Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir नेकप्रस्थानंचार्वाकाणाम् एवंदेहातिरिक्तदेह परिणामात्मवादेनहिनापस्थानंदिगंबराणाम् ए| | ग. मिलित्वानास्तिकानांषप्रस्थानानितानिकस्मान्नोच्यते सत्यंवेदबात्यत्वात्नुतेषाम्ले छादिनस्था नवलपरंपरयापिपुरुषार्थानुपयोगित्वात् उपेक्षणीयत्वमेव इहलसाक्षादापारंपग्यावापुमों पुयोगिनांवेदोपकरणानामेवप्रस्थानानांभेदोदर्शितोऽनोनन्यूनत्वशंकावकाश: अथसंक्षेपेणेषांमस्थानानांस्वरूपभेदहेतुःप्रयोजनोदउच्यतेबालानांव्युत्पत्तये तत्रधर्मब्रह्मप्रतिपादक मपौरुषेयंप्रमाणवाक्यंवेदः सचमंत्रब्राह्मणात्मकः तत्रमंत्राअनुष्ठानकारकभूतद्रव्यदेवताम काशकाः तेपिविविधाः ऋग्यजुःसामभेदात् तत्रपादबद्धगायत्यादिच्छंदोविशिष्टाऋचः अग्नि मीले प्रोहितमित्याद्याः ताएयगीतिविशिष्टाःसामानि तदुभयविलक्षणानियजुषि अग्निनग्नी नविहरदित्यादिसंबोधनरूपाणिनिगदसंज्ञामंत्राअपियजुरंतताइतिएव नदेवनिरूपिताम त्राः ब्राह्मणमपित्रिविधम् विधिरूपमर्थवादरूपंतदुभयविलक्षणंच नत्रशब्दभावनाविधिरि For Private and Personal use only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101