Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निबन्धः ।
अथ नागपञ्चमीविधानम् ।
भविष्योत्तरे - श्रावणे मासि पञ्चम्यां सिते पक्षे विधीयते । विधानं नागदेवानां शीषष्ट्यास्ततः परम् || १ || नागास्तु मृन्मया ज्ञेया आलेख्याः कुङ्कुमेन वा । चन्दनेनाथवा लेख्यास्तदभावे हरिद्रया || २ || आलेख्याः सदने स्वेन स्वस्मिन्स्वस्मिन्मनीषिभिः । मृन्मयास्तु विधातव्यास्ते पूज्याः पुरवासिभिः || ३ || कर्तारो नापितास्तेषां यत्रकुत्राऽऽस्पदे शुभे । गङ्गावारिणि सुस्नातैर्द्विजाद्यैः पुरवासिभिः ॥ ४ ॥ संस्नाप्य पयसा पूर्व मन्त्रैस्तलिङ्गकैर्ध्रुवम् । दध्ना वा सर्पिषा चैव मधुना सितया तथा ॥ ५ ॥ ततो गङ्गाजलेनैव ततो गन्धं समर्पयेत् । पूजयेत्कुसुमैर्दिव्यैरपामार्गेण दुर्वया || ६ || बिल्वपत्रैश्च बहुभिर्दशाङ्गेनैव धूपयेत् । दीपेनी राजयेत्पश्चान्नैवेद्यं तु समर्पयेत् ॥ ७ ॥ ताम्बूलं क्रमुकैर्युक्तं सकर्पूरं मदान्वितम् । ततथ प्रार्थयेन्नागान्वासुकिप्रमुखान्नव ॥ ८ ॥ नमामि वासुकिं नागं नौमि तं तक्षकं विभुम् । नमामि शङ्खनागेन्द्रं कुमुदं प्रणमाम्यहम् ॥ ९ ॥ अनन्तं भुजगश्रेष्ठं नौमि कर्कोटकं विभुम् । पद्मं नमामि नागेन्द्रं पुण्डरीकं नमाम्यहम् ॥ १० ॥ नमामि पुलिकं नागं नागलोकनिकेतनम् । इति संप्रणमन्नागान् गृह्णन्नामानि सर्वशः || ११|| सर्वश इति नवानाम् । आरोपय पवित्राणि वस्त्राणि विविधानि च । ततः प्रदक्षिणीकृत्य व्रजेदायतनं निजम् ॥ १२ ॥ ब्राह्मणान्भोजयेत्पश्चात्तत्पत्नीश्च यथाविधि । सायंकाले तु भुञ्जीत गृहस्वामी विशेषतः || १३ ॥
अथ पारणाहनिर्णयः ।
पारणा यदा राजन्स्वल्पा चेद्वादशी भवेत् । अद्भिस्तु पारणं कुर्यात्पुनर्भुञ्जन्न दोषभाक् ॥ १ ॥ आमध्याह्नानि कर्माणि प्रातरेव विधाय च । स्वल्पायामपि भद्रायां पारयेद्र विदर्शने || २ || त्रयोदशीगतं श्राद्धं द्वादश्यामेव कारयेत् । स्वल्पायामपि तत्प्रातः सर्व कुर्वन्न दुष्यति || ३ || एतद्वैष्णवविषयम् । अद्भिस्तु पारणं कृत्वा न श्राद्धं कर्तुमर्हति । वैश्वदेवादिकं कर्म श्राद्धात्पचाद्यतः स्मृतम् || ४ || वसिष्ठ: - एकादशीगतं श्राद्धं कृत्वा शेषान्नमाहरेत् । आघ्रायाशनसिद्धिः स्यादुपवासो न दुष्यति ॥ ५ ॥ एकादश्यां त्रयोदश्यां यच्छ्राद्धं प्रतिवत्सरम् । द्वादश्य वैष्णवैः कार्यं स्मार्तेरेव मृतेऽहनि ।। ६ ।। आनुकूल्येनोपवासं कृत्वा श्राद्धं क्षयेऽहनि । यः कुर्यात्पितरस्तस्मै वरं दद्युर्यथेप्सितम् ॥ ७ ॥
016
३६९
Aho ! Shrutgyanam

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401