Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३६७
ज्योतिर्निवन्धः। श्रीभारते- यो याद्देशानुभावेन तिष्ठत्यस्यां युधिष्ठिर । हर्षदैन्यादिरूपेण तद्वद्वर्ष प्रयाति हि ॥३२॥ कार्तिके शुक्लपक्षाये विधानद्वितयं तिथौ । नारीनीराजनं प्रातः सायं मङ्गलमालिका ॥ ३३ ॥ प्रातःसायाह्नयोः कार्य सपताकं महार्चनम् । पुष्पाणां प्रकरं योषाः कुर्युश्चत्वरभूमिषु ॥ ३४ ॥ दधिदूर्वाक्षतापुष्पप्रकरं चन्दनं तथा । प्रकीर्य सद्मनो द्वारे तोरणैश्च सुसंस्कृते ।। ३५ ॥ उपचाराञ्छुभाचारान्कुर्याद्वलिदिने सुधीः । मातृष्वसृसुतादिभ्यो देयं वस्त्रादिभूषणम् ॥ ३६ ॥ ब्राह्मणेभ्यो धनं गाश्च गोभ्यश्चैव तृणं जलम् । भक्ष्यं भोज्यं च सर्वेभ्यः प्राणिभ्यो भूतिमिच्छता ॥ ३७ ॥ देयं बहुतरं सम्यग्विष्णुसंतोषकारकम् । द्यूतक्रीडां ततः कुर्याद्राह्मणप्रमुखो जनः ॥ ३८ ॥ कुर्यात्ताम्बूलदानं च मिथः प्रीतिविवर्धनम् । ततो रात्रौ समभ्यर्च्य पुष्पैः शंकरवल्लभाम् । दीपैर्नीराजयेदन्नैस्तोषयेप्रयतो नृपः ॥ ३९ ॥ ततः प्रभाते विमले भगिनी भ्रातृमन्दिरम् । गत्वा निमन्त्रयेद्भातृञ्जनकं जननी तथा । आनीय सकलान्हष्टाञ्छुभं स्वमन्दिरं प्रति ॥ ४० ॥ अभ्यङ्गं कारयेद्यत्नाच्छुभैोज्यैश्च भोजयेत् । पित्रादिसर्वबन्धुभ्यो दद्याद्वस्त्रादि भूरिशः । तैश्च ताभ्यः प्रदातव्यं वस्त्रालंकारभूषणम्॥४१॥
अथ होलिकानिर्णयः । भविष्यपुराणे-दर्वासा उवाच । तपस्ये पौर्णमास्यां तु रजन्यां होलिकोत्सवः । न कर्तव्यो दिवा विष्टयां रिक्तायां प्रतिपद्यपि ॥१॥ विद्याविनोदे-नन्दायां मरणं घोरं भद्रायां देशनाशनम् । दुर्भिक्षं च चतुर्दश्यां करोत्येव हुताशनी ॥ २ ॥ नारद:--प्रतिपद्भूतभद्रासु याऽर्चिता होलिका दिवा । संवत्सरं च तद्राष्टं पुरं हन्ति च साऽद्भुतम् ॥ ३ ॥ प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा । तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे ॥ ४॥ होलिकाशान्तिकं कर्म जनारोग्योत्सवाय च । त्यक्त्वा भद्रां निशीथेऽपि ज्वाल्या भद्राऽग्निदाहकृत् ॥५॥ प्रदोषव्यापिनी न स्यात्तदा पूर्वदिने भवेत् । भद्रामुखं वर्जयित्वा होलिकायाः प्रदीपनम् ॥ ६॥ विद्याविनोदे-यामत्रयोध्वंयुक्ता चेत्फाल्गुनी तु भवेत्तिथिः । भद्रामुखं परित्यज्य कार्या होला मनीषिभिः ॥ ७ ॥ कालविवेकेप्रहरद्वयात्परतः फाल्गुनी पूर्णिमा यदि । होलिका तु तदा पूज्या रात्री भद्राविशेषतः॥८॥ तपस्ये मासि राकायां निशि चन्द्रोदयेऽग्नितः । प्रदक्षिणं प्रकुर्वीत होलिकायाः प्रदीपनम् ॥ ९॥ चन्द्रोदये यदा न स्यात्पूर्णिमा
१ घ. 'दृशेनभाने।
Aho ! Shrutgyanam

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401