Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निबन्धः ।
३६३
मातृश्राद्धे परा स्मृता ॥ १० ॥ असंपूर्णापराह्ना तु यायिनी चेद्दिनद्वये । तदा संपूर्ण कुतुपव्यापिनी गृह्यते तिथिः ॥ ११ ॥ हारीत: - अपराह्नद्वये चामा यदि स्यात्तत्र याऽधिका । सा ग्राह्या यदि तुल्या स्यादये वृद्धौ परा स्मृता ॥ १२ ॥ निर्णयवचनं श्राद्धे पराह्नगा ग्राह्या नचेत्सायाह्नगा तिथिः । द्व्यपराह्नस्पृगाद्या तु पैतृके मातृके परा ॥ १३ ॥ अनल्पकालवर्तिन्यां तिथौ कर्म विधीयते । साम्ये पूर्वा परा वाऽपि क्षये पूर्वा च या परा ॥ १४ ॥ पितामह: -दर्श च पौर्णमासं च पित्रोः सांवत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥ १५ ॥ स्वकर्मकालपर्याप्ता तिथिर्न स्याद्यदा तदा । तिथौ सत्यां प्रकुर्वीत प्रारम्भं वा समापनम् ॥ १६ ॥
इति श्राद्धतिथिनिर्णयः ।
+ ( अथ नवरात्रप्रतिपन्निर्णयः ।
aat नीराजनं कार्य प्रतिपद्याश्विने सिते । प्रारम्भो नवरात्रस्य हित्वा चित्रां च वैधृतिम् ॥ १ ॥ वैधृतिस्तु तथा चित्रा समग्रा प्रतिपदिने । प्रभाते प्रतिपन्नास्ति यदा कुर्यात्तदैव हि ॥ २ ॥ चित्रावैधृतियोगस्तु भवेद्यामत्रयं यदि । प्रातरेव तदा कार्य नवरात्रं सदा बुधैः ॥ ३ ॥ आद्यास्तु नाडिकास्त्याज्याः षोडश द्वादशाथवा । देवीपूजा प्रकर्तव्या शुद्धसंततिकाङ्क्षिभिः ॥ ४ ॥ वृद्धौ समाप्तिरष्टम्यां क्षयेऽमाप्रतिपन्निशि । प्रारम्भो नवरात्रस्य नवरात्रमथार्थवत् ॥ ५॥ ) अथ महानवमीनिर्णयः ।
मदनपारिजाते - सप्तमी स्वल्पसंयुक्ता त्याज्येषस्य सिताष्टमी । स्तोकाऽपि सा तिथिः पुण्या यस्यां सूर्योदयो भवेत् ॥ १ ॥ यदा सूर्योदये न स्यान्नवमी वा viser | तदाष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप ॥ २ ॥ बलिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेध्वम् । नवम्यां तु कृतं राज्ञा देशे राष्ट्रे सुखावहम् ॥ ३ ॥ कालनिर्णये-नन्दायां ज्वलितो वह्निः पूर्णायां पशुपातनम् । भद्रायां गोधनक्रीडा तत्र राज्यं विनश्यति ॥ ४ ॥ सूर्योदये- अश्वयुक्शुक्ल नवमी ह्यष्टमी मूलसंयुता । सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥ ५ ॥
इति महानवमीनिर्णयः ।
+ धनुश्चिह्नितग्रन्थो ख. घ. पुस्तकस्थः ॥
Aho! Shrutgyanam

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401