Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निबन्धः।
३५१ मुरेश्वरवार्तिके-अनादिभावरूपं यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते ॥ ७ ॥ अथाऽऽह वाजसनीये-ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः। ऊरू तदस्य यद्देश्यः पद्यां शद्रो अजायत ॥ ८॥ विश्वंभरशास्त्रेअनन्यपूर्वके कल्पे स्वयंभूश्चतुराननः । सटा प्रजापतिः पूर्व देवान्दैत्यांश्च राक्षसान् ॥ ९ ॥ स्वमुखाब्राह्मणाजज्ञे क्षत्रियान्याहुतस्तथा । ऊरुद्वयात्ततो जज्ञे वैश्याञ्छद्रांश्च पादतः ॥१०॥ ब्रह्मपुराणे-चातुर्वर्ण्यसमुद्भूताः प्रतिलोमानुलोमजाः । तेभ्यश्च ये सुता जाता ये चान्ये तत्समुद्भवाः ॥ ११ ॥ वर्णान्यवर्णप्रभवा ज्ञेयास्ते वर्णसंकराः । जाता ये व्रात्यवर्गेभ्यो मिश्रवर्गाः प्रकीर्तिताः॥ १२ ॥
इति कर्माभावे सृष्टद्युत्पत्तिविषयकाक्षेपपरिहारः ।
अथैकस्मिन्काले बहुसंहारे किं कारणमित्याक्षेपः । एकस्मिन्दिवसे क्षेत्रे बहूनां युगपत्कुतः । संहारो जायते तन्मे कारणं ब्रूहि शास्त्रतः ॥१॥
अथास्योत्तरम् । जयाणवे - केचित्कूर्मादिवेधेन योगिनीचक्रतः परे । स्वामिदौष्टयवशादन्ये माहुरेके स्वकर्मणा ॥ १ ॥ एकयोदक्यया नार्या यथा प्लवनसंस्थिताः । निमज्जन्ति जले तद्वद्राज्ञो दौस्थ्येन विग्रहः ॥ २ ॥ उत्कृष्टपापभारेण खिन्ना भूर्योगिनीगणम् । क्रोधेन प्रेरयत्युग्रं जनध्वंसस्तदा भवेत् ॥ ३ ॥ शुष्ककाष्ठाश्रयादादै दावाग्नी यात्यभावताम् । तथा पापाश्रयात्कापि पुण्यवानपि नश्यति ॥ ४ ॥ पुनराक्षेपः-क्षेत्रेशादिवशेन स्याद्यदि चेन्मरणं नृणाम् । तर्हि तत्रापि तन्मध्ये जीवन्ति कतिचित्कथम् ॥ ५ ॥ अस्योत्तरं पुराणसारे-उत्कृष्टपापिनः सत्यभयेऽपि विलयं ययुः । महाविघ्नाम्बुधौ मनाः पुण्यभाजस्तरन्ति वै ॥ ६ ॥
अथ यमलयोः को ज्येष्ठ इत्याक्षेपस्तस्योत्तरं च । ज्योतिर्विधरणे-पूर्वशास्त्रानुसारेण भ्रात्रोर्यमलजातयोः । ज्येष्ठत्वं च लघुत्वं च वच्मि संसारहेतवे ॥ १ ॥ एके तु जन्मसमयात्मवदन्त्याधानतस्त्वपरे । ज्येष्ठत्वं च लघुत्वं च केचित्साम्यं तयोरुभयोः ॥२॥ बीजप्रक्षेपतो भाति कनीयान्पूर्वसंभवः । पश्चाज्जातस्तथा ज्यायान्मानपात्रस्थधान्यवत् ॥ ३ ॥
१ क. दौस्थ्यव।
Aho! Shrutgyanam

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401