Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie हिनायेपादेविक्षिप्तचित्तस्यापिसमाधिसिद्धार्थयमनियमासनमाणायामप्रत्याहारधारणाध्यानसमा धयोऽष्टावंगानिनिरूपितानि तृतीयपादेयोगविभूतयः चतुर्थपादेकैवल्यमितितस्यचविजानीयम त्ययनिरोधहारेणनिदिध्यासनसिद्धिःप्रयोजनं तथापक्षपतिमतंपाशपतशास्त्रंभगवतापक्षपति नापशपाशविमोक्षणायाथातःपाशपतयोगविधिव्यारव्यास्यामइत्यादिपंचाध्यायविरचितं तत्रा, ध्यायपंचकेनापिकार्यरुपोजीव पशकारणंपशपतिरीश्वरः योगःपक्रपतीचित्तसमाधानं विधि भस्मनात्रिषवणस्नानादिनिरुपितः दुःरयांनसंज्ञकोमोक्षश्वास्यपयोजनं यतएपकार्यकारणयोग विधिदुरवाताइत्यारव्यायंते एवंचवैष्णवनारदादितिःकृतपंचरात्रं तत्रवासदेवसंकर्षणपकाना निरुडाश्चत्वारः पदार्थाःनिरूपिताःभगवान्वासुदेवः परमेश्वरःसर्वःसर्वकारणं तस्मादुत्पद्यतेसंक र्षणारयोजीवस्तस्मान्मनःप्रयम्मस्तस्मादनिरुद्दोऽहंकारः सर्चेचैतेभगवतोबासदेवस्येवांशभूता। स्तदभिन्नाएवेति तस्यवासुदेवस्यमनोवाक्कायत्तिभिराराधनंहत्वाकृतलत्योभवतीत्यादिचनि For Private and Personal use only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101