Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
श्रीशिवराजविनिर्मितो
२७८
यद्वद्वाशिर्वजति हरिजं गर्भमोक्षश्च तद्वत्पापैश्चन्द्रात्स्मरसुखगतैः केशमा हुर्जनन्याः ॥ १७ ॥ होर।प्रकाशे - जीवो यदा बन्धुगतः स्वभागेगो नभस्थलस्थो भृगुनन्दनस्तथा । चन्द्रोऽस्तगो मूर्तिगतः शनैश्वरस्तदा वृतं वस्त्रवरैस्तु मन्दिरम् ।। १८ ।। लघुजातके-——-द्वारवास्तुनि केन्द्रोपगाद्ग्रहादसति वा विलक्षत् । दीपोऽर्कादुदयाद्वति॑िरिन्दुतः स्नेहनिर्देशः ॥ १९ ॥ गर्गः –— कुजदृष्टे बलिन्यर्के दीपाः स्युर्बहवो जनः । सबलैर्व्यय गैरन्यैग्रहै ज्योतिस्तृणैर्भवेत् ॥ २० ॥ जातकतिलके - लग्नोक्तदिशि खट्वायाः शिरोङ्गानि धिया ततः । लग्नं पश्यन्ति ये खेटास्तद्वस्त्रास्तरणं व्रजेत् ॥ २१ ॥ लघुजातके - षट्त्रिनवान्त्याः पादाः खद्वाङ्गान्यन्तरालभवनानि । जनितत्त्वं यमलर्क्षे क्रूरैस्ततुल्य उपघातः || २२ ॥ लग्नाब्जान्तर्गतैः खेटैस्तुल्याः स्युरुपसूतिकाः । दृश्यचक्रार्धगैर्वाद्या गृहान्तस्था अदृश्यगैः ॥ २३ ॥ शुभैस्तैः सूतिका रम्याः क्रूरै रूपादिनाऽन्यथा । तत्तद्ग्रहबलोत्कर्षप्रभावा वहवः स्मृताः ॥ २४ ॥ लघुजातके - अर्कादिताम्रमणिहेम शुक्तिरजतादि मौक्तिकं लोहम् । वक्तव्यं बलवद्भिः स्वस्थाने हेम जीवेऽपि ॥ २५ ॥ जातकसारे – दीपाम्ब्वग्न्यन्नभूपादिशय्यावस्कर बालकम् । सूतिकास्थानमर्कादिदिग्भागे कथयेज्जनैः || २६ || रिक्तं भाण्डं सपापेऽजे पूर्णेऽब्जे मौक्तिकादिकम् । ताम्बूलादि सिते जीवे देवे शास्त्रं वदेदगी || २७ ॥ भर्तृपित्रादिखेटेषु यो बली तद्गृहे जनिः । एकर्क्षगैर्न दृष्टौ चेलमेन्दू विजने तदा ॥ २८ ॥ जातकतिलके - लग्नायनवमांशेंऽशो यादृग्वा सवलो ग्रहः । तद्वन्मूर्तिर्भवेद्वर्णचन्द्रयुक्तांशनाथवत् ॥ २९ ॥ त्रिंशांशे यस्य भानुः स्यात्तद्वत्सत्त्वादिभिर्युतः । ससतारसरातायाः(?) स्मृताः सूर्यादितो गुणाः ॥ २९ ॥ क्रूरसौम्ययुतङ्ग कालपुरुषवकृशम् | सबलेऽर्के समः पित्रा जननीसदृशो विधौ ॥ ३१ ॥ जातकोत्तमे — अत्र जातिं कुलं देशं बुद्ध्वा वर्णादिकं वदेत् । दृश्यो भागोऽत्र वामाङ्गमदृश्यो विद्धि दक्षिणम् ॥ ३२ ॥
इति सूतिकाध्यायः ।
अथ व्रणादिज्ञानम् ।
बृहज्जातके - कं दृक्श्रोत्रनसाकपोलहनवो वस्त्रं च होरादयस्ते कण्ठांसकबाहुपार्श्वहृदयं क्रोडं च नाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी जङ्घाङ्घ्रीत्युभयत्र वाममुदितैर्दृकाण भागैस्त्रिधा ॥ १ ॥ तस्मिन्पापयुते त्रणः
१. 'तो' । २. 'जन्तु' ।
Aho! Shrutgyanam

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401