Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie महिः 22 ||सेवांकुर्वयां यहिगुरुतरंभवतिशीलोच्चयादितत्पवनपर्जन्यादिभिर्नविकियामुपेनिलघुद्रव्यवत्त थास्ततिरपिअतिगौरववतीशिलोच्चयादिस्थानीयापवनपर्जन्यस्थानीयेविनैश्चालयितुंनशक्येति गुरुशब्देनध्वनितं एवंरूपेणतवैश्वर्येस्तवयांताभ्याकिमित्याह स्वयंतस्थे स्वयमेवनतुतयोःपयले नतस्थेस्वमात्मानंप्रकाशयतिस्य अत्रतवैश्वर्यमितिकर्दपदंदष्टव्यं प्रकाशनार्थेचात्मनेपद यहा गृणामितिकतरितृतीया तस्यस्थितंनिवृत्तमितिभावप्रत्ययः ततस्तयोहितावपिकिंतवान वृत्तिर्नफलत्यपितुफलत्येवेत्यर्थः तस्मादेवंहरिविरंचिश्यामपित्वदनुत्यैवत्वंसाक्षात्कृतःकाया न्येषामित्यन्चयउक्तः एवंवदनुत्तिरेवसफलतीत्यन्वयव्यतिरेकाच्याहटीकतम् हरिपक्षे तु गिरोगोवईनारव्येशेतेगोपारमयन्नितिगिरिश:श्रीविष्णुः अथवागिरिमंदरंपतितनूकरोतिक्षी रोदंमलनितिगिरिशः योजनिकापूर्ववत् हरिःसर्पःशेषःविरचिशेषाभ्यामपित्वरुपयेच त्वंपाप्तइनि पूर्ववत्सर्व अवानिलइति कचित्पाठःसनसांप्रदायिकः तथाचान्यत्रोक्तं नोर्ध्वगम्यःसरसिजा For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101