Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 374
________________ ३४८ श्रीशिवराजविनिर्मितोशान्ति कुर्वन्ति पूरके । कुम्भके स्तम्भनं कुर्याद्भयरक्षाविवर्धनम् ॥ ६ ॥ रेचके मारणं कुर्याद्विपमोच्चाटनं तथा । आश्लेष्मान्तं च रुद्धेन नसा ज्ञानं कथं भवेत् ॥७॥ मुखनासाक्षीणि कौँ द्वथङ्गुलीभिनिरोधयेत् । तत्त्वोदयमिदं ज्ञेयं पण्मुखीकरणं प्रिये ॥८॥ क्षणं वामे क्षणं दक्षे यदा वहति मारुतः। विषुवेण समो ज्ञेयः सर्वकार्यविनाशकः ॥९॥ व्यवहारे खले वादे विषदाने च कर्मणि । कुपितः स्वामिचौराद्याः पूर्वस्थाः स्युर्भयंकराः ॥ १० ॥ लग्नःतिथियोगःभक्तेस्तत्त्वं धरादिकम् । याने लाभः सुखं कीर्तिभङ्गो हानिः फलं क्रमात् ॥ ११ ॥ इति शूरमहाठश्रीशिवदासविनिर्मिते । ज्योतिर्निबन्धसर्वस्वे स्वरशास्त्रविचारणा ॥ अथ प्रश्नोत्तराध्यायः। तत्राऽऽदौ भिन्नमतयोः किं प्रमाणमिति प्रश्नः-नैकस्मिन्समये सर्वशास्त्रोक्तं शुभमाप्यते । संहितास्वरशास्त्राचं भेदैभिन्नं यतः स्मृतम् ॥ १॥ अस्योत्तरं-तेष्वेकमररीकृत्य तदधिष्ठानदेवताम् । समाराध्य ततः कुर्यात्कर्माभीष्टप्रसिद्धये ॥२॥ सुगन्धैर्भूर्जपत्रादौ कार्य भेदयुतं लिखेत् । सदेवं तत्समभ्यर्च्य कादौ धृत्वेष्टमारभेत् ॥ ३॥ तिथ्यादिग्रहदिमासदेवताः प्रागुदीरिताः । भूचक्रस्वरपूर्वाणां ज्ञेयाः स्वाभिजनेश्वराः ॥ ४ ॥ एवं दोपे समुत्पन्ने विधानं क्रियते बुधैः । स एवोपशमं याति तथा रोगः सदौपधैः ॥ ५ ॥ तदुक्तं यामले रौद्रे तन्मयाऽत्र गुरोर्मुखात् । श्रुतं प्रकाशित तच्च दृष्टमाधुनिकैः स्फुटम् ॥ ६ ॥ ज्योतिर्विवरणेग्रहयोगोद्भवं शस्तं दुष्टं चापि फलं कचित् । न नश्यति यथोष्णत्वं रवेः शैत्यमनुष्णगोः ॥ ७ ॥ संहितोक्तं शुभं मुख्यं युद्धादौ स्वरशास्त्रजम् । शकुनायं परे पाहुः कार्ये साधारणे सदा ॥ ८ ॥ अथाष्टकवर्गप्रश्नोत्तरम् । अष्टवर्गफलमेव जातके नास्य किं परिणयेऽपि मुख्यता । सत्यमुद्वहनजन्मशास्त्रयोरन्यथा मुनिभिरेव संस्मृतम् ॥ १॥ क्रूरमष्टममनिष्टमिष्टदं सप्तमं शुभमुशन्ति जन्मनि । नेयमुद्वहनरीतिरित्यसावत्र गोचरपथो रथोद्धतः ॥ २ ॥ अथ प्रलयप्रश्नोत्तरम् । सिद्धान्तशिरोमणौ-वृद्धिर्विधेहि भुवः समन्तात्स्यं द्योजनं भूभवभूतिपूर्वः । ५ ख. घ. पूर्णानांशे' । २ घ. ने स्वर!: । ३ घ. के तस्य । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401