Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निवन्धः
३५९ ऋतुशतं पुण्यं द्वादशीपारणं भवेत्॥६॥ब्रह्मवैवर्ते-दशमीशेपसंयुक्तां यः करोति स मूढधीः । एकादशीफलं तस्य न स्याद्वादशवार्षिकम् ॥ ७॥ पितामहः-एकादशी यदा वत्स दिनक्षयतिथिर्भवेत् । तत्रोपोष्या द्वादशी स्यात्रयोदश्यां तु पारणम् ॥ ८॥ एतत्युत्रवद्गहिविषयम् । एकादशीदिनक्षय उवासं करोति यः तस्य पुण्यानि नश्यन्ति मघायां पिण्डदो यथा ॥९॥ मत्स्यः --दिनक्षयेऽर्कसंक्रान्तौ ग्रहणे चन्द्रसूर्ययोः । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥ १० ॥ नारदः-रविवारेऽर्कसंक्रान्तावासितैकादशीदिने । दर्शे पाते कृते श्राद्धे पुत्री नोपवसेद्गही ।। ११ ।। भारो-संक्रान्त्यामुपवासेन पारणेन युधिष्ठिर । एकादश्यां तु कृष्णायां ज्येष्ठपुत्रो विनश्यति ॥ १२ ॥ वायुपुराणे-उपवासनिषेधे तु भक्ष्यं किंचित्पकल्पयेत् । न दुष्यत्युपवासेन उपवासफलं लभेत् ।। १३ ॥ उदयव्यापिनी ग्राह्या श्रवणद्वादशी वुधैः । शुक्ले पूर्वा परा कृष्णे व्रते ग्राह्या त्रयोदशी ॥१४ ॥ आभाकापी सिते पक्षे मैत्रश्रुत्यन्त्यरोहिणी । संयोगे नैव भोक्तव्यं द्वादश द्वादशीर्हरेत् ॥ १५ ॥ मैत्रलं च कृते त्याज्यं त्रेतायां रेवतीं त्यजेत् । द्वापारे रोहिणी त्याज्या कलौ च श्रवणं त्यजेत् ॥ १६ ॥
अथ शिवरात्रिनिर्णयः। स्कन्दपुराणे-निशि भ्रमन्ति भूतानिःशक्तयः शूलधतः । अतस्तस्यां चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥ १ ॥ प्रदोपव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियः । रात्री जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥२॥ कालनिर्णये-माघासिते भूतदिनं हि राजन्नुपैति योगं यदि पञ्चदश्या । जयाप्रयुक्तां न त जातु कुर्याच्छिवस्य रात्रि प्रियकृच्छि वस्य ॥ ३ ॥ स्मृतिसंग्रहे उपोभ्यास्तिथयः सर्वाः सर्वत्र व्रतचारिभिः । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥ ४ ॥ उपोषणं चतुर्दश्यां चतुदश्यां तु पारणम् । कृतैः सुकृतलक्षध प्राप्यते वा न वा नरैः ॥ ५ ॥ त्रयोदशी दिनास्तान्ता प्रदोषे च चतुदेशी । त्रिवर्गप्राप्तये कार्या गृहस्थैः शिवतोपिणी ॥ ६॥ माघे चतुर्दशी कृष्णा या भवेद्रजनीमुखे । तद्दिने ह्यपवासः स्यात्तिथ्यन्ते पारणं भवेत् ॥ ७॥ त्रयोदश्या युता कार्या शिवरात्रिचतुर्दशी । पारणाहे चतुर्दश्यां यद्यस्तं याति नो रविः ॥ ८ ॥ व्यासः--त्रयोदशी यदा देवि दिनभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यानिशि पूर्णा चतुर्दशी ॥ ९ ॥ शिवरात्रिः परा कार्या यदि रात्री त्रयोदशी । अन्यथा तु भवेत्पूर्वा परमा चेद्भुजिक्षमा ॥१०॥ तिथ्यन्ते चैव भान्ते घ पारणं यत्र चोदितम् । यामत्रयोर्ध्वगामिन्यां प्रातरेव हि पारणम् ॥११॥
Aho! Shrutgyanam

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401