Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 386
________________ श्रीशिवराजविनिर्मितो अथ पूर्णिमा निर्णयः । भूतविद्धान कर्तव्या पूर्णिमा च कदाचन । वर्जयित्वा मुनिश्रेष्ठाः सावित्रीव्रतमुत्तमम् ॥ १ ॥ रामकौतुके-पूर्वा दूर्वा शिवपुत्रा सावित्री श्रावणी वटः । रम्भा दुर्गा बृहज्जन्म रोहिण्यग्रवलिः स्मरः || २ || बृहदशून्यशयनी द्वितीया । श्रावणी पौर्णमासी च संगवस्पृग्यदा भवेत् । तदैवौदयिकी ग्राह्या नान्यदोदयगा क्वचित् || ३ || कारिकायाम् - उपाकर्मक्रियां कुर्यात्मातर्युक्ते तु कर्मणि । श्रुतिद्वययुता कार्या नोत्तराषाढसंयुता || ४ || पवित्रारोपणादौ तु पूर्वा पूर्णा प्रशस्यते । परोपाकर्मणि ग्राह्या ग्रहसंक्रान्तिवर्जिता ।। ५ ।। गर्गः - अर्धरात्रात्पुरस्ताच्चेत्संक्रान्तिग्रहणं भवेत् । उपाकर्म न कर्तव्यं परत्वेन दोषकृत् ||६|| वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ । गर्गः प्राह प्रकर्तव्यं कर्तव्यं सिंहसंस्थिते ।। ७ ।। उत्सर्गोपाकृतेर्यश्च प्रारम्भः प्रथमो बुधैः । न कर्तव्योऽस्त शुक्रे वाले वृद्धे तथा गुरौ ||८|| कात्यायनः - ग्रहसंक्रान्तिरहिताः श्रुतिपर्वकराः क्रमात् । परविद्धा उपादेया ऋग्यजुःसामशाखिनाम् ||९|| विश्वरूपे - मध्याह्नव्यापिनी या च भाद्रे शुक्लचतुर्दशी । सैवानन्तत्रते ग्राह्या पूर्वायुक्ता विशेषतः १० ॥ चतुर्दश्युत्तरा शुक्ला पूर्वा कृष्णा चतुर्दशी । उदये द्विमुहूर्ताऽपि ग्राह्याऽनन्तवते तिथि: ॥ ११ ॥ स्कन्दपुराणे - जयायोगेन यः कुर्याद्विक्तायां पूजनं हरे: । वर्षपूजाफलं तस्य बाष्कलेयाय गच्छाते ॥ १२ ॥ अतो मुहूर्तमात्राऽपि पूर्णिमायां चतुर्दशी । तस्यामभ्यर्चनं कुर्यादनन्तस्य विशेषतः || १३ || कालादर्श - प्रतिपद्यावत्सरादौ प्रतिपच्च बलेस्तथा । पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥१४॥ वसिष्ठः-नन्दां संवत्सरादौ तु दर्शविद्धां न कारयेत् । वलेः प्रतिपदं चैव सर्वश्रेयोविनाशिनीम् ॥ १५ ॥ कालनिर्णये - द्वे शुक्ले द्वे च कृष्णे च युगादी कवयो विदुः । शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवाऽऽपराह्निके ॥ १६ ॥ * (हेमाद्रौ पितामहः–चैत्रे मासि जगद्ब्रह्मा समर्ज प्रथमेऽहनि । शुक्ले पक्षे समग्रं तु तदा सूर्योदये सति ॥ १७ ॥ अथाऽऽन्दोलननिर्णयः । ३६० चैत्रशुक्ल तृतीयायां गौरीमीश्वरसंयुताम् । मुहूर्तमात्रसत्त्वेऽपि दिने गौरीवतं परे ॥ १ ॥ मात्स्ये – वसन्तमासमासाद्य तृतीयायां जनप्रिये । सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुप्सुभिः || २ || देवीपुर णे- तृतीयायां मधोः शुक्ले पूजयेदेवि शंकरम् । कुङ्कुमागरुकर्पूरमणिवस्त्रसुगन्धकैः ॥ ३ ॥ गन्धधूपदीपैथ दमनेन विशेषतः । आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा || ४ || * धनुश्वितिग्रन्थ व पुस्तकस्थः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401