Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 379
________________ ३५३ ज्योतिर्निबन्धः। त्तिके तारे मृदुतीक्ष्णे च मिश्रिते । पापवारयुते क्रूरे ते स्तः सौम्ये शुभेऽहनि ॥ ३ ॥ तथा लल्लोक्तितो भानुः सौम्यभागस्थितो वली । स्थिरे शस्तस्तथा ज्ञेयो यात्रापुष्टयादिकर्मसु ॥ ४ ॥ अथ फलपाकाक्षेपस्तत्परिहारश्च । संहितास्वरशास्त्रादौ लग्नसंग्रहभेदतः । प्रकारैर्बहुभिः प्रोक्तः कर्मकालः पुरातनैः ॥ १ ॥ तेष्वेकः कस्यचित्कालः शुभोऽपि विफलो भवेत् । फलदः कस्यचित्सोऽपि स्फुटं तत्कारणं वद ॥२॥ ज्योतिष्प्रकाशे-कार्यसिद्धयै मुहूर्ता ये प्रोक्तास्ते यस्य जन्मान । सानुकूलाः सदा तस्य फलदाः स्युन चान्यथा ॥३॥ विनाऽदित्यं ग्रहाः सर्वे दिवसं कर्तुमक्षमाः । न फलन्ति मुहूर्तानि तथेशानुग्रह विना ॥४॥ अथ योगाक्षेपस्तत्परिहारश्च । मोघाः स्युः शिखिना दग्धवीजवद्योगाः केपि शरीरधारिणः । दृढफलोदयाः परे पर्णाकीर्णहुताशराशिवत् ॥ १॥ यथा मृगजले बुद्धिर्जलमस्तीति वै पुनः । शुक्तौ रौप्यं तथा ज्ञानमिह ज्ञेयो नयो मुधा ॥२॥ अथ भूमानाक्षेपस्तत्परिहारश्च । पृथ्वीमानं पुराणेषु यत्प्रोक्तं तेन साम्यता । ज्योतिःशास्त्रे कथं नास्ति तन्मे निःसंशयं वद ॥१॥ बह्वकैः साधनं कष्टं स्वल्पाबैस्तु सुखावहम् । तेनापवर्तितं मानं धरित्र्याः केचिदूचिरे ॥ २ ॥ अन्ये बदन्ति कृतिनो धर्मादीनां युगे युगे। क्षीणत्वं स्यात्तथा भूमिः स्वतः संकोचताभियात् ।। ३ ॥ सैव पृथ्वीति वै सत्यं साधनार्थ दिवौकसाम् । भूमानं कल्पितं प्राज्ञैः सूर्येन्द्रोम्बिवद्गृहे ॥ ४ ॥ अथ भूमानम् । पुराणेषु क्षितेर्मानं कोटिनाङ्गेषु योजनम् । पट्कोट्यूनं च केऽप्याहुर्मानं कोटिमितं परे ॥ १॥ अथ ज्योतिःशास्त्रोक्तं भूमानम् । सिद्धान्तशिरोमणौ-प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय४९६७. स्तव्यासः कुभुजंगसायकभुवः १५८१ सिद्धांशके २४ नाधिकः । पृष्ठक्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५३०३४ भूमेः कन्दुकजालवत्कुपरिवि. ासाहतेः प्रस्फुटन् ॥ १॥ निरक्षदेशाक्षितिषोडशांशे भवेदवन्तीगणितेन Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401