Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie विधनीतिशास्त्रमश्वशास्त्रंगजशास्त्रशिल्पशास्त्रंम्पकारशास्त्रंचतुःषष्टि कलाशास्चेति ताश्रतः पष्टीकलाशेषागमोक्ताः गीतं वायर नृत्य३ नाट्यं४आलेरव्यं 5 पिशेषक डेयं तंडुलकुसमयलिवि|| काराः पुष्यास्तरणं दशनवसनांगरागाः९ मणिभूमिका कर्मशयनरचनं उदकवाधारसद कवाहा चित्रायोगः१४ कर्णपत्रभंगा- गंधयुक्तिः९भूषणयोजनं २०ऐंद्रजालाः कोकुमार योगा:२२ हस्तलाघव २३चित्रप्रकाशापूपभक्तविकारकियाः२४पानकारसरागासपयोजनं २५सू चीधामकर्म 25 सूत्रक्रीडा२७ वीणाडमरुकवाद्यानि-प्रहोलिकामतिमालाः२९दुर्वेचकयोगाः३० स्तकवाचनशनाट्यकारव्याथिकादर्शनं 32 काव्यसमस्यापूरणे३३पट्टिकावेत्रवाणविकल्पा-३४नक कर्माणि३५तक्षणं३६ वास्तविया ३७रुप्यरत्नपरीक्षा३८धातुपाद:३१मणिरागज्ञानं आकारज्ञानं वृक्षायुर्वेदयोगा:४२ मेषकक्कदलावक युद्धविधिः४३शकसारिकाप्रलापनं 44 उत्सादनं 45 केशमा जनकोशलं ४५रसमुष्टिकाकथनं ४७म्हेंछितफविकल्पाः४८ देशभाषा ज्ञानं ४९पुष्यशकटिकानिमित्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101