Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिन वपुःशरीरंधृतमहिमसर्वेषयोमहत्तरंउन्नेयंऊ हनीयं तववपुषःसर्यमहत्तरत्वमेतायतापिनियतुंश) यकिंप्रमाणातरमात्रापेक्षितव्यमितिएवकारार्थः इतिशब्दःप्रकारार्थपंप्रकारेणलिंगेनन्यर्थः त मेवभकारंदर्शयति वियदित्यादि वियदाकाशव्या नात्याच्छादयतीतितथा तारागणेननक्षत्ररंदे नस्वांतःपतिनागुणिताशश्वत्वादिगुणसजातीयत्वाइईि ताफेनोद्गयरुचिर्यस्यसतथा एतादृशीया जगट्टीपाकारंजलधिवलयंतेनकतमित्यनेनेवोन्नेयंधृतमहिमदिव्यंतववपुः१७ राप्रवाहःमतपशिरसिपृषनलघुदृष्टःपृषताहिंदोरपिलघुरल्पतरःपृषतलघुःसएयदृष्टःआलोकि तः तेनतुवारांप्रवाहणजलधिवलयंजगद्दीपाकारंकृतं जलधीनारदेजगलोकोडीपाकारंजंबु हीपादिसप्तकरूपयस्मिंस्तत्तथाविहितं अगस्त्येनहिसप्तसुसमुद्रषुपीतेषुपुनर्भगीरथानीतग| गाप्रचाहेणैवनेषांपूरणंजातमितिपुराणप्रसिद्धम् तथाचयोजलराशिस्तवशिरसिबिंदोरयल्पो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101