Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रूपितं तदेवंदर्शिनःप्रस्थानभेदः सर्वेषांसंक्षेपेणत्रिविधरवपस्थानभेदः तमाशावादः एकः परि णामवादोद्वितीयःविवर्त्तपादस्तृतीयः पार्थिवाष्यतेजसवायचीयाश्चतुर्विधाः परमाणवोधणुफादि ऋमेणब्रह्मांडपर्यंतंजगदारमंते असदेवकार्यकारणव्यापारादुत्त्पद्यतइतिप्रथमः तार्किकाणामी मांसकानांचसत्वरजस्तमोगुणात्मकप्रधानमेवमहदहंकारादिक्रमेणजगाकारेणपरिणमते / मपिसूक्षारूपेणसदेवकार्यकारणव्यापारेणाभिव्यज्यतइतिहितीयःपक्षः सांरव्ययोगपाशपताना ब्रह्मण-परिणामोजगदितिवैष्णवाः स्वप्रकाशपरमानंदाहितीयंब्रह्मस्वमायावशानिमयैवजगदा कारेणकल्प्यततितृतीयःपक्ष ब्रह्मवादिनाम् सर्वेषांचमस्थानकर्तृणोमुनीनांविवर्त्तवादपर्यवसा नेनाहितीयेपरमेश्वरेएववेदांतमतिपायेतात्पर्यम् नहिनेसुनयोलांता सर्वज्ञत्वात्तेपॉकिंवबहिर्वि षयप्रवणानामापाततः परमपुरुषार्थप्रवेशोनभवनातिनास्तिक्यनिवारणायते प्रकारदा मंद र्शिताः तत्रतेषांतात्सर्यमबुध्वाचेदविरुद्देप्यर्थतेषांतात्पर्यमुत्लेक्षमाणास्तत्तन्मतमेवोपादेयत्वेन For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101