Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 392
________________ ३६६ श्रीशिवराजविनिर्मितोअमावास्याचतुर्दश्योः प्रदोपे दीपदानतः । यममार्गान्धकारेभ्यो मुच्यते कार्तिके नरः॥९॥ ज्योतिषे- तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः । उल्काहस्ता नराः कुर्यः पितृणां मार्गदर्शनम् ॥ १०॥ ब्राह्मे-अपराहे प्रकर्तव्यं श्राद्धं पितृपरायणैः । प्रदोपसमये राजन्कर्तव्या दीपमालिका ॥ ११ ॥) अपामार्ग भ्रामयित्वा संकुर्याद्यमतर्पणम् । नरकाय प्रदातव्यो दीपः संपूज्य देवताः ॥ १२ ॥ अमायामाश्विने मासि पितृकर्म विधाय च । दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मकम् ॥ १३ ॥ नीराजनं द्वितीयेऽह्नि प्रातःकाले विधीयते । द्वितीयायां स्वसा भ्रातुर्विदध्यान्मङ्गलोत्सवम् ॥१४॥ उषस्यभ्यञ्जनं दीपं स्नात्वा नीराजनं ततः । कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ॥ १५ ॥ आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः। दीपदानादिकृत्येषु ग्राह्या मध्याह्नकालिकाः॥१६॥ यदि स्युः संगवादग्गिताच तिथयस्त्रयः । दीपदानादिकृत्येपु कर्तव्याः पर्वसंयुताः ॥ १७ ॥ कालनिर्णये-वत्सरादौ वसन्तादौ बलिराज्ये तथैव च । प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथंचन ॥१८॥ वसिष्ठः-मुहूर्त वर्तते दर्शो माङ्गल्यं तद्दिने भवेत् । वित्तापत्यकलत्रादि तत्सर्वं नश्यति ध्रुवम् ॥ १९ ॥ आश्विने मासि दर्शान्ते नारीनीराजनं यदि । नारीणां तत्र वैधव्यं प्रजानां मरणं तथा ॥ २०॥ कार्तिके शुक्लपक्षादी नारीनीराजनं भवेत् । पातीराजनं कार्य सायं मङ्गलमालिका ॥ २१ ॥ अथचेत्प्रतिपत्स्वल्पा द्वितीयायां यदा भवेत् । द्वितीयायां तदा कार्या सायं मङ्गलमालिका ॥ २२ ॥ नन्दायामुदयेऽभ्यङ्गं कृत्वा नीराजनं ततः । सुवेपः सत्कथागीतैर्दानैश्च दिवसं नयेत् ॥ २३ ॥ रत्नावल्या-कार्तिक शुक्लपक्षादौ विधानद्वितयं हितम् । नारीनीराजनं प्रातः सायं मङ्गलमालिका ॥ २४ ॥ दीपविधानम्--आश्विने कृष्णपक्षे तु द्वादशीमुख्यपश्चतु । तिथिपूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ॥२५॥ कृताभ्यङ्गमहोत्साहाः कृतमाल्यानुलेपनाः। शुचिवस्त्राः शुभाचाराः करे गृहीतदीपिकाः॥२६॥ नीराजयेयुर्देवांस्तु विप्रान्गाश्च तुरङ्गमान् । ज्येष्ठाञ्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः । राजानं सचिवं चापि राजपुत्रानपि ध्रुवम् ॥ २७ ॥ नीराजनमन्त्रःदापोत्सवे महापुण्ये बलिराज्यं प्रवर्तते । भूयाच्छुभकरं नृणां कृतनीराजनान्मया ॥ २८ ॥ विरोचनसुतो धीमान्परमं दैवकारणम् । बलिर्भूयात्सुखायात्र सर्वेषां प्राणिनामपि ॥ २९ ॥ सुभिक्षमायुरारोग्यं नित्योद्योगपरा जनाः। भवनित्वह महोत्साहा रात्रौ नीराजनान्मया ॥ ३० ॥ एवं विधानं कर्तव्यं रात्रौ नीराजनात्मकम् । नित्याभ्यङ्गपरैः पुंभिर्हृष्टैः पुष्टैर्महोत्सवैः ॥ ३१ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401