Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 391
________________ ३६५ ज्योतिर्निवन्धः। भूपतिः ॥२२॥ तत्र मन्त्रः- शमी शमयते पापं शमी शत्रुविनाशिनी। परिव्यर्जुनवाणानां रामस्य प्रियवादिनी ॥ २३ ॥ करिष्यमाणा या यात्रा यथाकालं सुखं मया । तत्र निर्विघ्नकी त्वं भव श्रीरामपूजिते ॥ २४ ॥ अश्मन्तक महावृक्ष महादोषनिवारण । इष्टानां दर्शनं देहि शत्रूणां च विनाशनम् ॥ २५ ॥ ततः शमीतरोर्वाऽश्मन्तकस्य वोभयोः पत्राणि गृहीत्वा तस्यां मृदि तण्डुलहे. मानि प्रक्षिप्य गोलकं कृत्वा सर्वकार्यसिद्धयर्थं गृह्णाति । ततो वृक्षं नमस्कृत्य दिग्लिङ्गमन्त्रैः प्राचीपूर्वक]दिग्जयं गृहीतखड्गः करोति । एवं त्रिचतुःपादक्रमेण तुलितासिर्दिग्विजयं कृत्वा शत्रवो जिता इति ब्रूयात् । इन्द्रादीन्देवान्विप्रांश्च नमस्कृत्य स्वपुरं प्रविशेत् । ततः सविप्रः स महाद्वारसमीपे पुण्यस्त्रीभि. नीराजितो द्वारि न्यस्तेषु मञ्चकेषु तूलिकोपरि तण्डुलैः कृतमूर्तिषु शत्रुषु पादं कृत्वा लब्धविप्रानुज्ञो निषण्णो भूत्वा द्रव्यवस्वताम्बूलादि सर्व दद्यात् । एवं कृत्वा विसाऽऽशु सर्वान्पौरान्निजालयान् । प्रतिवर्ष कृते चैवं सर्वकार्यपरो भवेत् ॥ २६ ॥ एवं सर्वेषु पौरेषु विधिरेष सनातनः । निष्पादितो यथाधर्म विदधाति सुखं श्रियम् ॥ २७ ॥ एवं कृते विधाने च तुष्टिदे पुष्टिदे नृणाम् । सर्वपरिजनैः सार्धं विजयं प्राप्नुयान्नृपः ॥ २८ ॥ इति विजयादशमीनिर्णयः। अथ दीपोत्सवनिर्णयः। आश्विनस्यासिते पक्षे लक्ष्मीनिंद्रां विमुञ्चति । सा च दीपावली प्रोक्ता सर्वकल्याणरूपिणी ॥ १ ॥ इषासितचतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जादौ स्वातिसंयुक्ते तदा दीपावली भवेत् ॥ २ ॥ तैले लक्ष्मीर्जले गङ्गा दीपावलितिथौ वसेत् । अलक्ष्मीपरिहारार्थ तैलाभ्यङ्गं तु कारयेत् ॥ ३ ॥ * ( स्मृतिदर्पणे-चतुर्दशी याऽऽश्वयुजस्य कृष्णा स्वात्यायुक्ता च भवेत्प्रभाते । स्नानं समभ्यज्य नरैस्तु कार्य सुगन्धितैलेन विभूतिकामैः॥ ४ ॥) भविष्योत्तरे-आश्विनस्यासिते पक्षे चतुर्दश्यां विधूदये। स्नातव्यं तिलतैलेन नरैर्नरकभीरुभिः ॥५॥ + ( सर्वज्ञनारायणः-तथा कृष्णचतुर्दश्यामाश्चिनेऽर्कोदयात्पुरा । यामिन्यां पश्चिमे यामे तैलाभ्यङ्गो विशिष्यते ॥ ६ ॥ कालादर्शे--मृगाड़ोदयवेलायां त्रयोदश्यां यदा भवेत् । दर्शे वा मङ्गलस्नानं दुःखशोकफलप्रदम् ॥७॥ हेमाद्रौ-त्रयोदशी यदा प्रातः क्षयं याति चतुर्दशी। रात्रिशेषे त्वमावास्या तदाऽभ्यङ्ग त्रयोदशी।।८॥ * धनुश्चिह्नितग्रन्थो घ. पुस्तकस्थः । + धनुश्चिह्नितग्रन्थो ध. पुस्तके। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401