Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्ष्यतेतेनपरमेश्वरोपितावन्मात्रस्पष्टेनत्वसतउत्पत्तिःसनोवाविनाशश्चेत्यभिपायः इतिसत्कार्यवा। दएकःपक्षः तथा परोन्यःसगनमतानुवासकलमिदमध्रुवक्षणिकमितिगदति नहिसतःस्थिरत्वं संभवति अर्थकियाकारित्वमेवसत्वम् तच्चसदर्थस्ये क्षणयोगेननविलंबेनापपद्यते इत्येकस्मिन क्षणेसर्वार्थकियासमाप्तेरुत्तरक्षणेऽसत्वमेव तथाचपरमेश्वरस्यापिक्षणिकविज्ञानसंतानरूपवाद समस्तेप्येतस्मिन्पुरमथनर्विस्थितइ वस्तवनिमित्त्वांनरवलुननुधृष्टामुरवरतार सावसतउत्पत्तरिष्टेननतुसतःस्थिरत्वायेतिहितीयःपक्षःसर्वक्षणिकतावादलक्षणः तभयपक्षास हिष्णुश्वपरस्तार्किकः समस्तेप्येतस्मिन्जगतिध्रौव्याथ्रीव्यनित्यत्वानित्यत्वेव्यस्तविषयभिन्नधर्मवर्ति नीगदति आकाशादिचतुकपृथिव्यादिचतुझपरमाणपश्चनित्याः आकाशकालदिगात्ममनःपृथि व्यादिपरमाणवश्चनित्याइतिवा कार्यदव्याणिचानित्यानितथाचानित्यानामुत्सत्तिविनाशयोरिष्टे For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101