Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३६४
श्रीशिवराजविनिर्मितो
अथ विजयादशमीनिर्णयः । विश्वरूपनिर्णये---आश्विनस्य सिते पक्षे सीमातिक्रमणोत्सवः । विजयाय मुहूर्तोऽयं कर्तव्यो विजये क्षणे॥१॥ नवन्या सहिता कार्या दशम्याश्वयुजः सिता। एकादश्या युता जातु न कार्या जयकातिभिः ॥२॥ पुराणे-नवमीशेपयुक्तायां दशम्यां विजयोत्सवम् । कुरु राम त्वमित्युक्तं वसिष्टेन महात्मना ॥३॥ कालोत्तरेया पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता । ददाति विजयं सौख्यं यात्रायां सर्वदिक्षु च ॥ ४ ॥ आश्विनस्य सिते पक्षे दशभ्यां सर्वराशिषु । सायंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥ ५॥ एकादशो मुहूर्तो विजयः । चिन्ता. मणौ-आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स कालो विजयो ज्ञेयः सर्वकाथिसिद्धये ॥६॥ रत्नकोशे-पित्संध्यामतिक्रान्तः किंचिदद्भिन्नतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसिद्धये ॥ ७ ॥ इषस्य दशमी शुक्लां पूर्वविद्धां न कारयेत् । श्रवणेनापि संयुक्तां राज्ञां पट्टाभिषेचने ॥ ८॥ सूर्योदये यदा राजन्दृश्यते दशमी तिथिः । आश्विने मासि शुक्ले तु विजयां तां विदुर्बुधाः ॥९॥ तथा च स्कन्दपुराणे--- मार्तण्डस्योदये पुण्या वर्तते दशमी तिथिः । आश्विने शुक्लपक्षे तु सा भवेज्जयदा नृणाम् ॥ १० ॥ निपिद्धमपि कर्तव्यं तैलाभ्यञ्जनमादरात् । अश्वानामपि कर्तव्यं तैलस्नानं नदीजले ॥ ११ ॥ तूर्यघोषसमायुक्तान्पुरं प्रावेशयेद्धयान् । पुष्पमालापरीतांस्तान्हयांश्चन्दनभूषितान् ॥ १२ ॥ चामरैर्वीज्यमानांश्च साधुशब्देश्च लालितान् । राजद्वारि समाविष्टान्त्रीभिर्नीराजितान्हयान ॥१३॥ संपूज्य विधिवदाजा नमस्कुर्यात्प्रयत्नतः। भक्ष्यं भोज्यं स्वहस्तेन भोजयेत्तुरगान्नृपः ॥ १४ ॥ वाहाधिकारिणः सर्वान्दानमानस्तु तोषयेत् । तथैव बारणानराजा पूजयेच्चक्रमेलकान् ॥१५॥ नाममन्त्रेण विधिवचतुर्थ्यन्तेन मन्त्रवित् । कृताभ्यङ्गो महाघोषस्तूयाणां शुभलब्धये ॥ १६ ॥ ततश्च पूजयेद्देवान्गन्धपुष्पादिकैरलम् । आहूय ब्राह्मणान्सवोन्वाचयेत्स्वस्ति मङ्गलम् ॥ १७ ॥ ततस्तुरगमारुह्य तूर्यघोपसमन्वितः । बन्दिभिः स्तूयमानस्तु समानशकुनर्बजेत् ॥ १८ ॥ ज्योतिःशास्त्रोदितां काष्ठां सुहृद्भिः परिवारितः । संप्राप्तस्तु शमीवृक्षमश्मन्तकमथापि वा ॥ १९ ॥ अवतीय नृपो वाहाद्वेगात्सह पुरोधसा । संनिघण्णः शमीमूलं विदध्यात्स्वस्तिवाचनम् ॥ २० ॥ कार्योदेशाज्जनैः साकं प्रयोगं कुशलैर्वदन् । ततः प्रोक्ष्य शमीमूले भूमिं भूमिपतिध्रुवम् ॥ २१॥ उत्कृत्य मृत्तिकां तत्र प्रक्षिपेत्तण्डुलाञ्छुभान् । सपूगं हेम शक्त्या तु ह्यभावे रौप्यमुत्तमम् । ततः प्रदक्षिणं कुर्यात्तस्य वृक्षस्य
Aho! Shrutgyanam

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401