Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 398
________________ ३७२ श्रीशिवराजविनिर्मितो । त्सरे हि सदागते ।। इत्यावाह्य पवनं प्रणम्य क्षणमात्रं तिष्ठेत् । यावत्सूर्यदर्शनं केपांचिन्मत उदयात्षोडश पलानि प्रतीक्षेत् । ततस्तु यदिग्विभागाद्वायुरेति तदवलोक्यम् । सुभिक्षं जनमारः स्यात्सुराज्यं धनमूढता । बहुतोयं जयं हर्षे संतोषं तनुते क्रमात् ॥ अन्यच्च - पूर्ववायुर्धनोत्कर्षं वह्निवायुर्जनक्षयम् । दक्षिणः पशुनाशं च नैर्ऋतो धान्यहानिकृत् || पश्चिम मेघवृद्धिं च वायव्यस्वीतिमादिशेत् । उत्तरो धनलाभाय रुद्रवायुर्धनप्रदः || अनयोर्द्वयोर्वचनयोर्मध्ये द्वितीयवचनस्यार्थः प्रायेण घटते । सार्धपौरुषमानेन पताकोच्छ्राय इष्यते । तासां कम्पाद्विजानीयात्फलमेतन्महीपतिः || होमधूमशिखायां च प्रेक्षणीयः प्रभञ्जनः । एवं कृत्वा महीनाथो न कुत्रापि च सीदति ॥ इति गगक्तवायुपरीक्षा | अथ वत्सराधिपपूजा | चैत्रशुक्लप्रतिपद्दनवारो नृपो हि सः । तस्य पूजा विधातव्या पताकातोरणादिभिः || १ || प्रतिगृह ध्वजाकर्म (जोच्छ्रायः) शक्त्या ब्राह्मणतर्पणम् । निरीक्षणं च कर्तव्यं शकुनानां शुभेप्सुभिः ॥ २ ॥ रघुवंशे महाकाव्ये श्रीमद्भागवते तथा । सप्तशत्यां स्तुतौ देव्या उपश्रुतिकृतौ तथा । कर्तव्या शकुनेच्छा च समाफलविशुद्धये ॥ ३ ॥ अथ दमनकार्पणम् । भविष्योत्तरे–चैत्रे मार्क्सि सिते पक्षे चतुर्थी नवमी तथा । दशमी द्वादशी चैव तथैव च त्रयोदशी ॥ १ ॥ चतुर्दशी पञ्चदशी श्रेष्ठा दमनकार्पणे । चतुर्थी गणनाथस्य दुर्गाया नवमी तथा ॥ २ ॥ विष्णोस्तु नवमी पुण्या तथैव द्वादशी शुभा । त्रयोदशीश्वरस्यैव श्रेष्ठाऽरण्यनिवासिनः || ३ || भैरवस्यैकवीराया ज्ञेया भूता फलप्रदा । पूर्णिमा सर्वदेवानां पुण्या दमनकार्पणे || ४ || कारुहस्तागतः श्रेष्ठः प्रोक्तो दमनको बुधैः । आनीय मन्दिरं स्नात्वा कृत्वा गन्धादिपूजनम् अर्पयेत्सर्वदेवेभ्यो यथाकालं यथातिथि ॥ ५ ॥ धान्यमावाहनं पूजां तथैव च विसर्जनम् । कृत्वाऽर्पयेद्दमनकं देवेभ्यः सुसमाहितः ॥ ६ ॥ * ( द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः । बौधायनादिभिः प्रोक्तः कर्तव्यः प्रतिवत्सरम् ॥ ७ ॥ पारणाहे न लभ्येत द्वादशी घटिकाऽपि चेत् । तदा त्रयोदशी ग्राह्या * धनुश्विहितग्रन्थो वपुस्तकस्थः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 396 397 398 399 400 401