Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानान्यव्यक्ताजादिपदानिचिंतितानि एवंवेदांतानामध्ये प्रमणिसिइसमन्वयेतत्रसंभावितस्मृनित कादिविरोधमाशंक्यतत्परिहारःक्रियतइत्याविरोधोद्वितीयाध्यायेनदर्शितः तत्रायपादेसारव्ययो गकाणादादिस्मृतिभिः सारन्यादिप्रयुक्तैस्त श्चविरोधोवेदानसमन्वयस्यपरिहतः द्वितीयेपादेसो रव्यादिमतानांदुष्टत्वंप्रतिपादितय पक्षस्थापनपरपक्षनिराकरणरुपपक्षद्वयात्मकत्वाविचार स्य हतीयेणदेमहाभूतसृष्ट्यादिश्रुतीनांपरस्परविरोधापूर्वभागेनपरिहतः उत्तरभागेनतुजीवविष याणाम् चतुर्थपादेइंद्रियविषयश्रुतीनांविरोधपरिहारः तृतीयाध्यायेसाधननिरूपणम् तत्रमथा मपादेजोवस्यपरलोकगमननिरूपणेन वैराग्यनिरूपितम् द्वितीयपादेपूर्वभागेनत्वंपदार्थशोधि तः उत्तरभागेनतत्पदार्थः तृतीयपादनिर्गुणेनमणिनानोशारवापठितोपुनरुक्तपदोपसंहारक तः प्रसंगानसगुणविद्यासशारवांतरीयगुणोपसंहारानुपसंहारोनिरूपितो चतुर्थपादेनिर्गुण बह्म विद्यायावहिरंगसाधनानिआश्रमयज्ञादीन्यंतरंगसाधनानिशमदमनिदिध्यासनादीनिच For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101