Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 368
________________ ३४२ श्री शिवराजविनिर्मितो स्कन्धयोर्द्धे मतङ्गानां रथानां भुजयोर्द्वयम् || ३ || धन्विनामङ्गुलीषु द्विर्वाहिनां हृदये द्वयम् । खड्गिनामुदरे रूपं गुह्ये सेनापतेस्तथ || ४ || पादयोर्द्विः पदा'तीनां रोम्णि भूरुषकर्तॄणाम् । एवं क्रूरा यदङ्गन्स्थास्तदङ्गं हन्यते परैः ॥ ५ ॥ यदङ्गसंस्थिताः सौम्यास्तदङ्गं जयमाप्नुयात् । यदङ्गे सकलाः पापास्तदङ्ग मृत्युमेति च ॥ ६ ॥ अग्निभातुर्यतुर्यर्क्षे जयांरिक्तांशमङ्गन्गुः । एतल्लग्नसमायोगे वृद्धयोगः प्रजायते ॥ ७ ॥ मिश्र मिश्र फलं सौम्या भङ्गदाः स्युर्यदाऽस्तगाः । शिरोक्षिघ्राणगे मन्दे राज्ञा शस्त्रेण वध्यते ॥ ८ ॥ अत्रैव चेत्तमः केतू राज्ञो बन्धनकारकौ । सक्षतं बन्धनं भौमस्तथैवार्कः पलायनम् ॥ ९ ॥ मूर्ध्नि प्रस्थानभं देयं सेनाचक्रे तदा बुधैः । युद्धकालेऽपि केऽप्याहुर्वीक्ष्य तात्कालिकैग्रहैः || १० || स्थानेऽर्कस्य रथैर्भङ्गस्तथा रथपदातिभिः । राहोर्गजैः शनैरश्वैः केतोः सर्वैश्च जायते ॥ ११ ॥ शिरसि १ कर्णयोः २ नेत्रयोः २ घ्राणे १ जिह्वायां १ दन्तेषु ४ पृष्ठे २ स्कन्धयोः २ सेनाचक्रम् | छत्रध्वजादीनाम् भुजयोः २ रथानाम् धन्विनाम् अङ्गुल्योः २ हृदये २ उदरे गुह्ये चरणे रोणि १ हेरचाराणाम् स्वरविदाम् प्रभोर्भङ्गः सचिवानाम् मान्त्रिकाणाम् वाद्यभृताम् गजानाम् इति सेनाचक्रम् । अश्वानाम् खड्गिनाम् सेनापतेः पदातीनाम् उपकरणानाम् अथ द्वन्द्वयुद्धम् । समरसिंहे - द्वन्द्वं दुर्गे कविश्वातुर युद्धं चतुर्विधम् । प्राधान्यमेषां द्वन्द्वस्य युद्धस्येति तदुच्यते ॥ १ ॥ दुर्गे भीताः कव सुप्ता निर्वैराचातुरङ्गके । हन्यन्ते तत्रयं निन्यं द्वन्द्वमेवोत्तमं विदुः ॥ २ ॥ स्वामिविप्रसुहागे गोभूस्त्रीस्वयशोहृतौ । येषां नास्त्रग्रहो भानुस्तांस्तान्दृष्टाऽर्कमीक्षते ॥ ३ ॥ वैरं सुहृद्धनं पानो विपदः स्त्री यशः सुहृत् । अङ्कस्य कारणान्यष्टौ निर्णयोऽत्रैव कल्पते ॥ ४ ॥ साकूतं वीक्षणं हासः स्पर्शनं वा तदिङ्गितम् । युद्धस्य कारणं तस्मिन्सद्यो द्वन्द्वेन युध्यते ॥ ५ ॥ शब्दो द्विधा ध्वनिः स्पष्टो जातोऽसौ लोपलम्भनात् । १ . था । ४ । एदोरब्धि प° । २ क रिक्काशमंज्ञगुः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401