफलदातृत्वान्नवैषम्यनैर्घण्यादिदोषप्रसंगः यतएवंत्वमेवसर्वकर्मफल दाताऽतस्त्वांकतुषुप्रीतस्मातकर्मसकालांतरफलसाधनेषुफलदानप्रतिफलदानायलग्नकमि वसंप्रेक्ष्यसम्यक श्रुतिस्मृतिन्यायःप्रकर्षणनिश्चित्यकर्मफलदातुसवसद्भावप्रतिपादिकायांहिश्तोए तस्याक्षरस्यप्रशासनगार्गिद्यावापृथिव्योविधृततिष्ठतःएतस्यवाअक्षरप्रशासनेगार्गिदतोमनुष्याप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101