Book Title: Mahimna Stotra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मशास्त्रांतर्भावेपिद्हस्वशब्देनेवनिर्देशात्पृथगेवसंगतिर्वाच्या अथवेदचतुष्टयस्यायेणचत्ता रउपवेदाः तत्रासुर्वेदस्याष्टोस्थानानिभयंति सूत्रंशारीरमैदियचिकित्सानिदानंविधानंकल्पःसि विश्वेति ब्रह्माजापत्यश्विधन्वंतरींदारहाजाचेयाग्निवेश्यादितिरुपदिष्टश्वरकेणसंक्षिप्तः तत्रैवसुतेनपंचस्थानात्मकंप्रस्थानांतरहतएवंवाग्भट्टादिभिरपिबहधेतिनशास्त्रभेदः का मशास्त्रमायायुर्वेदांतर्गतमेवरुश्रुतेनवाजीकरणारव्यकामशास्वाभिधानात्तत्रवात्स्यायने नपंचाध्यायात्मकंकामशास्र्यप्रणीतं तस्यचविषयवैराग्यमेवप्रयोजनशास्त्रोद्दीपितमार्गेणा पिविषयभोगेडःश्वमावपर्यवसानात चिकित्साशास्त्रस्यरोगतत्साधनरोगनियत्तितत्साधनज्ञा नप्रयोजनम् एपंधनुर्वेदः पादचतुष्टयात्मकोविश्वामित्रप्रणीतः तत्रप्रथमोदीक्षापादः द्वितीय संग्रहपादः तृतीयःसिद्धिपादःचतुर्थ-प्रयोगपादः तत्रप्रथमपादेधनुर्लक्षणअधिकारिनिरूप कचरूत तत्रधनःशब्दश्चापेरुदोपिचतुविधायुधवाचीवर्तते तच्चचतुर्विधमुक्तममुक्तमुक्ता For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101