Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 380
________________ ३५४ श्री शिवराजविनिर्मितो यस्मात् । तदन्तरं पोडशसं गुणं स्याद्भूमानमस्माद्बहु किं तदुक्तम् || २ || शृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि । नान्येन तेन [च]गुरूक्कमही प्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण || ३ || लङ्कनवन्त्योरन्तरयोजनानि ३१० | २६ । १५ एतत्पोडश गुणितं जातं भूमानं ४९६७ तत्क्षेत्रफलं लक्षाः ७८ सहस्राणि ५२ योजनानि २४ ॥ अथ प्रसङ्गेन ब्रह्माण्डमानम् । सिद्धान्तशिरोमणी --कोटिनैर्नख नन्द पट्कन खभूभूभृद्ध जंगेन्दुभिज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपुटतटे केचिज्जगुर्वेष्टनं केचित्प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ॥ १ ॥ अन्त्यं १८ शङ्कुः ७१ निखर्व: २० अब्जं ६९ कोटि: २० ॥ * अथ वैधव्यादियोगे कथं विवाहसिद्धिरित्याक्षेपः । वैधव्यादिषु योगेषु जन्मकाले मृगीदृशाम् । ब्रूहि वैवाहिकं कर्म कथं तासां विधीयते ॥ १ ॥ अथास्य परिहारः । संहितासारे-अवैधव्यकरैर्योगैर्विवाहपटलोदितैः । वरायाऽऽयुष्मते देया कन्या वैधव्ययोगजा || १ || प्रारब्धानामनाख्धकर्मणां विरतिर्यथा । आत्मज्ञानात्तथा दोषा नन्दाद्यैर्विलयं ययुः ॥ २ ॥ व्रतखण्डे - सावित्र्यादिवतानीह भक्त्या कुर्वन्ति याः स्त्रियः । सौभाग्यं सुभगत्वं च भवेत्तासां सुसंततिः ॥ ३ ॥ पुराणान्तरे - बालवैधव्ययोगेऽपि कुम्भद्रुमतिमादिभिः । कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति चापरेः ॥ ४ ॥ यथा गर्गः स्वकन्याया वत्सरेण गान्धार्या मेषेणेत्याह । अस्मिन्युगे भास्करो लीलावत्या मणिकेन । अत्र दृष्टान्तः - यथेन्धनस्य संस्कारात्ताम्रं काञ्चनतामियात् । तथा दुष्टफला कन्या विमला स्याद्विधानतः॥५॥ अथ मूकबधिरयोज्यादिसंस्काराः । मूकाद्या व्रतमोक्षान्तैः संस्कारैस्तु यथोचितैः । संस्कार्यास्तत्र मन्त्रोक्तिः कर्तव्या गुरुणा सकृत् ॥ १ ॥ इति ज्योतिर्निबन्धसारे सामान्यत आक्षेपपरिहाराः । धनुन्थो पुस्तकस्थः । १. 'निं ३७० । २६ । २१. नं ४१६ । ३. श्यकंपिरिवरं पो । * Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401