Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३७१
ज्योतिर्निवन्धः। घृतमांसम् । उद्दिष्टं च पिण्डमात्रं न गृह्णाति तदा सर्वदेशे जनमारं दिशति । तदा सर्वैरन्नैर्नरमूर्तिं कृत्वा काकेभ्यो भूतेभ्यः श्वभ्यश्च दद्यात् । श्वचाण्डालपतितभूतवायसग्रहराक्षसभैरववेतालपिशाचेभ्यो बलिं विदधे, इति तत्र मन्त्रः। एवं कृते विधाने च विघ्ना नश्यन्ति तत्क्षणात् । नन्दते जगतीलोको नात्र कार्या विचारणा ॥६॥
अथावटधान्यनिक्षेपविधानम् । फाल्गुनस्यामावास्यायां दिनात्यये ग्रामात्पूर्वोत्तरे समस्थले भूमिशुद्धिं विधाय: वर्तमानधान्यसंख्ययाऽवटान्कृत्वा तेष्ववटेषु गोमयेन संमार्जनं कृत्वा गन्धपुष्पादिकानुपचारान्विदध्यात् । एकस्मिन्नेकस्मिन्नवटे शतं कणानिक्षिपेत् । द्वादशद्वादशैकैकस्य धान्यस्य कर्तव्याः । एकद्वित्रिचतुरङ्गुलं वाऽवटान्तरं कार्यमेवं धान्यमिता अवटपङ्क्तयो भवन्ति । ततः कोणेषु निक्षिप्तेषु मासादिदेवताः पोडशोपचारैरुपचार्याः । ततश्चार्किपत्रैरवटमुखान्याच्छाद्य प्रदक्षिणं कृत्वा गृहान्गच्छेत् । पश्चात्मातःकाल उत्थाय कृतस्नानादिकः समागत्य पुनस्तेषामवटानामर्चनं कृत्वाऽर्कपत्राणि निःसारयेत् । ततोऽवटगर्भानवलोकयेत् । तत्र धान्यकणानां न्यूनाधिक्यं यस्मिन्यस्मिन्मासावटे दृश्यते तस्मिन्तस्मिन्मासि तस्य तस्य धान्यस्य न्यूनाधिकता ज्ञातव्या । यस्मिन्मासि यस्य धान्यस्य न्यूनता भवति तस्य मासस्याधिदेवताप्रीतये ब्राह्मणतर्पणं कुर्यात् । एकस्य कस्यचिद्राह्मणस्य द्वारदेशे शक्त्या धान्यराशिं दद्यात् । तस्याप्यभावे स्वेस्वे द्वारदेशे देहलीसमीप उभयतः सर्वधान्यपूजां कृत्वा मासपर्यन्तं समागतेभ्यो भिक्षुकेभ्यः स्तोकं स्तोकं देयम् । एवं कृते विधाने च विघ्नः कोऽपि न जायते॥
इत्यवटधान्यनिक्षेपविधानम् ।
अथ चैत्रशुद्धप्रतिपदि वायुपरीक्षा । चैत्रे माति ग्रामादहिः पूर्वपश्चिमे वा दक्षिणोत्तरे वा समस्थले देशे संमार्जनं कृत्वा तस्य संमार्जितस्य मण्डलस्य चतुर्दिक्षु चतस्रः पताकाः समुच्छ्रिताः कार्याः । तासां मध्ये स्थण्डिलं कृत्वाऽग्निमुखपुरःसरं गणपतिदुर्गाक्षेत्राधिपतिपूर्वकमष्टलोकपालप्रीतये साज्येन पायसेन हवनं कुर्यान्मन्त्रैस्तल्लिङ्गकैः प्रत्येकमष्टोत्तरशतं तथैव स्विष्टकृतम् । ततो हवने कृते वायुप्रार्थनं कुर्यात् । तत्र प्रार्थनामन्त्रः--एह्यात्मन्सर्वभूतानां कुरङ्गपतिवाहन । समादिश फलं चास्मिन्व
Aho ! Shrutgyanam

Page Navigation
1 ... 395 396 397 398 399 400 401