Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३४६
श्रीशिवराजविनिर्मितोकृतान्तो युद्धकर्मणि ॥२६॥ सप्तधा स्युः सप्त रथा गजवाजिपदातयः। रथभाश्वपत्तयश्च सप्त सप्तगुणाः क्रमात् ।। २७॥ अधोऽधः कल्पयेदेवमग्निव्यूहः स उच्यते । सर्वोत्तमोऽयं व्यूहानामग्निवनाशकारकः ॥ २८ ॥ चतुरेखान्तिां सेनां वेद्याकारां प्रकल्पयेत् । रथैहयैर्गजैः षभिः क्रमेणैव चतुर्दिशः ॥ २९ ॥ ततश्चतुर्पु द्वारेषु रथी द्वौ द्वौ तथा गजौ । अश्वावपि पदाती च चतुर्दिक्षु प्रकल्पयेत् ॥ ३० ॥ तन्मध्ये नृपतिस्तिष्ठेद्वेद्याकारेऽन्तरे सुधीः । विज्ञेयः खलकव्यूहः खलको द्वारवस्थितौ ॥ ३१ ॥ सौपर्णः श्येनवत्कार्यस्तत्संख्या द्विगुणा पुनः । शकटोऽमिश्चक्रसंज्ञो व्यूहेषु बलवत्तराः ॥ ३२ ॥ दण्डाकरो भवेद्दण्डो मकरो मकराकृतिः। सूचीव्यूहः समः सूच्याः स्वनामसदृशाः परे ॥ ३३ ॥ ।
इति व्यूहरचना।
अथ सूक्ष्मस्वरप्रकरणम् । पवनविजये-न तिथिनं च नक्षत्रं न वारो नैन्दवं बलम् । सर्वसिद्धिकरं ज्ञानं कथयस्व महेश्वर ॥ १ ॥ शृणु पार्वति देहस्थं रहस्यं ज्ञानमुत्तमम् । येन विज्ञातमात्रेण सर्वज्ञत्वं प्रजायते ॥ २ ॥ कन्दादूर्ध्वमधस्तिर्यग्व्याप्य देहं समन्ततः । चक्रवत्तु भ्रमन्त्येता नाडयः प्राणसमाश्रिताः ॥ ३ ॥ योगरहस्ये - इडा वामा विधोर्नाडी पिङ्गला दक्षिणा रये । सुषुम्णा मध्यगा वह्नस्तिस्रो हंसस्वरू. पकाः ॥ ४ ॥ जयार्णवे-एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति च । पृथिवी सलिलं तेजो वायुराकाशमेव च ॥५।। ऊध्र्वमग्निरधश्चाऽऽपस्तियेगस्ति प्रभञ्जनः। धरामध्ये विजानीयान्नमः सर्वत्र संस्थितम् ॥ ६ ॥ अष्टाङ्गुन्लो वहेद्वायुरनलश्चतुरखुलः । षोडशाङ्गुलमानस्तु पृथिवी द्वादशाङ्गला ॥ ७॥ स्वरोदये-रक्तं तेजो मही पीता नीलो वायुर्जलं सितम् । कृष्णवर्ण नभो ज्ञेयं चन्द्रः कृष्णो रविः सितः ॥ ८॥ वायुश्चापाकृतिस्तेजस्त्रिकोणं वर्तुलं जलम् । चतुरस्रा मही ज्ञेया निराकारं नभः सदा ॥ ९॥ तीक्ष्णं तेजः कटुर्वायुर्वारुणं मधुरं मतम् । कषाया भूः खमस्वादं क्षारा भूवोऽऽम्लको मरुत् ॥ १० ॥ जले वायौ जीवचिन्ता मूलचिन्ता भुवि स्मृता । धातुचिन्ताऽग्नितत्त्वे च शून्यं खे तव्ये द्वयम् ॥ ११ ॥ अप्सु शीघ्रं भवेल्लाभः पृथिव्यां बहुभिर्दिनः । वायौ भङ्गोऽनले हानिराकाशे निष्फलं सदा ॥ १२ ॥ चरं तोये स्थिरं भूम्यां मरणोच्चाटनेऽनिले । तेजसा मिश्रमग्रं च न किंचित्खे विधीयते ॥ १३ ॥ पृथ्वीजलाभ्यां तु सुतः कन्यका तु प्रभञ्जने । तेजसा गर्भपातः स्यानभसा च
Aho! Shrutgyanam

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401