Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिनिवन्धः।
अथाक्षयतृतीयानिर्णयः।) प्रचेताः--तृतीयाऽहये शुक्ला मध्याह्न प्राप्य माधवे । प्रथमैव तदा कार्या निष्फला तु परा स्मृता ॥१॥ रोहिणीबुधसंयुक्ता तृतीया माधवे यदि । विशेषफलदा सा तु स्नानदानजपादिषु ॥२॥ नारदीये-गौरी विनायकोपेता जायते यदि भूपते । विनापि रोहिणीयोगात्पुण्यं कोटिगुणं भवेत् ॥३॥ गरुडपुराणे प्रेतरूपाः पितरश्चण्डशर्माणं मायूचुः-बैशाखस्य तृतीयां यः पूर्वविद्धां करोति वै । हव्यं देवा न गृहन्ति कव्यं च पितरस्तथा ॥ ४ ॥ नारद:पूर्वविद्धादिने दत्तं पितृणां नोपतिष्ठति । नैव गृह्णाति वैकुण्ठः पूजां तद्दिनसंभवाम् ॥ ५॥ देवीपुराणे-----भद्राग्निऋक्षसंयुक्तं यदि कुर्याद्युगादिकम् । रुदन्ति पितरस्तस्य निराशाः पितरो गताः ॥ ६॥ भद्रायाः फलमेकं तु तृतीया सकला भवेत् । द्वितीयासहिता कार्या रविपर्वसमं फलम् ॥ ७ ॥ भद्रातिथौ न कर्तन्या यागाचैव युगादिषु । चतुर्थीसहिता युक्ता रोहिण्या मनुरबवीत् ॥ ८॥ तृतीयायां तु वैशाखे रोहिण्यक्ष प्रपूजयेत् । उदकुम्भप्रदानेन ब्रह्मलोके महीयते ॥ ९॥ जया भद्रातिथिर्मिश्रा प्राजापत्यःसंयुता । उदकान्नं च मे दत्तं यज्ञकोटिफलं लभेत् ॥१०॥ देवीपुराणे-सिंहस्थे चोत्तमा सूर्ये युदिते कलशोद्भवे । मुहूर्ते रोहिणी पूर्वा पूज्या सुखसुताप्तये ॥ ११ ॥ कन्यागते तु या सूर्ये पूजयेदमृतोद्भवम् । विषकन्या भवेत्सा तु तथैव घटजोदये ॥१२॥ श्रावणे चैव भाद्रेऽपि घटजो नोदयेद्यदि । शुक्ले वा कृष्णपक्षे वा पूजयेदमृतोद्भवम् ॥ १३ ॥ ब्रह्माण्डपुराणे-दूर्वाष्टमी मेघपूजा पवित्रारोपणं हरेः । अगस्तेरुदयादूर्ध्वं निष्फलं जायते ध्रुवम् ॥ १४ ॥ दूर्वा चेद्रोहिणीयुक्ता सैव जन्माटमी भवेत् । विरूढापाशनात्स्त्रीणां नोपवासस्तु लुप्यते ॥ १५ ॥ चिन्तामणौमैत्रविद्धा सदा कार्या ज्येष्ठा कामप्रदायिनी । मूलविद्धा न कर्तव्या ज्येष्ठा कामविनाशिनी ॥ १६ ॥ मूलविद्धा कृता ज्येष्ठा पुरा दुर्योधनेन हि । आयु:क्षयं गताः सर्वे तस्मात्ता परिवर्जयेत् ॥ १७ ॥ व्यास:---मधोः श्रावणमासस्य या शुक्ला च चतुर्दशी । सावित्रीव्यापिनी ग्राधा नान्या शुक्ला कदाचन ॥१८॥ पवित्रारोपणं विनाच्छावणे न भवेद्यदि । कार्तिक्यवधि शुक्लार्के कर्तव्यमिति नारदः ॥ १९ ॥ वैशाखे दमनारोपः स्यान्मधौ विघ्नतो यदि । पवित्रदमनारोपे पूर्वोक्तास्तिथिदेवताः ॥२०॥
____ अथ पर्वनिर्णयः। सत्राह्रो द्विधा विभागो ग्राह्यः । कात्यायनः-तिथेः परस्था घटिकास्तु याः
४६
Aho! Shrutgyanam

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401