Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir महि दिबैलोक्यमितिस्वत्वाभिमानाडुजवनंहतोदकंविक्रमयतः ममस्वत्वात्यागपूर्वकमेवतस्यप्रति यहीतुः स्वत्वमुत्पादयामीत्यभिप्रायेणभगवतः पाणावुदकंयच्छतः कीदृशंभुजवनंत्वत्सेवयासमधि गतःसारःसोप्पाग्यविशेषोयेनतत्तथा तवपाणिपद्मसंबंधेनातितरांशोभमानमुदकमित्यर्थः तथा चस्वत्वास्पदीभूतंतस्वकीयमितिमत्वातुभ्यं ददतो बलेर्महानवापराधः त्वयातुपरमकारुणिके नप्रतिज्ञातविकमत्रयमितभूमिदानेपितस्यासामर्थ्यमासाद्यतस्यमत्ततानिहत्तयेयोग्यएवदंड: कतइत्याह त्वयिअलसचलितांगुष्ठशिरसिसतितस्यप्रतिष्ठास्थितिः पातालेष्यलत्यासीत् कावा स्वर्गमर्त्ययोः अथवापाताले विद्यमानस्यापिषलेरिंद्रादिभिरपिअलायाप्रतिष्ठाकीर्तिरासीत् त सर्वाभगवतःसन्निहितत्वादितिभावः अलसंसलीलंचलितःकंपितःअंगुष्ठःशिरसिअर्थाद्वले येनतथातस्मिन् तृतीयविक्रमभूम्यर्थबलिनाशिरसिप्रसारितेतत्रचत्वदीयपादांगुष्ठसंबंधमात्रे गवतस्यपातालप्रवेशोजातइत्यर्थः ध्रुवमुपचितइत्याद्यर्थीतरन्यासःपूर्ववत् अथवारवलो For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101