Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निबन्धः ।
३४९
ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः || १ || दिने दिने म्रियते हि भूतैर्देनंदिनं तत्प्रलयं वदन्ति । ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि तनुं व्रजन्ति || २ || ब्रह्मात्यये यत्प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः । लीनान्यतः कर्मपुटान्तरत्वात्पृथक्रियन्ते प्रकृतेर्विकारैः || ३ || ज्ञानाग्निदग्धाखिल पुण्यपापा मनः समाधाय हरौ परेशे । सद्योगिनो यान्त्यनिवृत्तिमस्मदात्यन्तिके चेति लयश्चतुर्धा ॥ ४ ॥
अथ दासीजातकफलप्रश्नोत्तरम् ।
शुभलक्षणसंयुक्ता दास्यो दासाश्व कुञ्जराः । तिष्ठन्ति सदने येषां तेषां श्रीर्वर्श्वतेऽन्वहम् ॥ १ ॥ जातकोत्तमे दासीदा सोद्भवः कचिद्राजलक्षणलक्षितः । जायते राजयोगेन भर्तुस्तत्फलमादिशेत् || २ || चरादिस्थितलन्दू जन्मनि ग्रहजं फलम् । प्रसादोत्थं च क्कुर्यातां स्वोमिनोऽन्यस्य भाववत् ॥ ३ ॥ यस्या दा ( स्मादा ) स्याथ पादौ द्वौ भूम्यां वै सुप्रतिष्ठितौ ॥ ४ ॥ अथ स्वमप्रश्नोत्तरम् ।
निद्रादुष्टमनोजन्यं स्वप्नमाहू रतान्वितम् । तत्फलं सदसत्केन हेतुना कीर्तितं बुधैः || १ || निद्रायां निश्चलीभूते चित्तेऽभीष्टं प्रविश्य तत् । भाव्यं सूचयति स्पद्मः सद्यः प्रत्यक्षतो यतः || २ || निवृत्तानि यदाऽक्षाणि विषयेभ्यो मनः पुनः । न निवर्तेत वीक्ष्यन्ते तदा स्वमाः शरीरिभिः ॥ ३ ॥
अथाऽऽक्षेपपरिहाराः ।
अयोच्यन्ते विदां प्रीत्यै कियन्तः परिहारकाः । आक्षेपाणां समालोक्य नानाशास्त्राणि यत्नतः ॥ १ ॥ तत्र प्रथमं सज्जनं दुर्जन यो दृष्टान्तः - अतिजातस्य या मूर्तिः शशिनः सज्जनस्य हि । कसा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ २ ॥ जानन्ति हि गुणान्वक्तुं तद्विधा ये च तादृशम् । वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयम् ॥ ३ ॥ +
अथ प्रसङ्गेन कवेः प्रशंसा |
प्रसन्नाः कान्तिहारिण्यो नानाश्लेपविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे बाच गृहे स्त्रियः ॥ १ ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य *अस्योत्तरार्धो न दृश्यते । + चम्पूग्रन्थे -- उत्फुल्लगलै। लापः क्रियते दुर्मुखैर्मुहुः । जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् । इदंपद्यं खवपुस्तकयोः ।
५. 'मला नास्य नो वदेत् ।
Aho! Shrutgyanam

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401